Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Matsyapurāṇa
Tantrākhyāyikā
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā

Mahābhārata
MBh, 8, 49, 113.2 sasaṃbhramaṃ hṛṣīkeśam utthāpya praṇataṃ tadā /
Rāmāyaṇa
Rām, Su, 52, 15.1 sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalajjvālahutāśanāṅkitām /
Rām, Su, 66, 1.1 athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 26.2 sakrodhadṛṣṭiṃ bhrūkuṭīm udvahantaṃ sasaṃbhramam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 79.1 tasyāś ca parakāminyā dārikābhiḥ sasaṃbhramam /
Daśakumāracarita
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 1, 2, 20.4 samprati mahānnayanotsavo jātaḥ iti sasaṃbhramam āndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritas tricaturapadāny udgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa //
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 4, 6.2 tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāṃcid avalokya sasaṃbhramam analād apanīya kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayya sthavirāmavocam vṛddhe bhavatyau kutratye /
DKCar, 1, 5, 15.2 bālacandrikā tu tāṃ dūrato vilokya sasambhramaṃ rahasyanirbhedabhiyā hastasaṃjñayā puṣpodbhavasevyamānaṃ rājavāhanaṃ vṛkṣavāṭikāntaritagātramakarot /
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 5, 78.1 sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si //
Harṣacarita
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Matsyapurāṇa
MPur, 11, 58.1 sasaṃbhramam akasmāt tāṃ sopālambham ivāvadat /
Tantrākhyāyikā
TAkhy, 1, 239.1 asāv api pārthiva ulmukadagdha iva saṃlīnakukṣipradeśaḥ sasambhramam utthāyāha //
TAkhy, 1, 530.1 khanyamāne ca yadā na dṛśyate tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaḥ śiro 'tāḍayad abravīc ca sasambhramam //
Bhāratamañjarī
BhāMañj, 9, 57.2 saṃjayo 'yaṃ mayā labdho nigadyeti sasaṃbhramam //
Gītagovinda
GītGov, 3, 13.2 kim purā iva sasaṃbhramaṃ parirambhaṇam na dadāsi //
Hitopadeśa
Hitop, 1, 39.6 tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ /
Hitop, 2, 145.2 damanakaḥ sasambhramam āha deva mā maivam /
Hitop, 4, 99.17 rājā sasambhramaṃ brūte kiṃ kim /
Kathāsaritsāgara
KSS, 2, 2, 172.1 so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam /
KSS, 5, 3, 172.1 ityevaṃ kathayantyāṃ ca tatra tasyāṃ sasaṃbhramam /
KSS, 5, 3, 177.2 sasaṃbhramam upāyātāṃ prītyeva vanadevatām //
KSS, 6, 1, 171.1 tad dṛṣṭvā sahasaivāhaṃ sasaṃbhramam acintayam /
Narmamālā
KṣNarm, 2, 81.1 ityukte vaidyanāthena strībhiḥ tūrṇaṃ sasambhramam /