Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Agnipurāṇa
Amarakośa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 5, 6.0 yad indrāhaṃ yathā tvaṃ pra samrājaṃ carṣaṇīnām iti sūkte //
Aitareyabrāhmaṇa
AB, 8, 7, 4.0 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
Atharvaprāyaścittāni
AVPr, 3, 1, 21.0 varuṇaḥ saṃrāṭ //
AVPr, 5, 1, 7.2 saṃrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām iti //
Atharvaveda (Paippalāda)
AVP, 1, 74, 3.1 mṛdhas te samrāḍ ava hantu sarvāṁ amitrān rājā varuṇo viṣūcaḥ /
AVP, 5, 2, 4.2 sa budhnād āṣṭa januṣābhy agraṃ bṛhaspatir devatā tasya samrāṭ //
Atharvaveda (Śaunaka)
AVŚ, 4, 1, 5.1 sa budhnyād āṣṭra januṣo 'bhy agram bṛhaspatir devatā tasya samrāṭ /
AVŚ, 6, 86, 3.1 samrāḍ asy asurāṇāṃ kakun manuṣyānām /
AVŚ, 17, 1, 22.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
AVŚ, 17, 1, 23.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 9.3 saṃrājaṃ tarpayāmīti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 12.0 hutvā hutvaiva saṃsrāvaiḥ pravartam abhighārayati rāḍ asi virāḍ asi saṃrāḍ asi svarāḍ asīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 6.8 saṃrājaṃ ca svarājaṃ cābhiṣṭīryā ca no gṛhe /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 1.4 ubhayam eva saṃrāḍ iti hovāca //
BĀU, 4, 1, 2.7 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 2.11 vāg eva samrāḍ iti hovāca /
BĀU, 4, 1, 2.12 vācā vai samrāḍ bandhuḥ prajñāyate /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 1, 2.14 vāg vai samrāṭ paramaṃ brahma /
BĀU, 4, 1, 3.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 3.13 prāṇa eva samrāḍ iti hovāca /
BĀU, 4, 1, 3.14 prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati /
BĀU, 4, 1, 3.16 api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya /
BĀU, 4, 1, 3.17 prāṇo vai samrāṭ paramaṃ brahma /
BĀU, 4, 1, 4.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 4.13 cakṣur eva samrāḍ iti hovāca /
BĀU, 4, 1, 4.14 cakṣuṣā vai samrāṭ paśyantam āhur adrākṣīr iti /
BĀU, 4, 1, 4.16 cakṣur vai samrāṭ paramaṃ brahma /
BĀU, 4, 1, 5.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 5.12 diśa eva samrāḍ iti hovāca /
BĀU, 4, 1, 5.13 tasmād vai samrāḍ api yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati /
BĀU, 4, 1, 5.15 diśo vai samrāṭ śrotram /
BĀU, 4, 1, 5.16 śrotraṃ vai samrāṭ paramaṃ brahma /
BĀU, 4, 1, 6.7 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 6.11 mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhiharyati tasyāṃ pratirūpaḥ putro jāyate /
BĀU, 4, 1, 6.11 mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhiharyati tasyāṃ pratirūpaḥ putro jāyate /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 7.13 hṛdayam eva samrāḍ iti hovāca /
BĀU, 4, 1, 7.14 hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānām āyatanam /
BĀU, 4, 1, 7.15 hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānāṃ pratiṣṭhā /
BĀU, 4, 1, 7.16 hṛdaye hy eva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti /
BĀU, 4, 1, 7.17 hṛdayaṃ vai samrāṭ paramaṃ brahma /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 3, 1.6 taṃ ha samrāḍ eva pūrvaḥ papraccha //
BĀU, 4, 3, 2.2 ādityajyotiḥ samrāḍ iti hovāca /
BĀU, 4, 3, 5.4 tasmād vai samrāḍ api yatra svaḥ pāṇir na vinirjñāyate 'tha yatra vāg uccaraty upaiva tatra nyetīti /
BĀU, 4, 3, 32.2 eṣa brahmalokaḥ samrāṭ /
BĀU, 4, 3, 33.12 eṣa brahmalokaḥ samrāṭ /
BĀU, 4, 4, 22.11 eṣa brahmalokaḥ samrāṭ /
BĀU, 5, 14, 8.3 mukhaṃ hy asyāḥ samrāṇ na vidāṃcakāreti hovāca /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
Gopathabrāhmaṇa
GB, 1, 5, 8, 12.0 sa vājapeyeneṣṭvā samrāḍ iti nāmādhatta //
GB, 1, 5, 13, 1.1 atha mādhyaṃdine pavamāne vācayati samrāḍ asi triṣṭupchandāḥ /
GB, 1, 5, 13, 2.0 sa yad āha samrāḍ asīti somaṃ vā etad āha //
GB, 1, 5, 13, 4.0 tad yat saṃrājati tasmāt samrāṭ //
GB, 1, 5, 13, 5.0 tat saṃrājasya samrāṭtvam //
Jaiminīyabrāhmaṇa
JB, 1, 23, 1.0 sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti //
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 24, 1.0 sa hovāca prakur vārṣṇo bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmi bhūyiṣṭhaṃ vāva me śreṣṭhaṃ vittānāṃ prajāyām antato bhaviteti //
JB, 1, 24, 6.0 sa hovāca priyo jānaśruteyas teja ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ tejo 'smi tejo vāva me prajāyām antato bhaviteti //
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 245, 12.0 sa hovāca saṃrāḍ vākyaṃ me 'stīti //
Jaiminīyaśrautasūtra
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 16, 13.0 atha yadi harivatīṣu ṣoḍaśī syād indraś ca samrāḍ varuṇaśca rājā tau te bhakṣaṃ cakratur agra etat //
Kauśikasūtra
KauśS, 5, 9, 16.1 sthālīpākasya samrāḍ asy adhiśrayaṇaṃ nāma sakhīnām abhy ahaṃ viśvā āśāḥ sākṣīya /
Kauṣītakibrāhmaṇa
KauṣB, 8, 12, 13.0 saṃrājo bhakṣe 'smai dadhy ānayeyur na vrate //
Kāṭhakasaṃhitā
KS, 20, 11, 16.0 samrāḍ asi pratīcī dig iti tasmād atra sāmrājyam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 4.2 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
MS, 1, 2, 10, 1.8 samrāḍ asi sapatnahā /
MS, 1, 2, 12, 1.9 samrāḍ asi kṛśānuḥ /
MS, 1, 3, 15, 1.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 8, 8, 13.1 samrāḍ asi svarāḍ asi suṣadā sīda /
MS, 2, 7, 16, 3.3 samrāḍ jyotir adhārayat /
MS, 2, 8, 3, 2.3 samrāḍ asi pratīcī dik /
MS, 2, 8, 9, 21.0 samrāḍ asi //
MS, 3, 11, 8, 2.21 rājā me prāṇo amṛtaṃ samrāṭ cakṣur virāṭ śrotram //
MS, 3, 16, 4, 9.1 samrāḍ diśāṃ sahasāmnī sahasvaty ṛtur hemanto viṣṭhayā naḥ pipartu /
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 2.0 samrāḍ asi kṛśānuḥ //
PB, 4, 6, 21.0 kaviṃ samrājam atithiṃ janānām ity annādyam evopayanti //
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 3.2 saṃrāṭ cābhibhūś ca /
Taittirīyasaṃhitā
TS, 1, 3, 2, 1.6 virāḍ asi sapatnahā samrāḍ asi bhrātṛvyahā svarāḍ asy abhimātihā viśvārāḍ asi viśvāsāṃ nāṣṭrāṇāṃ hantā //
TS, 1, 3, 3, 1.9 samrāḍ asi kṛśānuḥ /
Taittirīyāraṇyaka
TĀ, 5, 1, 6.2 tat saṃrājñaḥ samrāṭtvam /
TĀ, 5, 5, 3.5 samrāḍ gharma rucitas tvaṃ deveṣv āyuṣmāṃs tejasvī brahmavarcasy asīty āha /
TĀ, 5, 11, 1.2 saṃrāṭ saṃbhṛtaḥ /
TĀ, 5, 11, 2.7 saṃrāḍ iti naktam /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 19.0 samrāḍ asīty ādityam upatiṣṭhate //
Vaitānasūtra
VaitS, 8, 2, 3.1 vinuttyabhibhūtyo rāśimarāyayoḥ śadopaśadayoḥ samrāṭsvarājor yad adya kac ca vṛtrahan ubhayaṃ śṛṇavac ca na iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 38.2 agne samrāḍ abhi dyumnam abhi saha āyacchasva //
VSM, 4, 30.4 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
VSM, 5, 32.5 samrāḍ asi kṛśānuḥ /
VSM, 7, 24.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
VSM, 8, 37.1 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etam /
VSM, 9, 24.1 vājasyemāṃ prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ /
VSM, 12, 117.2 samrāḍ eko virājati //
VSM, 13, 35.2 samrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām //
VSM, 14, 13.3 samrāḍ asi pratīcī dik /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 4, 34.1 samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam //
VārŚS, 1, 4, 4, 10.1 pratiparītya saṃrāṭ ca svarāṭ ceti paryāyair āhavanīyam upasthāyāgneyam aṣṭākapālaṃ nirvapati //
VārŚS, 2, 1, 6, 28.0 samrāḍ jyotir adhārayad iti tṛtīyām //
VārŚS, 3, 1, 2, 47.0 samrāḍ ity enam ācakṣīran //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.1 agne samrāḍ ajaikapād āhavanīya divaḥ pṛthivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 19, 24, 2.0 hutvā hutvā pravartam abhighārayati rāḍ asi virāḍ asi samrāḍ asi svarāḍ asīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.6 sabudhnād āṣṭa januṣābhyugraṃ bṛhaspatir devatā tasya samrāṭ /
ĀśvŚS, 4, 12, 2.17 saṃrāḍ diśāṃ sahasāmnī sahasvaty ṛtur hemanto viṣṭhayā naḥ pipartu /
ĀśvŚS, 9, 8, 21.0 tviṣyapacityoḥ samrāṭsvarājor rāḍvirājoḥ śadasya caikāhike //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 14.1 sa yo vājapeyeneṣṭvā samrāḍ bhavati /
ŚBM, 5, 2, 2, 6.2 prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ aditsantaṃ dāpayati prajānant sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
Ṛgveda
ṚV, 1, 17, 1.1 indrāvaruṇayor ahaṃ samrājor ava ā vṛṇe /
ṚV, 1, 100, 1.1 sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ /
ṚV, 1, 136, 1.2 tā samrājā ghṛtāsutī yajñe yajña upastutā /
ṚV, 2, 28, 6.1 apo su myakṣa varuṇa bhiyasam mat samrāḍ ṛtāvo 'nu mā gṛbhāya /
ṚV, 2, 41, 6.1 tā samrājā ghṛtāsutī ādityā dānunas patī /
ṚV, 3, 10, 1.1 tvām agne manīṣiṇaḥ samrājaṃ carṣaṇīnām /
ṚV, 3, 54, 10.2 mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ //
ṚV, 3, 55, 7.1 dvimātā hotā vidatheṣu samrāᄆ anv agraṃ carati kṣeti budhnaḥ /
ṚV, 3, 56, 5.1 trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ /
ṚV, 4, 19, 2.1 avāsṛjanta jivrayo na devā bhuvaḥ samrāᄆ indra satyayoniḥ /
ṚV, 4, 21, 2.2 yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ //
ṚV, 4, 21, 10.1 evā vasva indraḥ satyaḥ samrāḍḍhantā vṛtraṃ varivaḥ pūrave kaḥ /
ṚV, 5, 63, 2.1 samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā /
ṚV, 5, 63, 3.1 samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī /
ṚV, 5, 63, 5.2 rajāṃsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam //
ṚV, 5, 68, 2.1 samrājā yā ghṛtayonī mitraś cobhā varuṇaś ca /
ṚV, 5, 85, 1.1 pra samrāje bṛhad arcā gabhīram brahma priyaṃ varuṇāya śrutāya /
ṚV, 6, 7, 1.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
ṚV, 6, 27, 8.1 dvayāṁ agne rathino viṃśatiṃ gā vadhūmato maghavā mahyaṃ samrāṭ /
ṚV, 6, 68, 9.1 pra samrāje bṛhate manma nu priyam arca devāya varuṇāya saprathaḥ /
ṚV, 7, 6, 1.1 pra samrājo asurasya praśastim puṃsaḥ kṛṣṭīnām anumādyasya /
ṚV, 7, 38, 4.2 abhi samrājo varuṇo gṛṇanty abhi mitrāso aryamā sajoṣāḥ //
ṚV, 7, 58, 4.2 yuṣmotaḥ samrāᄆ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam //
ṚV, 7, 82, 2.1 samrāᄆ anyaḥ svarāᄆ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū /
ṚV, 8, 16, 1.1 pra samrājaṃ carṣaṇīnām indraṃ stotā navyaṃ gīrbhiḥ /
ṚV, 8, 19, 32.2 samrājaṃ trāsadasyavam //
ṚV, 8, 23, 30.2 ṛtāvānā samrājā pūtadakṣasā //
ṚV, 8, 25, 4.1 mahāntā mitrāvaruṇā samrājā devāv asurā /
ṚV, 8, 25, 7.2 ṛtāvānā samrājā namase hitā //
ṚV, 8, 27, 22.1 vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam /
ṚV, 8, 29, 9.1 sado dvā cakrāte upamā divi samrājā sarpirāsutī //
ṚV, 8, 42, 1.2 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
ṚV, 8, 46, 20.2 prāsahā samrāṭ sahuriṃ sahantam bhujyuṃ vājeṣu pūrvyam //
ṚV, 10, 63, 5.1 samrājo ye suvṛdho yajñam āyayur aparihvṛtā dadhire divi kṣayam /
ṚV, 10, 65, 5.1 mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na pra yucchataḥ /
ṚV, 10, 116, 7.1 idaṃ havir maghavan tubhyaṃ rātam prati samrāḍ ahṛṇāno gṛbhāya /
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
Ṛgvedakhilāni
ṚVKh, 2, 5, 1.3 pra saṃrāje bṛhad arcā gabhīram //
ṚVKh, 2, 8, 1.1 mayi śleṣo mā vadhīḥ pra saṃrājaṃ ca sukrato /
ṚVKh, 3, 16, 7.2 saṃrājaṃ cādhipatyaṃ ca svānāṃ kṛṇu tam uttamam //
ṚVKh, 3, 22, 3.2 sa budhnyād āṣṭa januṣābhy ugram bṛhaspatir devatā tasya samrāṭ //
ṚVKh, 4, 6, 4.1 samrājaṃ ca virājaṃ cābhiṣṭir yā ca me dhruvā /
Mahābhārata
MBh, 1, 57, 28.2 nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat //
MBh, 1, 70, 29.1 yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ /
MBh, 1, 78, 1.5 sa rājā mumude samrāṭ tayā śarmiṣṭhayā saha /
MBh, 2, 11, 53.1 sa rājā balavān āsīt samrāṭ sarvamahīkṣitām /
MBh, 2, 12, 8.19 yasminn adhikṛtaḥ samrāḍ bhrājamāno mahāyaśāḥ /
MBh, 2, 12, 11.2 tena rājāpi san kṛtsnaṃ samrāḍguṇam abhīpsati //
MBh, 2, 12, 12.1 tasya samrāḍguṇārhasya bhavataḥ kurunandana /
MBh, 2, 12, 19.2 iyaṃ yā rājasūyasya samrāḍarhasya sukratoḥ /
MBh, 2, 13, 60.1 sa tvaṃ samrāḍguṇair yuktaḥ sadā bharatasattama /
MBh, 2, 13, 60.2 kṣatre samrājam ātmānaṃ kartum arhasi bhārata /
MBh, 2, 14, 2.2 na ca sāmrājyam āptāste samrāṭśabdo hi kṛtsnabhāk //
MBh, 2, 14, 11.3 ṛddhyā maruttastān pañca samrāja iti śuśrumaḥ /
MBh, 2, 14, 20.2 jayed yaśca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet //
MBh, 2, 15, 1.2 samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ /
MBh, 2, 30, 23.2 tvam eva rājaśārdūla samrāḍ arho mahākratum /
MBh, 3, 183, 23.1 prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ /
MBh, 4, 6, 8.2 samrāḍ vijānātviha jīvitārthinaṃ vinaṣṭasarvasvam upāgataṃ dvijam //
MBh, 4, 19, 25.1 kiṃ nu vakṣyati samrāṇ māṃ varṇakaḥ sukṛto na vā /
MBh, 12, 43, 11.1 samrāḍ virāṭ svarāṭ caiva surarāḍ dharmado bhavaḥ /
MBh, 12, 68, 54.1 rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ /
MBh, 12, 324, 31.2 samrāḍ rājā vasur nāma dharmātmā māṃ samāśritaḥ //
MBh, 13, 143, 10.1 sa pūrvadevo nijaghāna daityān sa pūrvadevaśca babhūva samrāṭ /
MBh, 14, 4, 18.2 sa hi samrāḍ abhūt teṣāṃ vṛttena ca balena ca //
Agnipurāṇa
AgniPur, 18, 2.1 kāmyāṃ kardamabhāryātaḥ samrāṭ kukṣirvirāṭ prabhuḥ /
Amarakośa
AKośa, 2, 469.2 śāsti yaścājñayā rājñaḥ sa samrāḍatha rājakam //
Harivaṃśa
HV, 2, 6.2 kāmyāputrāś ca catvāraḥ samrāṭ kukṣir virāṭ prabhuḥ //
HV, 10, 22.2 āhartā rājasūyasya sa samrāḍ iti viśrutaḥ //
Liṅgapurāṇa
LiPur, 1, 70, 275.1 samrāṭ ca śatarūpā vai vairājaḥ sa manuḥ smṛtaḥ /
LiPur, 1, 98, 92.1 śiśurgirirataḥ samrāṭsuṣeṇaḥ suraśatruhā /
Matsyapurāṇa
MPur, 51, 19.2 samrāḍagnisuto hyaṣṭāvupatiṣṭhanti tāndvijāḥ //
MPur, 114, 15.2 ya enaṃ jayate kṛtsnaṃ sa samrāḍiti kīrtitaḥ //
MPur, 114, 16.1 ayaṃ lokastu vai samrāḍantarikṣajitāṃ smṛtaḥ /
Saṃvitsiddhi
SaṃSi, 1, 19.2 yathā colanṛpaḥ samrāḍadvitīyo 'dya bhūtale //
Viṣṇupurāṇa
ViPur, 1, 12, 59.2 tvatto virāṭ svarāṭ samrāṭ tvattaś cāpy adhipūruṣaḥ //
ViPur, 1, 12, 71.1 vyaktapradhānapuruṣavirāṭ saṃrāṭ svarāṭ tathā /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 10.1 sa samrāṭ kasya vā hetoḥ pāṇḍūnāṃ mānavardhanaḥ /
BhāgPur, 1, 17, 21.2 evaṃ dharme pravadati sa samrāḍdvijasattamāḥ /
BhāgPur, 1, 18, 7.1 nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk /
BhāgPur, 1, 18, 46.1 dharmapālo narapatiḥ sa tu samrāḍbṛhacchravāḥ /
BhāgPur, 3, 13, 2.2 sa vai svāyambhuvaḥ samrāṭ priyaḥ putraḥ svayambhuvaḥ /
BhāgPur, 3, 21, 25.1 prajāpatisutaḥ samrāṇ manur vikhyātamaṅgalaḥ /
BhāgPur, 3, 22, 1.3 savrīḍa iva taṃ samrāḍ upāratam uvāca ha //
BhāgPur, 3, 22, 24.1 prattāṃ duhitaraṃ samrāṭ sadṛkṣāya gatavyathaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 128.2 samrāṭ pūṣā tathā svargo rathasthaḥ sārathirbalam //
Kathāsaritsāgara
KSS, 3, 5, 114.1 taddattair anvito nāgaiḥ samrāḍ vivavṛte 'tha saḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 15, 2.2 agne saṃrāḍ abhi dyumnam abhi saha ā yacchasva /