Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Manusmṛti
Liṅgapurāṇa
Viṣṇusmṛti
Haribhaktivilāsa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto vā enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 12.2 prādeśamātro vai garbho viṣṇur ātmasaṃmitām evāsminn etat sambhūtiṃ dadhāti //
Ṛgvedakhilāni
ṚVKh, 2, 6, 17.1 kardamena prajā sraṣṭā sambhūtiṃ gamayāmasi /
Manusmṛti
ManuS, 2, 147.2 sambhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate //
Liṅgapurāṇa
LiPur, 1, 5, 15.1 samāsato muniśreṣṭhāḥ prajāsambhūtimeva ca /
LiPur, 1, 5, 21.2 khyātiṃ śāntiṃ ca sambhūtiṃ smṛtiṃ prītiṃ kṣamāṃ tathā //
LiPur, 1, 5, 24.2 sambhūtiṃ ca marīcistu smṛtiṃ caivāṅgirā muniḥ //
LiPur, 1, 70, 291.1 marīcaye ca saṃbhūtiṃ smṛtimaṅgirase dadau /
Viṣṇusmṛti
ViSmṛ, 30, 45.2 saṃbhūtiṃ tasya tāṃ vidyād yad yonāviha jāyate //
Haribhaktivilāsa
HBhVil, 5, 24.3 dharaṇyāṃ duḥkhasambhūtiṃ daurbhāgyaṃ dāravāsane //