Occurrences

Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Janmamaraṇavicāra
Uḍḍāmareśvaratantra

Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 18.6 nainena kiṃcanānāvṛtam /
Gautamadharmasūtra
GautDhS, 2, 3, 19.1 pathi kṣetre 'nāvṛte pālakṣetrikayoḥ //
Kauśikasūtra
KauśS, 3, 1, 16.0 kṛṣṇaśakuneḥ savyajaṅghāyām aṅkam anubadhyāṅke puroḍāśaṃ pra patetaḥ iti anāvṛtaṃ prapādayati //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Mahābhārata
MBh, 1, 113, 4.1 anāvṛtāḥ kila purā striya āsan varānane /
MBh, 1, 113, 14.1 anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi /
MBh, 1, 188, 22.126 anāvṛtāḥ purā nāryo hyāsañ śudhyanti cārtave /
MBh, 3, 126, 37.2 caturantā mahī vyāptā nāsīt kiṃcid anāvṛtam //
MBh, 3, 194, 26.2 anāvṛte 'sminn ākāśe vadhaṃ suravarottama //
MBh, 3, 194, 28.4 vicintya tvatha govindo nāpaśyad yad anāvṛtam /
MBh, 3, 194, 29.1 svakāvanāvṛtāvūrū dṛṣṭvā devavaras tadā /
MBh, 3, 291, 15.1 anāvṛtāḥ striyaḥ sarvā narāśca varavarṇini /
MBh, 5, 84, 16.2 draṣṭuṃ kanyāśca kalyāṇyastāśca yāsyantyanāvṛtāḥ //
MBh, 12, 221, 57.2 manasā karmaṇā vācā bhaktam āsīd anāvṛtam //
MBh, 12, 342, 16.1 evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ /
MBh, 13, 85, 64.2 anāvṛtagatiścaiva kāmacārī bhavatyuta //
MBh, 13, 130, 53.2 araṇīsahitaṃ skandhe baddhvā gacchatyanāvṛtaḥ //
MBh, 15, 29, 22.2 anāvṛtaḥ suvihitaḥ sa ca yātu surakṣitaḥ //
Manusmṛti
ManuS, 4, 44.1 nāñjayantīṃ svake netre na cābhyaktām anāvṛtām /
Rāmāyaṇa
Rām, Ay, 82, 22.1 aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām /
Rām, Utt, 65, 10.1 tasmin yuge prajvalite brahmabhūte anāvṛte /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 5, 41.1 gude praṇihitaḥ sneho vegāddhāvatyanāvṛtaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 8.1 baṭoś ca bhrāmyato bhikṣāṃ bhikṣāpātrād anāvṛtāt /
BKŚS, 4, 71.2 aprastāve 'pi bhavato mukham etad anāvṛtam //
BKŚS, 20, 135.2 sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ //
Divyāvadāna
Divyāv, 12, 347.1 bhagavatā tathā adhiṣṭhitam yathā sarvaloko 'nāvṛtamadrākṣīdbuddhāvataṃsakaṃ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 385.3 spṛṣṭāśca bhāvāḥ sukhaduḥkhate me anāvṛtaṃ jñānamihārhatām //
Kāmasūtra
KāSū, 1, 2, 20.1 tiryagyoniṣu punar anāvṛtatvāt strījāteśca ṛtau yāvadarthaṃ pravṛtter abuddhipūrvakatvācca pravṛttīnām anupāyaḥ pratyayaḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 35.2 anāvṛte cet tannāśe na pālasya vyatikramaḥ //
Viṣṇupurāṇa
ViPur, 6, 4, 24.2 praśāmyati tato vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam //
Viṣṇusmṛti
ViSmṛ, 5, 148.1 anāvṛte ca //
Bhāgavatapurāṇa
BhāgPur, 4, 20, 7.2 sarvago 'nāvṛtaḥ sākṣī nirātmātmātmanaḥ paraḥ //
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
BhāgPur, 11, 15, 36.1 aham ātmāntaro bāhyo 'nāvṛtaḥ sarvadehinām /
Bhāratamañjarī
BhāMañj, 1, 540.1 anāvṛtāḥ svavarṇeṣu sarvasādhāraṇāḥ purā /
Garuḍapurāṇa
GarPur, 1, 69, 16.1 arciḥprabhānāvṛtadigvibhāgam ādityavahuḥ khavibhāvyabimbam /
GarPur, 1, 167, 35.2 sparśa ācchāditetyuṣṇaśītalaśca tvanāvṛte /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 6.2 vaśyo 'nāvṛtavīryasya so 'ta evāvimokṣaṇāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 12.0 asmāc ca hetor anāvṛtanijasāmarthyasya mukteḥ purā sa ātmā vaśya iti //
Rasaratnasamuccaya
RRS, 3, 85.1 anāvṛtapradeśe ca saptayāmāvadhi dhruvam /
Rasendracūḍāmaṇi
RCūM, 11, 42.1 anāvṛte pradeśe ca saptayāmāvadhi dhruvam /
Spandakārikā
SpandaKār, 1, 2.2 tasyānāvṛtarūpatvān na nirodho'sti kutracit //
SpandaKār, 1, 25.2 sauṣuptapadavan mūḍhaḥ prabuddhaḥ syād anāvṛtaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 1.0 tasyāsya śaṃkarātmanaḥ prakāśānandaghanasya svasvabhāvasya na kutraciddeśe kāla ākāre vā nirodhaḥ prasaravyāghāto 'sti anāvṛtarūpatvād asthagitasvabhāvatvāt //
SpandaKārNir zu SpandaKār, 1, 17.2, 6.5 sauṣuptapadavanmūḍhaḥ prabuddhaḥ syādanāvṛtaḥ /
Tantrāloka
TĀ, 1, 93.2 āvṛtānāvṛto bhāti bahudhā bhedasaṃgamāt //
Janmamaraṇavicāra
JanMVic, 1, 9.1 anāvṛte svarūpe 'pi yadātmācchādanaṃ vibhoḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /