Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 11.1 bhūmes tu saṃmārjanaprokṣaṇopalepanāvastaraṇollekhanair yathāsthānaṃ doṣaviśeṣāt prāyatyam //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 13.0 athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 6.0 saṃmārjanāya preṣite 'saṃmṛṣṭe pratiprasthātā patnīm āneṣyann āha kena carasīti //
KātyŚS, 5, 5, 14.0 āgate saṃmārjanādy ājyabhāgābhyām //
KātyŚS, 5, 6, 17.0 anudvāsya vā saṃmārjanam //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 7, 4.0 pātrasaṃmārjanakāle sruvānantaraṃ sruvavat svadhitiṃ saṃmārṣṭi //
Vasiṣṭhadharmasūtra
VasDhS, 3, 56.1 bhūmes tu saṃmārjanopalenollekhanaprokṣaṇopakaraṇair yathāsthānaṃ doṣaviśeṣāt prāyatyam upaiti //
Āpastambaśrautasūtra
ĀpŚS, 7, 8, 6.0 srucāṃ saṃmārjanakāle sruvaṃ saṃmṛjya tasyāvṛtā svadhitim //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
Manusmṛti
ManuS, 5, 124.1 sammārjanopāñjanena sekenollekhanena ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 9.1 tatra saṃmārjanavyagram udyānaparicārakam /
BKŚS, 18, 551.1 puṣpoccayajalāhārakuṭīsaṃmārjanādibhiḥ /
Kūrmapurāṇa
KūPur, 2, 18, 67.1 tataḥ saṃmārjanaṃ kuryādāpohiṣṭhā mayobhuvaḥ /
Liṅgapurāṇa
LiPur, 1, 77, 31.1 saṃmārjanādibhir vāpi sarvānkāmānavāpnuyāt /
LiPur, 1, 77, 31.2 saṃmārjanaṃ tu yaḥ kuryānmārjanyā mṛdusūkṣmayā //
LiPur, 1, 78, 5.1 saṃmārjane tathā nṝṇāṃ mārjane ca viśeṣataḥ /
LiPur, 1, 89, 66.1 ullekhanenāñjanena tathā saṃmārjanena ca /
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 50, 39.2 cīracchaṭāṃ rājadhūlīṃ gṛhasaṃmārjanasya vā //
Matsyapurāṇa
MPur, 154, 429.1 vāyavo vāridāścāsan saṃmārjanavidhau gireḥ /
Viṣṇusmṛti
ViSmṛ, 23, 10.1 yajñakarmaṇi yajñapātrāṇāṃ pāṇinā saṃmārjanena //
ViSmṛ, 23, 56.2 saṃmārjanenāñjanena sekenollekhanena ca //
Bhāgavatapurāṇa
BhāgPur, 11, 11, 38.1 sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ /
Garuḍapurāṇa
GarPur, 1, 50, 47.2 tataḥ saṃmārjanaṃ kuryād āpohiṣṭhāmayobhuvaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.2 yajñiyāḥ samidha āhṛtya saṃmārjanopalepanodbodhanasamūhanasamindhanaparyagnikaraṇaparikramaṇopasthānahomastotranamaskārādibhir agniṃ paricaret /
Rasaratnasamuccaya
RRS, 7, 22.1 śālāsammārjanādyaṃ hi rasapākāntakarma yat /
Rasendracūḍāmaṇi
RCūM, 3, 14.1 śālāsammārjanārthaṃ hi rasapākāntakarma yat /
Haribhaktivilāsa
HBhVil, 4, 7.2 sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ /
HBhVil, 4, 8.2 narasiṃhagṛhe nityaṃ yaṃ sammārjanam ācaret /
HBhVil, 4, 9.2 saṃmārjanaṃ tu yaḥ kuryāt puruṣaḥ keśavālaye /
HBhVil, 4, 10.1 pāṃśūnāṃ yāvatāṃ rājan kuryāt saṃmārjanaṃ naraḥ /
HBhVil, 4, 11.2 yāvatkāni prahārāṇi bhūmisaṃmārjane daduḥ /
HBhVil, 4, 27.2 saṃmārjanaṃ yaḥ kurute gomayenopalepanam /
HBhVil, 4, 31.2 saṃmārjanopalepābhyāṃ raṅgapadmādiśobhanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 157, 10.1 sammārjanābhyukṣaṇalepanena tadālaye naśyati sarvapāpam /
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.6 mayūrapicchena kuśena śareṇa śaradaṇḍena vā taddehe sammārjanaṃ kuryāt /