Occurrences

Mahābhārata
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Garuḍapurāṇa
Kālikāpurāṇa
Rasamañjarī
Rasaratnākara
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 1, 132, 9.3 balvajena ca saṃmiśraṃ madhūcchiṣṭena caiva hi //
MBh, 13, 112, 94.2 tathā piṇyākasaṃmiśram aśanaṃ corayennaraḥ /
Kāmasūtra
KāSū, 5, 3, 14.3 paribhāṣaṇasaṃmiśraṃ mithaścākāravedanam //
Kūrmapurāṇa
KūPur, 2, 39, 81.3 narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ //
Liṅgapurāṇa
LiPur, 1, 83, 35.2 bhūrikhaṇḍājyasaṃmiśraṃ saktubhiścaiva gorasam //
Matsyapurāṇa
MPur, 62, 6.2 dadhicandanasammiśraṃ lalāṭe tilakaṃ nyaset /
Suśrutasaṃhitā
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Garuḍapurāṇa
GarPur, 1, 39, 19.2 gandhodakena saṃmiśraṃ puṣpadhūpasamanvitam //
Kālikāpurāṇa
KālPur, 55, 102.2 puṣpaṃ ca kṛmisaṃmiśraṃ viśīrṇaṃ bhagnamṛdgate //
Rasamañjarī
RMañj, 3, 59.2 mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //
Rasaratnākara
RRĀ, V.kh., 16, 13.2 pañcamāhiṣasaṃmiśraṃ kṛtvātha vaṭakīkṛtam /
Rasārṇava
RArṇ, 6, 28.2 dārvīmaricasaṃmiśraṃ maurvīrasapariplutam //
Ānandakanda
ĀK, 1, 15, 30.2 palamekatra saṃmiśraṃ dhānyarāśau niveśayet //
ĀK, 1, 15, 110.1 etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ /
ĀK, 1, 21, 98.1 śivatoyena sammiśraṃ prapibedekaviṃśatim /
ĀK, 1, 24, 32.1 sattvaṃ sūtaṃ ca saṃmiśraṃ dhametsyādrasabandhanam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 179.1 māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā /
Haribhaktivilāsa
HBhVil, 4, 141.1 tulasīdalasaṃmiśraṃ toyaṃ gaṅgāsamaṃ viduḥ /
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 2.0 prathamaṃ lavaṇaṃ saindhavaṃ devīsvarasaplutaṃ kuryāt brāhmīsvakīyarasena saṃmiśraṃ kuryāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 79, 5.1 madhunā saha sammiśraṃ piṇḍaṃ yastu pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 79, 6.1 dadhibhiḥ saha saṃmiśraṃ piṇḍaṃ yastu pradāpayet /
Yogaratnākara
YRā, Dh., 403.2 tālakārdhena saṃmiśraṃ mūṣāyāṃ sthirabhājane /