Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Mahābhārata

Aitareya-Āraṇyaka
AĀ, 5, 2, 5, 6.0 yad indrāhaṃ yathā tvaṃ pra samrājaṃ carṣaṇīnām iti sūkte //
Aitareyabrāhmaṇa
AB, 8, 7, 4.0 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 9.3 saṃrājaṃ tarpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 6.8 saṃrājaṃ ca svarājaṃ cābhiṣṭīryā ca no gṛhe /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 15, 1.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 21.0 kaviṃ samrājam atithiṃ janānām ity annādyam evopayanti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 24.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
Ṛgveda
ṚV, 3, 10, 1.1 tvām agne manīṣiṇaḥ samrājaṃ carṣaṇīnām /
ṚV, 6, 7, 1.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
ṚV, 8, 16, 1.1 pra samrājaṃ carṣaṇīnām indraṃ stotā navyaṃ gīrbhiḥ /
ṚV, 8, 19, 32.2 samrājaṃ trāsadasyavam //
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
Ṛgvedakhilāni
ṚVKh, 2, 8, 1.1 mayi śleṣo mā vadhīḥ pra saṃrājaṃ ca sukrato /
ṚVKh, 3, 16, 7.2 saṃrājaṃ cādhipatyaṃ ca svānāṃ kṛṇu tam uttamam //
ṚVKh, 4, 6, 4.1 samrājaṃ ca virājaṃ cābhiṣṭir yā ca me dhruvā /
Mahābhārata
MBh, 2, 13, 60.2 kṣatre samrājam ātmānaṃ kartum arhasi bhārata /