Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Haṃsadūta
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
Carakasaṃhitā
Ca, Vim., 7, 23.3 evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṃ prayacchet //
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Mahābhārata
MBh, 13, 14, 29.2 vaṭavaruṇakavatsanābhabilvaiḥ saralakapitthapriyālasālatālaiḥ //
MBh, 13, 127, 32.1 dahyamāne vane tasmin saśālasaraladrume /
Rāmāyaṇa
Rām, Ay, 85, 47.1 tataḥ saralatālāś ca tilakā naktamālakāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 26.1 lodhraśābarakalodhrapalāśā jiṅginīsaralakaṭphalayuktāḥ /
AHS, Cikitsitasthāna, 1, 137.2 kuṣṭhasthauṇeyaśaileyasaralāmaradārubhiḥ //
AHS, Cikitsitasthāna, 3, 58.1 punarnavaśivāṭikāsaralakāsamardāmṛtāpaṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṃyutaiḥ /
AHS, Cikitsitasthāna, 17, 37.1 kālājaśṛṅgīsaralabastagandhāhayāhvayāḥ /
AHS, Cikitsitasthāna, 20, 32.2 surāhvasaralasnehaṃ pṛthag evaṃ ca kalpayet //
AHS, Cikitsitasthāna, 21, 75.2 śaṭhīsaraladārvelāmañjiṣṭhāgurucandanaiḥ //
AHS, Kalpasiddhisthāna, 5, 10.1 saralāmaradārubhyāṃ sādhitaṃ cānuvāsanam /
AHS, Utt., 2, 10.2 sabhārgīdārusaralavṛścikālīkaṇoṣaṇam //
AHS, Utt., 2, 12.2 rāsnājamodāsaraladevadārurajo'nvitam //
AHS, Utt., 2, 38.2 rajanīdārusaralaśreyasībṛhatīdvayam //
AHS, Utt., 13, 59.1 prapauṇḍarīkasaralapippalīdevadārubhiḥ /
AHS, Utt., 27, 38.2 agurukuṅkumacandanaśārivāsaralasarjarasāmaradārubhiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 9.1 kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām /
Kūrmapurāṇa
KūPur, 2, 38, 24.2 saralārjunasaṃchannā nātidūre vyavasthitā //
Matsyapurāṇa
MPur, 154, 226.2 jagāma jagatīsāraṃ saraladrumavedikam //
Meghadūta
Megh, Pūrvameghaḥ, 57.1 taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ /
Suśrutasaṃhitā
Su, Sū., 45, 123.1 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 18, 7.2 śuddhaṃ vraṇaṃ vāpyuparopayettu tailena rāsnāsaralānvitena //
Su, Cik., 19, 28.2 saralāgururāsnābhir vātajaṃ saṃpralepayet //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 37, 12.2 saralāgurubilvāmbuvājigandhāgnivṛddhibhiḥ //
Su, Cik., 37, 15.2 saralāṃśumatīrāsnānīlinīcaturaṅgulaiḥ //
Su, Cik., 37, 36.2 saralāgurukālīyabhārgīcavyāmaradrumaiḥ //
Su, Utt., 36, 4.1 priyaṅgusaralānantāśatapuṣpākuṭannaṭaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 113.1 rodhraśābarakarodhrapalāśāḥ jiṅgiṇīsaralakaṭphalayuktāḥ /
Bhāratamañjarī
BhāMañj, 1, 1083.1 athārjunabhujotsṛṣṭānsāyakānsaralāyatān /
BhāMañj, 5, 125.1 yadi dharmaḥ pramāṇaṃ te na syātsaralacetasaḥ /
BhāMañj, 5, 475.1 varaṃ kaṇṭakavānvṛkṣo na śamī saralāśayā /
BhāMañj, 13, 691.2 hemabhāranataḥ suptaṃ jaghāna saralāśayam //
Ānandakanda
ĀK, 1, 2, 27.2 kapitthapūgasaraladevadārusubilvake //
Āryāsaptaśatī
Āsapt, 2, 36.1 ayi sarale saralataror madamuditadvipakapolapāleś ca /
Śyainikaśāstra
Śyainikaśāstra, 5, 15.2 sravatsaralaniryāsasurabhīkṛtamārutāḥ //
Haṃsadūta
Haṃsadūta, 1, 17.2 tamālaśyāmāṅgī saralamuralīcumbitamukhī jagau citraṃ yatra prakaṭaparamānandalaharī //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 71.1, 1.0 tumbinī kaṭutumbī saralakāṣṭhaṃ vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 55.2 saralārjunasaṃchannā khadirairupaśobhitā //