Occurrences

Ṛgveda

Ṛgveda
ṚV, 5, 29, 7.2 trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam //
ṚV, 5, 29, 8.1 trī yacchatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ /
ṚV, 6, 17, 11.2 pūṣā viṣṇus trīṇi sarāṃsi dhāvan vṛtrahaṇam madiram aṃśum asmai //
ṚV, 7, 103, 2.1 divyā āpo abhi yad enam āyan dṛtiṃ na śuṣkaṃ sarasī śayānam /
ṚV, 7, 103, 7.1 brāhmaṇāso atirātre na some saro na pūrṇam abhito vadantaḥ /
ṚV, 8, 1, 23.2 saro na prāsy udaraṃ sapītibhir ā somebhir uru sphiram //
ṚV, 8, 1, 33.2 adhokṣaṇo daśa mahyaṃ ruśanto naᄆā iva saraso nir atiṣṭhan //
ṚV, 8, 7, 10.1 trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu /
ṚV, 8, 45, 24.2 saro gauro yathā piba //
ṚV, 8, 49, 3.2 āpo na vajrinn anv okyaṃ saraḥ pṛṇanti śūra rādhase //
ṚV, 8, 77, 4.1 ekayā pratidhāpibat sākaṃ sarāṃsi triṃśatam /
ṚV, 9, 54, 2.1 ayaṃ sūrya ivopadṛg ayaṃ sarāṃsi dhāvati /
ṚV, 9, 97, 52.1 ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva /