Occurrences

Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Rāmāyaṇa
Rām, Yu, 55, 37.2 tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 17.1 saṃmukho yantrayitvāśu nyasyen marmādi varjayan /
Matsyapurāṇa
MPur, 153, 65.1 saṃmukho nimimātaṅgo javanācalakampanaḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 12.2 sarvadvīpeṣu maitreya niśārdhasya ca saṃmukhaḥ //
Bhāratamañjarī
BhāMañj, 5, 623.2 udatiṣṭhatkurukṣetre vīraḥ samarasaṃmukhaḥ //
BhāMañj, 13, 671.2 saṃmukhaḥ khaḍgadalito bhrūṇahā mucyate yudhi //
Garuḍapurāṇa
GarPur, 1, 67, 24.2 yatrayatra sthitaḥ pṛcchedvāmadakṣiṇasaṃmukhaḥ //
Kathāsaritsāgara
KSS, 3, 2, 51.1 vilapann atha duḥkhārto dehatyāgaikasaṃmukhaḥ /
Haribhaktivilāsa
HBhVil, 3, 265.2 pravāhābhimukho nadyāṃ syād anyatrārkasammukhaḥ //
HBhVil, 5, 18.2 udaṅmukho rajanyāṃ tu sthiramūrtiś ca sammukhaḥ //
HBhVil, 5, 19.2 āsīnaḥ prāg udagvārcet sthirāyāṃ tv atha sammukhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 67.1 nārado gagane śīghramagamatpurasaṃmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 38.2 taṃ vadhiṣye na sandehaḥ sammukho vā bhaved yadi //
SkPur (Rkh), Revākhaṇḍa, 220, 14.1 luṭhanvai sammukhastāta gato revāṃ mahodadhiḥ /