Occurrences

Vārāhaśrautasūtra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Meghadūta
Kathāsaritsāgara
Rasaratnasamuccaya
Tantrāloka
Ānandakanda
Śukasaptati

Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 20.1 trivṛtā yūpaṃ parivyayaty agrato raśanāyās triḥ pariharaṇāya yūpāyāvaśiṣya śeṣaṃ dvaidhaṃ saṃbhujyottarataḥ sūryasthāyā nābhimātre saṃbhogaṃ pratiṣṭhāpya yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 88.2 yuṣmatsaṃbhogam icchantī na tathā kathayed iti //
Liṅgapurāṇa
LiPur, 1, 8, 19.1 medhyā svanārī sambhogaṃ kṛtvā snānaṃ samācaret /
Meghadūta
Megh, Uttarameghaḥ, 27.2 sambhogaṃ vā hṛdayanihitārambham āsvādayantī prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ //
Kathāsaritsāgara
KSS, 3, 3, 131.2 martyo 'pi divyasaṃbhogam asaṃspṛṣṭaṃ manorathaiḥ //
Rasaratnasamuccaya
RRS, 1, 62.1 vinivārayituṃ vahniḥ sambhogaṃ preṣitaḥ suraiḥ /
Tantrāloka
TĀ, 4, 18.2 yathā sāmrājyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthavādhame //
TĀ, 4, 22.2 dṛṣṭāḥ sāmrājyasaṃbhogaṃ nindantaḥ ke 'pi bāliśāḥ //
Ānandakanda
ĀK, 1, 11, 8.1 kāle tu yā kanyā kuryātsaṃbhogamāyatam /
Śukasaptati
Śusa, 23, 4.2 aiśvaryaṃ priyasambhogaṃ vinā sarvaṃ nirarthakam //