Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Bhāvaprakāśa
Haṃsadūta
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
Carakasaṃhitā
Ca, Vim., 7, 23.3 evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṃ prayacchet //
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Mahābhārata
MBh, 1, 118, 23.2 saralaṃ devadāruṃ ca gugguluṃ lākṣayā saha /
MBh, 12, 150, 34.1 candanaiḥ spandanaiḥ śālaiḥ saralair devadārubhiḥ /
MBh, 13, 14, 29.2 vaṭavaruṇakavatsanābhabilvaiḥ saralakapitthapriyālasālatālaiḥ //
MBh, 13, 101, 38.1 niryāsaḥ saralaścaiva kṛtrimaścaiva te trayaḥ /
MBh, 13, 127, 32.1 dahyamāne vane tasmin saśālasaraladrume /
Rāmāyaṇa
Rām, Ay, 70, 16.1 candanāguruniryāsān saralaṃ padmakaṃ tathā /
Rām, Ay, 85, 47.1 tataḥ saralatālāś ca tilakā naktamālakāḥ /
Rām, Su, 2, 9.1 saralān karṇikārāṃśca kharjūrāṃśca supuṣpitān /
Amarakośa
AKośa, 2, 108.2 pītadruḥ saralaḥ pūtikāṣṭhaṃ cātha drumotpalaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 26.1 lodhraśābarakalodhrapalāśā jiṅginīsaralakaṭphalayuktāḥ /
AHS, Cikitsitasthāna, 1, 137.2 kuṣṭhasthauṇeyaśaileyasaralāmaradārubhiḥ //
AHS, Cikitsitasthāna, 3, 58.1 punarnavaśivāṭikāsaralakāsamardāmṛtāpaṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṃyutaiḥ /
AHS, Cikitsitasthāna, 4, 31.1 pāṭhāṃ madhurasāṃ dāru saralaṃ ca niśi sthitam /
AHS, Cikitsitasthāna, 15, 71.1 śuṇṭhīṃ mādrīṃ ghanaṃ kuṣṭhaṃ saralaṃ paṭupañcakam /
AHS, Cikitsitasthāna, 17, 37.1 kālājaśṛṅgīsaralabastagandhāhayāhvayāḥ /
AHS, Cikitsitasthāna, 20, 32.2 surāhvasaralasnehaṃ pṛthag evaṃ ca kalpayet //
AHS, Cikitsitasthāna, 21, 75.2 śaṭhīsaraladārvelāmañjiṣṭhāgurucandanaiḥ //
AHS, Kalpasiddhisthāna, 2, 26.1 trivṛtāṃ citrakaṃ pāṭhām ajājīṃ saralaṃ vacām /
AHS, Kalpasiddhisthāna, 5, 10.1 saralāmaradārubhyāṃ sādhitaṃ cānuvāsanam /
AHS, Utt., 2, 10.2 sabhārgīdārusaralavṛścikālīkaṇoṣaṇam //
AHS, Utt., 2, 12.2 rāsnājamodāsaraladevadārurajo'nvitam //
AHS, Utt., 2, 38.2 rajanīdārusaralaśreyasībṛhatīdvayam //
AHS, Utt., 13, 59.1 prapauṇḍarīkasaralapippalīdevadārubhiḥ /
AHS, Utt., 27, 38.2 agurukuṅkumacandanaśārivāsaralasarjarasāmaradārubhiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 9.1 kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām /
Kūrmapurāṇa
KūPur, 2, 38, 24.2 saralārjunasaṃchannā nātidūre vyavasthitā //
Matsyapurāṇa
MPur, 154, 226.2 jagāma jagatīsāraṃ saraladrumavedikam //
MPur, 161, 56.1 ketakyaśokasaralāḥ puṃnāgatilakārjunāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 57.1 taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ /
Suśrutasaṃhitā
Su, Sū., 37, 21.1 śrīveṣṭake sarjarase sarale devadāruṇi /
Su, Sū., 45, 123.1 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 31.2 tathāguruṃ sarjarasaṃ saralaṃ devadāru ca //
Su, Cik., 18, 7.2 śuddhaṃ vraṇaṃ vāpyuparopayettu tailena rāsnāsaralānvitena //
Su, Cik., 19, 28.2 saralāgururāsnābhir vātajaṃ saṃpralepayet //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 37, 12.2 saralāgurubilvāmbuvājigandhāgnivṛddhibhiḥ //
Su, Cik., 37, 15.2 saralāṃśumatīrāsnānīlinīcaturaṅgulaiḥ //
Su, Cik., 37, 36.2 saralāgurukālīyabhārgīcavyāmaradrumaiḥ //
Su, Cik., 38, 25.1 elā trikaṭukaṃ rāsnā saralo devadāru ca /
Su, Utt., 36, 4.1 priyaṅgusaralānantāśatapuṣpākuṭannaṭaiḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 54.2 saralo dhūpavṛkṣaḥ syācchoṇako nyaṅkubhūruhaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 113.1 rodhraśābarakarodhrapalāśāḥ jiṅgiṇīsaralakaṭphalayuktāḥ /
AṣṭNigh, 1, 116.2 pūtikāṣṭhaṃ devavṛkṣaḥ saralo devadārukaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 14.1 mandāraiḥ pārijātaiś ca saralaiś copaśobhitam /
BhāgPur, 8, 7, 14.2 paulomakāleyabalīlvalādayo davāgnidagdhāḥ saralā ivābhavan //
Bhāratamañjarī
BhāMañj, 1, 1083.1 athārjunabhujotsṛṣṭānsāyakānsaralāyatān /
BhāMañj, 5, 125.1 yadi dharmaḥ pramāṇaṃ te na syātsaralacetasaḥ /
BhāMañj, 5, 475.1 varaṃ kaṇṭakavānvṛkṣo na śamī saralāśayā /
BhāMañj, 13, 691.2 hemabhāranataḥ suptaṃ jaghāna saralāśayam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 77.1 saralaḥ pūtikāṣṭhaṃ ca cīḍā pūtidrumo mataḥ /
DhanvNigh, Candanādivarga, 78.1 saralaḥ snigdhatiktoṣṇaḥ kaphamārutanāśanaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 193.1 saralo nandanaścīḍo nameru darpivṛkṣakaḥ /
MPālNigh, Abhayādivarga, 194.1 saralaḥ kaṭukaḥ pāke rasato madhuro laghuḥ /
Rasendracintāmaṇi
RCint, 3, 128.2 karavīraṃ devadāru saralo rajanīdvayam //
Rasārṇava
RArṇ, 8, 80.2 karavīraṃ devadāruṃ saralaṃ rajanīdvayam //
Rājanighaṇṭu
RājNigh, 12, 2.2 saralaḥ kuṅkume kaṅguḥ kastūrī rocanā tathā //
RājNigh, 12, 37.1 saralas tu pūtikāṣṭhaṃ tumbī pītadrur utthito dīpataruḥ /
RājNigh, 12, 38.1 saralaḥ kaṭutiktoṣṇaḥ kaphavātavināśanaḥ /
Ānandakanda
ĀK, 1, 2, 27.2 kapitthapūgasaraladevadārusubilvake //
Āryāsaptaśatī
Āsapt, 2, 36.1 ayi sarale saralataror madamuditadvipakapolapāleś ca /
Āsapt, 2, 570.1 sarale na veda bhavatī bahubhaṅgā bahurasā bahuvivartā /
Śyainikaśāstra
Śyainikaśāstra, 5, 15.2 sravatsaralaniryāsasurabhīkṛtamārutāḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 26.1 saralaḥ pītavṛkṣaḥ syāttathā surabhidārukaḥ /
BhPr, 6, Karpūrādivarga, 26.2 saralo madhuras tiktaḥ kaṭupākaraso laghuḥ //
Haṃsadūta
Haṃsadūta, 1, 17.2 tamālaśyāmāṅgī saralamuralīcumbitamukhī jagau citraṃ yatra prakaṭaparamānandalaharī //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 71.1, 1.0 tumbinī kaṭutumbī saralakāṣṭhaṃ vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 55.2 saralārjunasaṃchannā khadirairupaśobhitā //