Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Śvetāśvataropaniṣad

Atharvaveda (Śaunaka)
AVŚ, 6, 140, 3.1 upahūtau sayujau syonau dantau sumaṅgalau /
AVŚ, 7, 53, 2.1 saṃ krāmataṃ mā jahītaṃ śarīraṃ prāṇāpānau te sayujāv iha stām /
AVŚ, 9, 9, 20.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte /
AVŚ, 11, 2, 14.1 bhavārudrau sayujā saṃvidānāvubhāvugrau carato vīryāya /
Gopathabrāhmaṇa
GB, 2, 3, 13, 3.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
GB, 2, 3, 14, 5.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
GB, 2, 3, 15, 3.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 17.1 brahma kṣatraṃ sayujā na vyathete brahmāha kṣatraṃ jinvati kṣatriyasya /
MS, 3, 11, 11, 7.1 daivyā hotārā bhiṣajendreṇa sayujā yujā /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 1.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /
Taittirīyasaṃhitā
TS, 6, 6, 8, 28.0 indravāyū hi sayujau //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 7, 7.5 evaṃ hi sayujāvabhavatām //
ŚBM, 4, 6, 7, 8.5 evaṃ hi sayujāvabhavatām //
Ṛgveda
ṚV, 1, 164, 20.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣam pari ṣasvajāte /
Śvetāśvataropaniṣad
ŚvetU, 4, 6.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /