Occurrences

Atharvaveda (Paippalāda)
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rājanighaṇṭu
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 12, 9, 8.2 vaśā saṃbhūtyā adhi gaur amīmet tasyāḥ pīvo abhavad varmavāsasam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 46, 6.1 sambhūtī reto 'sya tat /
JUB, 2, 4, 5.1 sambhūtir iti sātyayajñayaḥ /
JUB, 3, 27, 14.1 mano me reto me prajā me punaḥsambhūtir me tan me tvayi tan me mopahṛthā iti candramasam avocat //
JUB, 3, 27, 17.2 mano me reto me prajā me punaḥsambhūtir me /
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
Maitrāyaṇīsaṃhitā
MS, 3, 6, 9, 45.0 yad bhṛtiṃ vanute yajñasya saṃbhūtyai //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto vā enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 12.2 prādeśamātro vai garbho viṣṇur ātmasaṃmitām evāsminn etat sambhūtiṃ dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 11, 1.0 yadi gṛhe valmīkasaṃbhūtir gṛhotsargaḥ //
Ṛgvedakhilāni
ṚVKh, 2, 6, 17.1 kardamena prajā sraṣṭā sambhūtiṃ gamayāmasi /
Mahābhārata
MBh, 1, 2, 81.2 dharmasya nṛṣu sambhūtir aṇīmāṇḍavyaśāpajā //
MBh, 13, 117, 12.1 śukrācca tāta saṃbhūtir māṃsasyeha na saṃśayaḥ /
Manusmṛti
ManuS, 2, 147.2 sambhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate //
Agnipurāṇa
AgniPur, 20, 11.1 paurṇamāsaś ca sambhūtyāṃ marīcerabhavat sutaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 112.2 sākṣād amṛtasambhūter grāmaṇīḥ sa rasāyanam //
Kāvyālaṃkāra
KāvyAl, 4, 28.1 yā deśe dravyasambhūtirapi vā nopadiśyate /
Kūrmapurāṇa
KūPur, 1, 8, 17.1 khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
KūPur, 1, 12, 4.1 marīcerapi saṃbhūtiḥ paurṇamāsamasūyata /
KūPur, 1, 49, 31.1 raivate 'pyantare caiva saṃbhūtyāṃ mānaso 'bhavat /
Liṅgapurāṇa
LiPur, 1, 2, 6.2 aṇḍasyāsya ca sambhūtir aṇḍasyāvaraṇāṣṭakam //
LiPur, 1, 2, 10.1 pitryaṃ pitṝṇāṃ sambhūtir dharmaścāśramiṇāṃ tathā /
LiPur, 1, 2, 42.2 yadūnāṃ caiva sambhūtir yādavatvaṃ hareḥ svayam //
LiPur, 1, 5, 15.1 samāsato muniśreṣṭhāḥ prajāsambhūtimeva ca /
LiPur, 1, 5, 21.2 khyātiṃ śāntiṃ ca sambhūtiṃ smṛtiṃ prītiṃ kṣamāṃ tathā //
LiPur, 1, 5, 24.2 sambhūtiṃ ca marīcistu smṛtiṃ caivāṅgirā muniḥ //
LiPur, 1, 24, 4.1 kasyāṃ vā yugasaṃbhūtyāṃ drakṣyantīha dvijātayaḥ /
LiPur, 1, 54, 47.2 dvitīyānāṃ ca saṃbhūtirviriñcocchvāsavāyunā //
LiPur, 1, 70, 288.1 satī khyātyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
LiPur, 1, 70, 291.1 marīcaye ca saṃbhūtiṃ smṛtimaṅgirase dadau /
LiPur, 2, 11, 14.2 marīcirbhagavānrudraḥ saṃbhūtirvallabhā vibhoḥ //
Matsyapurāṇa
MPur, 47, 31.2 kimarthaṃ saṃghaśo bhūtāḥ smṛtāḥ sambhūtayaḥ kati //
MPur, 47, 240.1 etās tisraḥ smṛtāstasya divyāḥ sambhūtayo dvijāḥ /
MPur, 52, 20.3 vāsudevo jaganmūrtistasya sambhūtayo hy amī //
MPur, 72, 23.2 ālokitaṃ tena surārigarbhe sambhūtireṣā tava daitya jātā //
MPur, 145, 2.2 tasminyuge ca sambhūtiryāsāṃ yāvacca jīvitam //
MPur, 154, 82.1 saṃbhūtistvaṃ padārthānāṃ sthitistvaṃ lokapālinī /
Viṣṇupurāṇa
ViPur, 1, 2, 33.2 guṇavyañjanasaṃbhūtiḥ sargakāle dvijottama //
ViPur, 1, 7, 22.1 khyātiḥ saty atha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
ViPur, 1, 10, 6.1 patnī marīceḥ saṃbhūtiḥ paurṇamāsam asūyata /
ViPur, 1, 22, 36.2 tasya sṛjyasya saṃbhūtau tat sarvaṃ vai hares tanuḥ //
ViPur, 3, 1, 40.1 raivate 'pyantare devaḥ saṃbhūtyāṃ mānaso 'bhavat /
ViPur, 3, 11, 64.2 taddeśyaṃ viditācārasaṃbhūtiṃ pāñcayajñikam //
ViPur, 4, 8, 9.1 sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavidā bhagavatā nārāyaṇena cātītasaṃbhūtau tasmai varo dattaḥ //
ViPur, 4, 8, 9.1 sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavidā bhagavatā nārāyaṇena cātītasaṃbhūtau tasmai varo dattaḥ //
ViPur, 4, 18, 23.1 jayadratho brahmakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putram ajījanat //
ViPur, 5, 1, 4.3 viṣṇoraṃśāṃśasaṃbhūticaritaṃ jagato hitam //
ViPur, 5, 1, 74.2 tasyāḥ sa saṃbhūtisamaṃ devi neyastvayodaram //
ViPur, 5, 16, 11.2 vināśāya yathā vyādhir ā saṃbhūterupekṣitaḥ //
ViPur, 6, 7, 11.2 avidyātarusaṃbhūtibījam etad dvidhā sthitam //
Viṣṇusmṛti
ViSmṛ, 30, 45.2 saṃbhūtiṃ tasya tāṃ vidyād yad yonāviha jāyate //
Yājñavalkyasmṛti
YāSmṛ, 3, 125.1 anādir ātmā saṃbhūtir vidyate nāntarātmanaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 15, 3.3 iyaṃ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī //
Garuḍapurāṇa
GarPur, 1, 5, 11.1 patni marīceḥ sambhūtiḥ paurṇamāsamasūyata /
GarPur, 1, 5, 28.2 khyātiḥ satyatha sambhūtiḥ smṛtiḥ prītiḥ kṣamā tathā //
Kathāsaritsāgara
KSS, 1, 5, 61.2 tadeṣā garbhasaṃbhūtiḥ kutaḥ saṃprati kathyatām //
KSS, 4, 1, 32.1 purānaṅgāṅgasaṃbhūtyai ratyā stutibhir arcitaḥ /
Rasaratnasamuccaya
RRS, 5, 225.2 suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān //
Rājanighaṇṭu
RājNigh, Śat., 159.2 pittadāhaśramaharā garbhasambhūtidāyikā //
Haribhaktivilāsa
HBhVil, 1, 172.2 bindor ākāśasambhūtir iti bhūtātmako manuḥ //
HBhVil, 5, 24.3 dharaṇyāṃ duḥkhasambhūtiṃ daurbhāgyaṃ dāravāsane //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 41.2 tāvat sarvāṅgasambhūtyāmahatyā rūpasampadā //
SkPur (Rkh), Revākhaṇḍa, 26, 8.2 jayāmeya jayābheda jaya sambhūtikāraka /
SkPur (Rkh), Revākhaṇḍa, 73, 22.2 kule mahati sambhūtir dhanadhānyasamākule //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 22, 20.0 amākāryety āhur yajamānasya eva sambhūtyā iti //