Occurrences

Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kṛṣiparāśara
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 11.0 tasya dakṣiṇe rohiṇīgaṇaṃ vāme cānāvṛṣṭigaṇamarcayati //
Vasiṣṭhadharmasūtra
VasDhS, 3, 12.2 tāny anāvṛṣṭim ṛcchanti mahad vā jāyate bhayam iti //
Avadānaśataka
AvŚat, 13, 7.8 tatra ca samayena mahatī anāvṛṣṭiḥ prādurbhūtā yayā nadyudapānāny alpasalilāni saṃvṛttāni puṣpaphalaviyuktāś ca pādapāḥ //
Mahābhārata
MBh, 1, 89, 32.2 kṣunmṛtyubhyām anāvṛṣṭyā vyādhibhiśca samāhatam /
MBh, 1, 163, 15.3 tatastasyām anāvṛṣṭyāṃ pravṛttāyām ariṃdama /
MBh, 3, 110, 3.2 anāvṛṣṭyāṃ bhayād yasya vavarṣa balavṛtrahā //
MBh, 3, 110, 7.2 anāvṛṣṭyāṃ pravṛttāyāṃ vavarṣa balavṛtrahā //
MBh, 3, 126, 39.1 tena dvādaśavārṣikyām anāvṛṣṭyāṃ mahātmanā /
MBh, 3, 186, 56.2 anāvṛṣṭir mahārāja jāyate bahuvārṣikī //
MBh, 5, 10, 45.1 saṃkṣobhaścāpi sattvānām anāvṛṣṭikṛto 'bhavat /
MBh, 9, 47, 30.2 anāvṛṣṭir anuprāptā tadā dvādaśavārṣikī //
MBh, 9, 47, 36.2 atītā sā tvanāvṛṣṭir ghorā dvādaśavārṣikī //
MBh, 9, 50, 3.1 yatra dvādaśavārṣikyām anāvṛṣṭyāṃ dvijottamān /
MBh, 9, 50, 4.2 kathaṃ dvādaśavārṣikyām anāvṛṣṭyāṃ tapodhanaḥ /
MBh, 9, 50, 22.1 eṣa dvādaśavārṣikyām anāvṛṣṭyāṃ dvijarṣabhān /
MBh, 9, 50, 34.2 anāvṛṣṭir anuprāptā rājan dvādaśavārṣikī //
MBh, 9, 50, 35.1 tasyāṃ dvādaśavārṣikyām anāvṛṣṭyāṃ maharṣayaḥ /
MBh, 9, 50, 39.1 atha tasyām atītāyām anāvṛṣṭyāṃ maharṣayaḥ /
MBh, 12, 139, 13.2 anāvṛṣṭir abhūd ghorā rājan dvādaśavārṣikī //
MBh, 12, 159, 66.1 amānuṣīṣu govarjam anāvṛṣṭir na duṣyati /
MBh, 13, 94, 7.1 athābhavad anāvṛṣṭir mahatī kurunandana /
Rāmāyaṇa
Rām, Bā, 8, 12.2 anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā //
Rām, Bā, 8, 13.1 anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ /
Rām, Ay, 102, 9.1 nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare /
Rām, Ay, 109, 9.2 daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram //
Rām, Utt, 77, 5.2 saṃkṣobhaścaiva sattvānām anāvṛṣṭikṛto 'bhavat //
Divyāvadāna
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 10, 6.1 tena khalu samayena vārāṇasyāṃ naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā //
Divyāv, 10, 16.1 naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā śalākāvṛtti durbhikṣaṃ cañcu śvetāsthi ca //
Harivaṃśa
HV, 10, 20.1 anāvṛṣṭibhaye tasmin gate dvādaśavārṣike /
HV, 29, 32.1 anāvṛṣṭyā tadā rāṣṭram abhavad bahudhā kṛśam /
Kūrmapurāṇa
KūPur, 1, 15, 92.2 anāvṛṣṭiratīvogrā hyāsīd bhūtavināśinī //
KūPur, 1, 28, 2.2 anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ //
KūPur, 2, 43, 12.1 tato bhavatyanāvṛṣṭistīvrā sā śatavārṣikī /
Liṅgapurāṇa
LiPur, 1, 17, 8.2 śuṣke ca sthāvare sarve tvanāvṛṣṭyā ca sarvaśaḥ //
LiPur, 1, 40, 2.2 anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ //
LiPur, 1, 40, 68.2 anāvṛṣṭihatāścaiva vārtāmutsṛjya dūrataḥ //
LiPur, 1, 63, 81.1 anāvṛṣṭyā hate loke hyugre lokeśvaraiḥ saha /
Matsyapurāṇa
MPur, 2, 3.2 adyaprabhṛtyanāvṛṣṭirbhaviṣyati mahītale /
MPur, 20, 4.2 anāvṛṣṭiśca mahatī sarvalokabhayaṃkarī //
MPur, 100, 13.2 abhūdanāvṛṣṭiratīva raudrā kadācidāhāranimittamasmin /
MPur, 144, 32.2 anāvṛṣṭibhayaṃ caiva deśānāṃ ca viparyayaḥ //
MPur, 144, 71.1 anāvṛṣṭihatāste vai vārttāmutsṛjya duḥkhitāḥ /
Tantrākhyāyikā
TAkhy, 1, 381.1 atha kālaviparyaye dvādaśavārṣikyanāvṛṣṭir āpatitā //
Viṣṇupurāṇa
ViPur, 4, 3, 15.1 dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ caṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha //
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 13, 111.1 tadapakrāntidinād ārabhya tatropasargadurbhikṣavyālānāvṛṣṭimārikādyupadravā babhūvuḥ //
ViPur, 4, 13, 114.1 asyākrūrasya pitṛśvaphalko yatra yatrābhūt tatra tatra durbhikṣamārikānāvṛṣṭyādikaṃ nābhūt //
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 4, 13, 129.1 tatra cāgatamātra eva tasya syamantakamaṇeḥ prabhāvād anāvṛṣṭimārikādurbhikṣavyālādyupadravopaśamā babhūvuḥ //
ViPur, 4, 13, 132.1 sumahāṃś cāyam anāvṛṣṭidurbhikṣamārikādyupadravapratiṣedhakārī prabhāvaḥ //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 6, 1, 24.1 anāvṛṣṭibhayaprāyāḥ prajāḥ kṣudbhayakātarāḥ /
ViPur, 6, 3, 14.2 anāvṛṣṭir atīvogrā jāyate śatavārṣikī //
ViPur, 6, 4, 12.1 anāvṛṣṭyagnisaṃparkāt kṛte saṃkṣālane mune /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 9.1 śatavarṣā hy anāvṛṣṭir bhaviṣyaty ulbaṇā bhuvi /
Bhāratamañjarī
BhāMañj, 10, 54.1 anāvṛṣṭyāṃ sa tanayastayā matsyāśanairvṛtaḥ /
BhāMañj, 13, 590.1 anāvṛṣṭihate kāle purā dvādaśavārṣike /
BhāMañj, 13, 1584.1 anāvṛṣṭihate kāle purā nirdagdhapādape /
BhāMañj, 14, 207.2 śaśaṃsurbhāvinīṃ ghorāmanāvṛṣṭiṃ parasparam //
Kṛṣiparāśara
KṛṣiPar, 1, 56.1 ativṛṣṭiḥ samudre syādanāvṛṣṭistu parvate /
KṛṣiPar, 1, 75.1 athānāvṛṣṭilakṣaṇam /
KṛṣiPar, 1, 75.3 sadyaḥ karotyanāvṛṣṭiṃ kṛttikāsu maghāsu ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 5.2 anāvṛṣṭihate loke purā varṣaśatādhike //
SkPur (Rkh), Revākhaṇḍa, 10, 16.1 anāvṛṣṭirabhūttatra mahatī śatavārṣikī /
SkPur (Rkh), Revākhaṇḍa, 10, 26.2 anāvṛṣṭihataṃ sarvaṃ sīdate sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 10, 31.2 anāvṛṣṭibhayādbhītāḥ kūlayorubhayorapi //
SkPur (Rkh), Revākhaṇḍa, 10, 36.1 anāvṛṣṭihate loke saṃśuṣke sthāvare care /
SkPur (Rkh), Revākhaṇḍa, 11, 79.1 tato 'bhavadanāvṛṣṭirlokakṣayakarī tadā /
SkPur (Rkh), Revākhaṇḍa, 11, 83.2 anāvṛṣṭihataṃ sarvaṃ bhūmaṇḍalam abhūdbhṛśam //
SkPur (Rkh), Revākhaṇḍa, 12, 15.2 kālaṃ tvanāvṛṣṭihataṃ sughoraṃ yāvattarāmastava suprasādāt //
SkPur (Rkh), Revākhaṇḍa, 17, 14.2 śuṣkaṃ pūrvamanāvṛṣṭyā sakalākulabhūtalam //
SkPur (Rkh), Revākhaṇḍa, 60, 19.2 anāvṛṣṭyupamā dṛṣṭā āturāḥ piṅgalocanāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 36.2 tvatpālitā yāvadimaṃ sughoraṃ kālaṃ tvanāvṛṣṭihataṃ kṣipāmaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 40.4 udakamadhye sthitvā japaṃ karoty anāvṛṣṭikāle 'tivṛṣṭiṃ karoti /
UḍḍT, 13, 8.1 oṃ oṃ oṃ iti mantraṃ pūrvam ayutaṃ japtvānāvṛṣṭikāle japen mahāvṛṣṭir bhavati /
UḍḍT, 13, 10.2 anena mantreṇa trimadhuyuktam uḍumbaraṃ pūrvam ayutaṃ japtvā sahasraikaṃ homayed anāvṛṣṭikāle mahāvṛṣṭiṃ karoti /