Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 5, 20.1 idaṃ hi viśvaṃ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ /
BhāgPur, 2, 6, 34.2 āsthāya yogaṃ nipuṇaṃ samāhitastaṃ nādhyagacchaṃ yata ātmasambhavaḥ //
BhāgPur, 2, 8, 15.2 saritsamudradvīpānāṃ sambhavaścaitadokasām //
BhāgPur, 2, 8, 22.1 yo vānuśāyināṃ sargaḥ pāṣaṇḍasya ca sambhavaḥ /
BhāgPur, 3, 9, 26.2 svasambhavaṃ niśāmyaivaṃ tapovidyāsamādhibhiḥ /
BhāgPur, 3, 11, 26.2 tiryaṅnṛpitṛdevānāṃ sambhavo yatra karmabhiḥ //
BhāgPur, 3, 26, 23.1 mahattattvād vikurvāṇād bhagavadvīryasambhavāt /
BhāgPur, 3, 26, 27.2 yat saṃkalpavikalpābhyāṃ vartate kāmasambhavaḥ //
BhāgPur, 3, 28, 40.1 yatholmukād visphuliṅgād dhūmād vāpi svasambhavāt /
BhāgPur, 3, 31, 5.2 śete viṇmūtrayor garte sa jantur jantusambhave //
BhāgPur, 4, 1, 15.2 dattaṃ durvāsasaṃ somam ātmeśabrahmasambhavān //
BhāgPur, 4, 6, 3.1 upalabhya puraivaitad bhagavān abjasaṃbhavaḥ /
BhāgPur, 4, 14, 10.2 venaḥ prakṛtyaiva khalaḥ sunīthāgarbhasambhavaḥ //
BhāgPur, 8, 6, 25.1 na bhetavyaṃ kālakūṭādviṣāj jaladhisambhavāt /
BhāgPur, 8, 8, 35.2 sa vai bhagavataḥ sākṣādviṣṇoraṃśāṃśasambhavaḥ //
BhāgPur, 10, 3, 16.2 prāgeva vidyamānatvānna teṣāmiha sambhavaḥ //
BhāgPur, 11, 2, 50.1 na kāmakarmabījānāṃ yasya cetasi sambhavaḥ /
BhāgPur, 11, 5, 38.1 kṛtādiṣu prajā rājan kalāv icchanti sambhavam /
BhāgPur, 11, 7, 14.2 yogeśa yogavinyāsa yogātman yogasambhava /
BhāgPur, 11, 7, 38.1 śaśvat parārthasarvehaḥ parārthaikāntasambhavaḥ /
BhāgPur, 11, 9, 29.1 labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
BhāgPur, 11, 14, 21.2 bhaktiḥ punāti manniṣṭhā śvapākān api sambhavāt //