Occurrences

Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya

Mahābhārata
MBh, 2, 13, 32.1 jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā /
MBh, 5, 43, 17.1 apasmāraḥ sātivādastathā saṃbhāvanātmani /
MBh, 7, 85, 94.1 saṃbhāvanā hi lokasya tava pārthasya cobhayoḥ /
MBh, 14, 52, 14.1 yā me saṃbhāvanā tāta tvayi nityam avartata /
Rāmāyaṇa
Rām, Yu, 50, 17.3 tvayyasti mama ca snehaḥ parā saṃbhāvanā ca me //
Bhallaṭaśataka
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 254.2 aho saṃbhāvanā kāryā mahānāgarako bhavān //
BKŚS, 17, 134.2 karaśākhāś ca no jātā na ca saṃbhāvanedṛśī //
BKŚS, 25, 84.1 saṃbhāvanāpi ramyaiva mādṛśyās tvādṛśā saha /
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kirātārjunīya
Kir, 6, 46.2 lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ //