Occurrences

Carakasaṃhitā
Mahābhārata
Suśrutasaṃhitā

Carakasaṃhitā
Ca, Cik., 5, 14.2 gulmasya hetuḥ kaphasaṃbhavasya sarvastu diṣṭo nicayātmakasya //
Mahābhārata
MBh, 12, 329, 5.1 tasyedānīṃ tamaḥsaṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnīṣomau sasarja /
Suśrutasaṃhitā
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Utt., 59, 15.1 śarkarāsaṃbhavasyaitanmūtrāghātasya lakṣaṇam /