Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 12.1 kaṃ deśam āśritā revā kathaṃ śrīrudrasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 12.1 etadācakṣva bhagavankā sā hyamṛtasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 13.2 śṛṇu vatsa yathānyāyamasyā vakṣyāmi saṃbhavam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 16.2 taṃ giriṃ plāvayāmāsa sa svedo rudrasaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 48.2 ṛkṣapādaprasūtāstāḥ sarvā vai rudrasaṃbhavāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 30.1 harṣājjajñe śubhā kanyā umāyāḥ svedasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 31.2 dvitīyaḥ saṃbhavo yasyā rudradehād yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 44.1 na cāvāptā tu sā kanyā mahādevāṅgasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 23.1 yathā gaṃgā mahāpuṇyā mama mastakasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, 7, 5.1 stutibhirmaṃgalaiścaiva vedavedāṃgasaṃbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 24.1 arcayāmāsa saṃhṛṣṭo mantrairvedāṃgasaṃbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 4.2 asmin mahārṇave ghore kuto 'yaṃ pakṣisaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 13.2 stuvantastatra deveśaṃ mantrairīśvarasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 40.2 yāvadvṛkṣā mahāśailā yāvatsāgarasaṃbhavā //
SkPur (Rkh), Revākhaṇḍa, 17, 15.1 taddīpyamānaṃ sahasā sūryais tai rudrasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 18.2 dadahur vai jagatsarvamādityā rudrasambhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 1.2 nirdagdhe 'smiṃstato loke sūryairīśvarasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 78.1 eṣā vai vastrasambhūtā narmadātoyasambhavā /
SkPur (Rkh), Revākhaṇḍa, 26, 167.2 punastu sambhave loke pārthivaṃ patim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 33, 45.2 eṣa te hyagnitīrthasya sambhavaḥ kathito mayā //
SkPur (Rkh), Revākhaṇḍa, 36, 14.1 eṣa tatsambhavastāta dārutīrthasya suvrata /
SkPur (Rkh), Revākhaṇḍa, 38, 77.1 etaṃ kīrtayate yastu narmadeśvarasambhavam /
SkPur (Rkh), Revākhaṇḍa, 39, 37.1 eṣa te vidhiruddiṣṭaḥ sambhavo nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 54, 64.2 hṛṣṭaromābhavad dṛṣṭvā prabhāvaṃ tīrthasambhavam //
SkPur (Rkh), Revākhaṇḍa, 56, 50.1 na tasya sambhavo martye tasya vāso bhaved divi /
SkPur (Rkh), Revākhaṇḍa, 61, 6.1 duḥsvapnasambhavaiḥ pāpairdurnimittasamudbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 4.1 karṇabhīṣmodbhavaṃ raudraṃ duḥkhaṃ pāñcālisambhavam /
SkPur (Rkh), Revākhaṇḍa, 73, 2.4 saṃkṣepātkathyatāṃ vipra gopāreśvarasambhavam //
SkPur (Rkh), Revākhaṇḍa, 83, 26.2 varaṃ prārthaya me vatsa prāṇasambhavasambhava //
SkPur (Rkh), Revākhaṇḍa, 83, 26.2 varaṃ prārthaya me vatsa prāṇasambhavasambhava //
SkPur (Rkh), Revākhaṇḍa, 83, 94.2 unmattamunipuṣpaughaiḥ puṣpaistatkālasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 117.2 śṛṇvanvimucyate pāpād varṇasaṃkarasaṃbhavāt //
SkPur (Rkh), Revākhaṇḍa, 93, 6.2 payo gosambhavaṃ sadyaḥ savatsā jīvaputriṇī //
SkPur (Rkh), Revākhaṇḍa, 97, 18.2 ahaṃ jñānabalādbhadre tava jānāmi sambhavam /
SkPur (Rkh), Revākhaṇḍa, 97, 148.1 unmattamunipuṣpaiśca tathānyaiḥ kālasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 27.2 vārddhuṣikasya yatpāpaṃ yatpāpaṃ steyasambhavam //
SkPur (Rkh), Revākhaṇḍa, 103, 106.2 dvitīyasya tu putrasya sambhavaḥ kathito mayā //
SkPur (Rkh), Revākhaṇḍa, 103, 112.2 suvarṇaśilake grāme gautamānvayasambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 138.1 rāmo lakṣmaṇaśatrughnau bharatastatra sambhavāt /
SkPur (Rkh), Revākhaṇḍa, 111, 44.1 idaṃ te kathitaṃ rājanskandatīrthasya sambhavam /
SkPur (Rkh), Revākhaṇḍa, 126, 3.1 tathā mocaya māṃ deva sambhavād yonisaṅkaṭāt /
SkPur (Rkh), Revākhaṇḍa, 126, 10.2 tathā mocaya māṃ śarva sambhavādyonisaṅkaṭāt //
SkPur (Rkh), Revākhaṇḍa, 147, 5.2 tattīrthavāriṇā snātur na punarbhavasambhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 22.2 jānāsi tvaṃ jagaccheṣaṃ prabho maithunasambhavāt //
SkPur (Rkh), Revākhaṇḍa, 150, 25.2 stutibhistaṇḍakaiḥ stotrairvedavedāṅgasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 38.1 ikṣvākusaṃbhavo rājā cāṇakyo nāma dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 41.2 ikṣvākusambhavo rājā cāṇakyo nāma dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 39.2 ṣaṣṭhe balaṃ ca varṇaśca nakharomṇāṃ ca sambhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 1.3 tīrtham etan mamākhyāhi sambhavaṃ ca mahāmune //
SkPur (Rkh), Revākhaṇḍa, 168, 42.1 etatte kathitaṃ rājannaṅkūreśvarasambhavam /
SkPur (Rkh), Revākhaṇḍa, 176, 26.1 ekadvitricaturthāhā ye jvarā bhūtasambhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 5.2 tapasā tava tuṣṭo 'haṃ matpādāmbujasambhave /
SkPur (Rkh), Revākhaṇḍa, 182, 62.1 prāpte brahmadine viprā jāyate yugasambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 22.2 apaṭhastu nara upoṣya ṛgyajuḥsāmasambhavām //
SkPur (Rkh), Revākhaṇḍa, 186, 20.1 himādrisambhavā devī dayādarśitavigrahā /
SkPur (Rkh), Revākhaṇḍa, 192, 6.2 tasya dakṣo 'ṅgajo rājan dakṣiṇāṅguṣṭhasambhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 75.2 brūhi śambho kimatrāyaṃ akasmād vārisambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 108.2 yonim āśvatarīṃ prāpya tathā mahiṣasambhavām //
SkPur (Rkh), Revākhaṇḍa, 227, 54.3 tathā yātrāviśeṣeṇa viśeṣaṃ kṛcchrasambhavam //
SkPur (Rkh), Revākhaṇḍa, 228, 5.2 putrapautrādikairvāpi jñātibhir gotrasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 15.1 saṃhāralakṣaṇaṃ tadvad oṅkārasya ca sambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 29.1 pitṛtīrthaṃ ca tatraiva oṅkārasya ca sambhavam /