Occurrences

Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Pañcārthabhāṣya
Abhidhānacintāmaṇi
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Mugdhāvabodhinī

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 96.0 apiḥ padārthasambhāvanānvavasargagarhāsamuccayeṣu //
Aṣṭādhyāyī, 3, 3, 154.0 sambhāvane 'lam iti cet siddhāprayoge //
Aṣṭādhyāyī, 3, 3, 155.0 vibhāṣā dhātau sambhāvanavacane 'yadi //
Aṣṭādhyāyī, 6, 2, 21.0 āśaṅkābādhanedīyassu sambhāvane //
Mahābhārata
MBh, 2, 13, 32.1 jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā /
MBh, 5, 43, 17.1 apasmāraḥ sātivādastathā saṃbhāvanātmani /
MBh, 5, 160, 17.2 naiṣṭhuryasyāvalepasya ātmasaṃbhāvanasya ca //
MBh, 7, 85, 94.1 saṃbhāvanā hi lokasya tava pārthasya cobhayoḥ /
MBh, 7, 86, 23.1 so 'haṃ saṃbhāvanāṃ caitām ācāryavacanaṃ ca tat /
MBh, 12, 149, 88.1 duḥkhasaṃbhāvanāṃ kṛtvā dhārayitvā svayaṃ sukham /
MBh, 14, 52, 14.1 yā me saṃbhāvanā tāta tvayi nityam avartata /
Rāmāyaṇa
Rām, Bā, 36, 23.2 kṣīrasambhāvanārthāya kṛttikāḥ samayojayan //
Rām, Yu, 50, 17.3 tvayyasti mama ca snehaḥ parā saṃbhāvanā ca me //
Amarakośa
AKośa, 2, 567.2 āhopuruṣikā darpādyā syātsaṃbhāvanātmani //
Bhallaṭaśataka
BhallŚ, 1, 27.2 digvyāpini śabdaguṇe śaṅkhaḥ sambhāvanābhūmiḥ //
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 254.2 aho saṃbhāvanā kāryā mahānāgarako bhavān //
BKŚS, 17, 134.2 karaśākhāś ca no jātā na ca saṃbhāvanedṛśī //
BKŚS, 25, 84.1 saṃbhāvanāpi ramyaiva mādṛśyās tvādṛśā saha /
Daśakumāracarita
DKCar, 1, 3, 10.2 tasminpatite tadavaśiṣṭasainikeṣu palāyiteṣu nānāvidhahayagajādivastujātamādāya paramānandasaṃbhṛto mantrī mamānekavidhāṃ saṃbhāvanāmakārṣīt //
DKCar, 1, 5, 25.3 tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat /
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kirātārjunīya
Kir, 3, 51.1 karoti yo 'śeṣajanātiriktāṃ sambhāvanām arthavatīṃ kriyābhiḥ /
Kir, 6, 46.2 lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ //
Kir, 17, 42.2 sambhāvanāyām adharīkṛtāyāṃ patyuḥ puraḥ sāhasam āsitavyam //
Kumārasaṃbhava
KumSaṃ, 6, 59.1 bhavatsaṃbhāvanotthāya paritoṣāya mūrchate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 41, 3.0 vaiśabdaḥ sambhāvane //
PABh zu PāśupSūtra, 2, 22.1, 6.0 sambhāvanānyatvāc cāpunaruktāḥ sarvanamaskārā draṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 23, 24.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 24, 12.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaḥśadaḥ //
PABh zu PāśupSūtra, 2, 25, 9.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 26, 9.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 27, 8.0 sambhāvanānyatvāc cāpunaruktāḥ sarve namaḥśabdā draṣṭavyāḥ //
PABh zu PāśupSūtra, 3, 17, 1.0 atra apiśabdaḥ sarvendriyavṛttyapādānasambhāvane //
PABh zu PāśupSūtra, 4, 10, 8.0 vāśabdaḥ sambhāvane //
PABh zu PāśupSūtra, 5, 17, 8.0 apiśabdaḥ sambhāvane //
Abhidhānacintāmaṇi
AbhCint, 2, 229.2 sā mitho 'hamahamikā yā tu saṃbhāvanātmani //
Kathāsaritsāgara
KSS, 3, 1, 57.2 svāmisaṃbhāvanāyāśca bhavema vyabhicāriṇaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 29.2 sambhāvanāvaśāduktā rasāderapi hetutā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 5.0 prasiddhaprabhāvasvanāmodīraṇāt sambhāvanāpratyayenārthinaḥ pravartayan gūhanīyatayā mahāphalatām asya śāstrasya nirūpayati śāstrakāraḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
Tantrāloka
TĀ, 1, 24.2 saṃbhāvanāṃ nirasyaitadabhāve mokṣamabravīt //
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 4.0 ūhyaṃ ca yat sambhāvanayā ūhyate evametadbhaviṣyati iti //
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 4.0 nāma saṃbhāvanāyām //