Occurrences

Bṛhadāraṇyakopaniṣad
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Skandapurāṇa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 1.1 sa yatrāyam ātmābalyaṃ nyetya saṃmoham iva nyeti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 3, 33.0 yatraitat puruṣa ārto mariṣyann ābalyam etya saṃmoham eti tam āhuḥ udakramīccittam //
ŚāṅkhĀ, 6, 13, 4.0 sa yo haitam evam upāste na purā kālāt saṃmoham eti //
Carakasaṃhitā
Ca, Sū., 7, 24.1 gulmahṛdrogasaṃmohāḥ śramaniḥśvāsadhāraṇāt /
Ca, Sū., 10, 20.1 autsukyāratisaṃmohakaramindriyanāśanam /
Ca, Sū., 24, 14.2 krodhapracuratā buddheḥ saṃmoho lavaṇāsyatā //
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Indr., 3, 7.3 āture na sa saṃmohamāyurjñānasya gacchati //
Ca, Indr., 11, 10.1 śarīrakampaḥ saṃmoho gatirvacanameva ca /
Lalitavistara
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
Mahābhārata
MBh, 1, 48, 21.2 sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ //
MBh, 3, 116, 11.2 na ca te jātasammohāḥ kiṃcid ūcur vicetasaḥ //
MBh, 3, 146, 16.2 vyapetabhayasammohaḥ śailam abhyapatad balī //
MBh, 3, 157, 23.2 vyapetabhayasammohāḥ paśyantu suhṛdas tava //
MBh, 3, 157, 29.2 vyapetabhayasammohaḥ śailam abhyapatad balī //
MBh, 3, 157, 31.2 vyapetabhayasammohaḥ śailarājaṃ samāviśat //
MBh, 5, 26, 17.2 duḥśāsanaḥ śakuniḥ sūtaputro gāvalgaṇe paśya saṃmoham asya //
MBh, 5, 62, 27.2 madhu paśyati saṃmohāt prapātaṃ nānupaśyati //
MBh, 5, 117, 9.3 tato 'si gatasaṃmohaḥ kṛtakṛtyo dvijarṣabha //
MBh, 6, BhaGī 2, 63.1 krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ /
MBh, 6, BhaGī 2, 63.1 krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ /
MBh, 6, BhaGī 7, 27.2 sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa //
MBh, 6, BhaGī 18, 72.2 kaccidajñānasaṃmohaḥ pranaṣṭaste dhanaṃjaya //
MBh, 6, 50, 79.3 muhur utpatatā caiva saṃmohaḥ samajāyata //
MBh, 6, 114, 102.3 saṃmohaścaiva tumulaḥ kurūṇām abhavat tadā //
MBh, 6, 115, 19.2 saṃmohaścāpi tumulaḥ kurūṇām abhavat tadā //
MBh, 7, 23, 11.1 samanuprāptakṛcchro 'haṃ saṃmohaṃ paramaṃ gataḥ /
MBh, 8, 40, 119.2 saṃmohaṃ paramaṃ gatvā praikṣata droṇajaṃ tataḥ //
MBh, 9, 9, 61.1 pāṇḍavair avakīrṇānāṃ saṃmohaḥ samajāyata /
MBh, 9, 30, 29.2 amartya iva saṃmohāt tvam ātmānaṃ na buddhavān //
MBh, 12, 136, 38.1 na tvevāsmadvidhaḥ prājñaḥ saṃmohaṃ gantum arhati /
MBh, 12, 140, 19.2 amarṣācchāstrasaṃmohād avijñānācca bhārata //
MBh, 12, 206, 3.2 mānavā jñānasaṃmohāt tataḥ kāmaṃ prayānti vai //
MBh, 12, 223, 15.2 vītasaṃmohadoṣaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 239, 22.1 yat tu saṃmohasaṃyuktam avyaktaviṣayaṃ bhavet /
MBh, 12, 246, 3.1 saṃmohacintāviṭapaḥ śokaśākho bhayaṃkaraḥ /
MBh, 12, 277, 26.2 na pramādyati saṃmohāt satataṃ mukta eva saḥ //
MBh, 12, 290, 80.3 buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha /
MBh, 12, 295, 24.1 aham eva hi saṃmohād anyam anyaṃ janājjanam /
MBh, 12, 295, 29.1 yo 'ham ajñānasaṃmohād ajñayā sampravṛttavān /
MBh, 12, 314, 47.1 yo nirvadeta saṃmohād brāhmaṇaṃ vedapāragam /
MBh, 13, 137, 11.2 abravīd vīryasaṃmohāt ko nvasti sadṛśo mayā /
MBh, 14, 36, 12.1 saṃmoho 'jñānam atyāgaḥ karmaṇām avinirṇayaḥ /
MBh, 14, 45, 8.1 bhayamohaparīvāraṃ bhūtasaṃmohakārakam /
MBh, 14, 49, 26.2 bāhubhyām eva saṃmohād vadhaṃ carcchatyasaṃśayam //
MBh, 14, 49, 29.1 snehāt saṃmoham āpanno nāvi dāśo yathā tathā /
MBh, 14, 53, 19.2 na ca te jātasaṃmohā vaco gṛhṇanti me hitam //
Manusmṛti
ManuS, 7, 12.1 taṃ yas tu dveṣṭi sammohāt sa vinaśyaty asaṃśayam /
Rāmāyaṇa
Rām, Ay, 53, 16.2 mayāyam arthaḥ sammohāt strīhetoḥ sahasā kṛtaḥ //
Rām, Ay, 57, 9.1 sammohād iha bālena yathā syād bhakṣitaṃ viṣam /
Rām, Yu, 96, 12.2 na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi //
Rām, Utt, 48, 3.2 patnī śrīr iva saṃmohād virauti vikṛtasvarā //
Rām, Utt, 61, 23.2 devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho //
Saundarānanda
SaundĀ, 16, 63.2 tābhyāṃ hi saṃmohamupaiti bhūyo vāyvātmako rūkṣamivopanīya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 10.2 śoṣāṅgasādabādhiryasammohabhramahṛdgadāḥ //
AHS, Sū., 4, 14.2 gulmahṛdrogasaṃmohāḥ śramaśvāsād vidhāritāt //
AHS, Sū., 11, 9.2 vyaṅgāgnināśasammoharaktatvaṅnetramūtratāḥ //
AHS, Nidānasthāna, 6, 23.1 hṛtkaṇṭharogaḥ saṃmohaḥ kāsas tṛṣṇā vamir jvaraḥ /
AHS, Nidānasthāna, 13, 46.1 marmopatāpāt saṃmohād ayanānāṃ vighaṭṭanāt /
AHS, Nidānasthāna, 16, 15.1 pitte vidāhaḥ saṃmohaḥ svedo mūrchā madaḥ satṛṭ /
AHS, Cikitsitasthāna, 1, 6.1 śvāsātīsārasaṃmohahṛdrogaviṣamajvarān /
AHS, Kalpasiddhisthāna, 2, 4.2 mūrchāsammohahṛtkaṇṭhakaṣaṇakṣaṇanapradam //
AHS, Kalpasiddhisthāna, 5, 33.2 tṛḍdāharāgasaṃmohavaivarṇyatamakajvaraiḥ //
Bodhicaryāvatāra
BoCA, 1, 28.2 sukhecchayaiva sammohāt svasukhaṃ ghnanti śatruvat //
BoCA, 1, 30.1 nāśayatyapi sammohaṃ sādhustena samaḥ kutaḥ /
BoCA, 2, 47.1 trāṇaśūnyā diśo dṛṣṭvā punaḥ sammohamāgataḥ /
BoCA, 9, 47.2 kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti sammohavat satī //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 142.1 jñānendukiraṇavyastasaṃmohadhvāntasaṃcayāḥ /
Divyāvadāna
Divyāv, 8, 185.0 sacedetaṃ vidhimanutiṣṭhate nāsya saṃmoho bhavati svastikṣemeṇātikramatyanulomapratilomaṃ mahāparvatam //
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Divyāv, 18, 556.1 sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam //
Harivaṃśa
HV, 21, 34.2 teṣāṃ ca buddhisaṃmoham akarod ṛṣisattamaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 24.1 nāprayuktaṃ prayuñjīta cetaḥsammohakāriṇam /
Kūrmapurāṇa
KūPur, 1, 25, 99.1 saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham /
Liṅgapurāṇa
LiPur, 1, 19, 13.1 saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 23.1, 5.0 tebhyo ghorebhyo 'ghorebhyaśca yānyanyāni paśūnāṃ sammohakarāṇi tāni ghoratarāṇītyarthaḥ //
Suśrutasaṃhitā
Su, Sū., 31, 12.1 balavān durbalo vāpi saṃmohaṃ yo 'dhigacchati /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Ka., 5, 38.1 tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam /
Su, Utt., 39, 299.1 śiro'bhitāpasaṃmohavamihikkāpravepathūn /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 21.1 manaḥprakāśasammohasvapnajāḍyavivarjitaḥ /
Aṣṭāvakragīta, 18, 43.2 na tu jānanti saṃmohād yāvajjīvam anirvṛtāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 24.2 tataḥ kalau sampravṛtte sammohāya suradviṣām //
BhāgPur, 2, 9, 3.2 rameta gatasammohastyaktvodāste tadobhayam //
BhāgPur, 3, 22, 17.2 viśvāvasur nyapatat svād vimānād vilokya sammohavimūḍhacetāḥ //
BhāgPur, 3, 25, 10.1 atha me deva sammoham apākraṣṭuṃ tvam arhasi /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 38.1 bhedi saṃmohakṛt pūgaṃ kaṣāyaṃ svādu rocanam /
Garuḍapurāṇa
GarPur, 1, 1, 32.1 tataḥ kalestu sandhyānte saṃmohāya suradviṣām /
GarPur, 1, 145, 39.2 vāsudevaḥ punarbuddhasaṃmohāya suradviṣām //
GarPur, 1, 155, 17.1 hṛtkaṇṭharogaḥ saṃmohaḥ śvāsatṛṣṇāvamijvarāḥ /
GarPur, 1, 167, 15.1 pitte vidāhaḥ saṃmohaḥ svādo mūrchā madastṛṣā /
Kathāsaritsāgara
KSS, 3, 2, 75.1 virahakṣāmavapuṣaṃ manaḥsaṃmohadāyinam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo mā bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ yā saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho mā bhūt //
Rājanighaṇṭu
RājNigh, Āmr, 243.1 pūgaṃ sammohakṛt sarvaṃ kaṣāyaṃ svādu recanam /
Skandapurāṇa
SkPur, 5, 27.3 ayaṃ hi tava sammoho vināśāya bhaviṣyati //
SkPur, 5, 29.2 karomi na ca sammohaṃ yathā tvaṃ deva katthase //
Janmamaraṇavicāra
JanMVic, 1, 131.3 tatrendriyāṇāṃ sammohaḥ śvāsāyāsaparītatā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 75.3 viṣṇoḥ pādāmbujotthaśca sammohakaraṇaḥ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 116.3 pramucya pāpasaṃmohaṃ rudralokaṃ sa gacchati //