Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Carakasaṃhitā
Ca, Cik., 1, 3, 34.1 prayojyā madhurasammiśrā rasāyanaguṇaiṣiṇā /
Mahābhārata
MBh, 1, 124, 22.6 raktacandanasaṃmiśraiḥ svayam arcanta kauravāḥ /
MBh, 1, 125, 13.2 kuntyāḥ prasnavasaṃmiśrair asraiḥ klinnam uro 'bhavat //
MBh, 1, 132, 9.3 balvajena ca saṃmiśraṃ madhūcchiṣṭena caiva hi //
MBh, 1, 213, 52.5 divyamākṣikasaṃmiśram āsavaṃ ca manoramam /
MBh, 3, 146, 69.2 kesarotkarasammiśram aśokānām ivotkaram //
MBh, 13, 88, 15.2 yat kiṃcinmadhusaṃmiśraṃ tad ānantyāya kalpate //
MBh, 13, 112, 94.2 tathā piṇyākasaṃmiśram aśanaṃ corayennaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 20, 13.1 kuḍavo 'valgujabījāddharitālacaturbhāgasaṃmiśraḥ /
AHS, Utt., 39, 98.1 prayojyā madhusammiśrā rasāyanaguṇaiṣiṇā /
Kāmasūtra
KāSū, 5, 3, 14.3 paribhāṣaṇasaṃmiśraṃ mithaścākāravedanam //
Kūrmapurāṇa
KūPur, 2, 39, 81.3 narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ //
Liṅgapurāṇa
LiPur, 1, 83, 35.2 bhūrikhaṇḍājyasaṃmiśraṃ saktubhiścaiva gorasam //
LiPur, 2, 21, 40.2 suvarṇapuṣpasaṃmiśraṃ yathāvibhavavistaram //
Matsyapurāṇa
MPur, 17, 36.1 yatkiṃcinmadhusammiśraṃ gokṣīraṃ ghṛtapāyasam /
MPur, 62, 6.2 dadhicandanasammiśraṃ lalāṭe tilakaṃ nyaset /
MPur, 90, 4.1 vaidūryavidrumaiḥ paścātsammiśro vimalācalaḥ /
Suśrutasaṃhitā
Su, Nid., 1, 31.2 sthāneṣūkteṣu saṃmiśraḥ saṃmiśrāḥ kurute rujaḥ //
Su, Nid., 1, 31.2 sthāneṣūkteṣu saṃmiśraḥ saṃmiśrāḥ kurute rujaḥ //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Ka., 2, 42.1 caturthe snehasaṃmiśraṃ pāyayetāgadaṃ bhiṣak /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Garuḍapurāṇa
GarPur, 1, 39, 19.2 gandhodakena saṃmiśraṃ puṣpadhūpasamanvitam //
GarPur, 1, 168, 36.1 saṃmiśralakṣaṇairjñeyo dvitridoṣānvayo naraḥ /
Kālikāpurāṇa
KālPur, 55, 102.2 puṣpaṃ ca kṛmisaṃmiśraṃ viśīrṇaṃ bhagnamṛdgate //
Kṛṣiparāśara
KṛṣiPar, 1, 158.2 bījaṃ vidhānyasaṃmiśraṃ phalahānikaraṃ param //
Rasamañjarī
RMañj, 3, 59.2 mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //
RMañj, 6, 45.1 kṛṣṇādhānyakasammiśraṃ muhūrtādvijvaro bhavet /
Rasaprakāśasudhākara
RPSudh, 1, 134.1 karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram /
RPSudh, 4, 3.2 saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam /
RPSudh, 5, 67.2 kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam //
RPSudh, 5, 81.1 pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat /
RPSudh, 11, 77.2 gojihvārasasaṃmiśraṃ dinamekaṃ pramardayet //
Rasaratnasamuccaya
RRS, 2, 82.2 mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam //
RRS, 14, 42.2 śarkarāghṛtasammiśrāndadītāruciśāntaye //
Rasaratnākara
RRĀ, Ras.kh., 8, 130.2 pañcagavyena sammiśrāṃ khadirāṅgārakairdhamet //
RRĀ, V.kh., 16, 13.2 pañcamāhiṣasaṃmiśraṃ kṛtvātha vaṭakīkṛtam /
Rasendracūḍāmaṇi
RCūM, 10, 137.2 mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam //
Rasādhyāya
RAdhy, 1, 200.1 taddagdhasūtasammiśraṃ śvetabhasma prajāyate /
Rasārṇava
RArṇ, 4, 44.1 raktavargeṇa sammiśrā raktavargapariplutā /
RArṇ, 4, 45.1 śuklavargeṇa sammiśrā śuklavargapariplutā /
RArṇ, 4, 46.1 viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe /
RArṇ, 6, 28.2 dārvīmaricasaṃmiśraṃ maurvīrasapariplutam //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 54.2 śaileyāñjanasammiśrāḥ śaṃsantyuparasān budhāḥ //
Tantrāloka
TĀ, 1, 117.2 dhyānātsaṃjalpasaṃmiśrād vyāpārāccāpi bāhyataḥ //
Ānandakanda
ĀK, 1, 15, 30.2 palamekatra saṃmiśraṃ dhānyarāśau niveśayet //
ĀK, 1, 15, 110.1 etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ /
ĀK, 1, 21, 98.1 śivatoyena sammiśraṃ prapibedekaviṃśatim /
ĀK, 1, 24, 32.1 sattvaṃ sūtaṃ ca saṃmiśraṃ dhametsyādrasabandhanam /
ĀK, 1, 26, 193.2 raktavargeṇa saṃmiśrā raktavargapariplutā //
ĀK, 1, 26, 194.2 śuklavargeṇa saṃmiśrā śuklavargapariplutā //
ĀK, 1, 26, 195.2 viḍvargeṇa tu saṃmiśrā viḍvargeṇa pariplutā //
ĀK, 1, 26, 196.2 kṣāravargeṇa saṃmiśrā kṣāravargapariplutā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 179.1 māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā /
Haribhaktivilāsa
HBhVil, 4, 141.1 tulasīdalasaṃmiśraṃ toyaṃ gaṅgāsamaṃ viduḥ /
HBhVil, 4, 303.1 cakraśaṅkhau ca dhāryate saṃmiśrāv eva kaiścana //
HBhVil, 5, 164.1 svāhāntāni tathā trīṇi saṃmiśrāṇy uttarottaraiḥ /
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 2.0 prathamaṃ lavaṇaṃ saindhavaṃ devīsvarasaplutaṃ kuryāt brāhmīsvakīyarasena saṃmiśraṃ kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 47.2 gomayena tu saṃmiśrair jalaiḥ prokṣed gṛhaṃ tathā //
Rasakāmadhenu
RKDh, 1, 1, 215.1 raktavargeṇa saṃmiśrā raktavargapariplutā /
RKDh, 1, 1, 216.1 śuklavargeṇa saṃmiśrā śuklavargapariplutā /
RKDh, 1, 1, 217.1 viḍavargeṇa saṃmiśrāṃ mṛdamicchanti jāraṇe /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 12.2 kiṃcinnūpurasaṃmiśram adbhutaṃ śabdamuttamam //
SkPur (Rkh), Revākhaṇḍa, 28, 131.1 tilasaṃmiśratoyena tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 79, 5.1 madhunā saha sammiśraṃ piṇḍaṃ yastu pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 79, 6.1 dadhibhiḥ saha saṃmiśraṃ piṇḍaṃ yastu pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 148, 15.2 raktatandulasaṃmiśraṃ nairṛtyāṃ vāyugocare //
Yogaratnākara
YRā, Dh., 399.2 mahiṣīmalasaṃmiśrānvidhāyāsyātha golakān //
YRā, Dh., 403.2 tālakārdhena saṃmiśraṃ mūṣāyāṃ sthirabhājane /