Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 47, 9.2 āhariṣyāmi tat satraṃ saṃbhārāḥ saṃbhriyantu me //
MBh, 1, 57, 68.50 vaivāhikāṃstu saṃbhārān saṃkalpya ca yathākramam /
MBh, 1, 126, 35.4 abhiṣekasya saṃbhārān samānīya dvijātibhiḥ /
MBh, 1, 199, 25.11 abhiṣekasya saṃbhārān kṣattar ānaya māciram /
MBh, 1, 215, 11.82 manniyogān mahātejāḥ saṃbhārāḥ saṃbhriyantu te /
MBh, 1, 215, 11.84 svapuraṃ punar āgamya saṃbhārān punar ārjayat /
MBh, 1, 215, 11.85 tataḥ saṃbhṛtasaṃbhāro bhūyo rudram upāgamat /
MBh, 1, 215, 11.86 saṃbhṛtā mama saṃbhārāḥ sarvopakaraṇāni ca /
MBh, 2, 30, 29.1 adhiyajñāṃśca saṃbhārān dhaumyoktān kṣipram eva hi /
MBh, 3, 80, 35.2 bahūpakaraṇā yajñā nānāsambhāravistarāḥ //
MBh, 3, 124, 4.2 yājayiṣyāmi rājaṃstvāṃ sambhārān upakalpaya //
MBh, 3, 200, 31.1 yathā saṃbhṛtasambhāraḥ punar eva prajāyate /
MBh, 3, 203, 29.1 ekādaśavikārātmā kalāsambhārasaṃbhṛtaḥ /
MBh, 3, 261, 15.2 sambhārāḥ saṃbhriyantāṃ me rāmaś copanimantryatām //
MBh, 5, 34, 64.1 samavekṣyeha dharmārthau saṃbhārān yo 'dhigacchati /
MBh, 5, 34, 64.2 sa vai saṃbhṛtasaṃbhāraḥ satataṃ sukham edhate //
MBh, 5, 147, 21.2 saṃbhārān abhiṣekārthaṃ kārayāmāsa śāstrataḥ /
MBh, 8, 6, 38.2 śāstradṛṣṭena vidhinā saṃbhāraiś ca susaṃbhṛtaiḥ //
MBh, 9, 34, 15.2 saṃbhārāṃstīrthayātrāyāṃ sarvopakaraṇāni ca /
MBh, 9, 44, 1.2 tato 'bhiṣekasaṃbhārān sarvān saṃbhṛtya śāstrataḥ /
MBh, 9, 44, 3.1 sarvamaṅgalasaṃbhārair vidhimantrapuraskṛtam /
MBh, 9, 44, 18.1 divyasaṃbhārasaṃyuktaiḥ kalaśaiḥ kāñcanair nṛpa /
MBh, 12, 40, 9.2 ābhiṣecanikaṃ bhāṇḍaṃ sarvasaṃbhārasaṃbhṛtam //
MBh, 12, 233, 17.1 ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ /
MBh, 12, 323, 9.3 saṃbhṛtāḥ sarvasaṃbhārāstasmin rājanmahākratau //
MBh, 13, 110, 2.2 bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ //
MBh, 14, 6, 5.1 tam ahaṃ yaṣṭum icchāmi saṃbhārāḥ saṃbhṛtāśca me /
MBh, 14, 71, 4.2 saṃbhārāḥ saṃbhriyantāṃ te yajñārthaṃ puruṣarṣabha //
MBh, 14, 71, 7.4 saṃbhārāścaiva rājendra sarve saṃkalpitābhavan //
MBh, 14, 71, 8.1 sa saṃbhārān samāhṛtya nṛpo dharmātmajastadā /