Occurrences

Lalitavistara
Mahābhārata
Suśrutasaṃhitā
Āryāsaptaśatī
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Kokilasaṃdeśa

Lalitavistara
LalVis, 10, 15.29 takāre tathatāsaṃbhedaśabdaḥ /
Mahābhārata
MBh, 12, 108, 27.2 gotrasya rājan kurvanti gaṇasaṃbhedakārikām //
Suśrutasaṃhitā
Su, Nid., 10, 4.1 vātātmako 'sitamṛduḥ paruṣo 'ṅgamardasambhedatodapavanajvaraliṅgayuktaḥ /
Su, Utt., 25, 15.2 yasyottamāṅgārdhamatīva jantoḥ sambhedatodabhramaśūlajuṣṭam //
Āryāsaptaśatī
Āsapt, 2, 300.1 nīrāvataraṇadanturasaikatasambhedameduraiḥ śiśire /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Kokilasaṃdeśa
KokSam, 2, 57.1 tvaṃ cāhaṃ ca kṣitim upagatāvityaviśleṣacintā nindāvantau smara iti mitho vākyasambhedasaukhyam /