Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnākara
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
Chāndogyopaniṣad
ChU, 8, 5, 3.5 tad airaṃmadīyaṃ saraḥ /
Gopathabrāhmaṇa
GB, 1, 2, 18, 3.0 taṃ ghorāt krūrāt salilāt sarasa udāninyuḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 25, 5.2 atha yathā nadyāṃ kaṃsāni vā prahīṇāni syuḥ sarāṃsi vaivam asyāyam pārthivaḥ samudraḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
Ṛgveda
ṚV, 5, 29, 7.2 trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam //
ṚV, 5, 29, 8.1 trī yacchatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ /
ṚV, 6, 17, 11.2 pūṣā viṣṇus trīṇi sarāṃsi dhāvan vṛtrahaṇam madiram aṃśum asmai //
ṚV, 7, 103, 2.1 divyā āpo abhi yad enam āyan dṛtiṃ na śuṣkaṃ sarasī śayānam /
ṚV, 7, 103, 7.1 brāhmaṇāso atirātre na some saro na pūrṇam abhito vadantaḥ /
ṚV, 8, 1, 23.2 saro na prāsy udaraṃ sapītibhir ā somebhir uru sphiram //
ṚV, 8, 1, 33.2 adhokṣaṇo daśa mahyaṃ ruśanto naᄆā iva saraso nir atiṣṭhan //
ṚV, 8, 7, 10.1 trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu /
ṚV, 8, 45, 24.2 saro gauro yathā piba //
ṚV, 8, 49, 3.2 āpo na vajrinn anv okyaṃ saraḥ pṛṇanti śūra rādhase //
ṚV, 8, 77, 4.1 ekayā pratidhāpibat sākaṃ sarāṃsi triṃśatam /
ṚV, 9, 54, 2.1 ayaṃ sūrya ivopadṛg ayaṃ sarāṃsi dhāvati /
ṚV, 9, 97, 52.1 ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva /
Ṛgvedakhilāni
ṚVKh, 3, 1, 3.2 āpo na vajrinn anv okyaṃ3 saraḥ pṛṇanti śūra rādhase //
Arthaśāstra
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 4, 3, 19.1 niṣpannasasyam anyaviṣayaṃ vā sajanapado yāyāt samudrasarastaṭākāni vā saṃśrayeta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 94.0 ano'śmāyaḥsarasāṃ jātisaṃjñāyām //
Buddhacarita
BCar, 1, 37.1 yathā hiraṇyaṃ śuci dhātumadhye merurgirīṇāṃ sarasāṃ samudraḥ /
BCar, 5, 62.2 sarasaḥ sadṛśaṃ babhāra rūpaṃ pavanāvarjitarugnapuṣkarasya //
BCar, 6, 57.2 vikīryamāṇāṃśukamantarīkṣe cikṣepa cainaṃ sarasīva haṃsam //
BCar, 8, 27.2 navāmbukāle 'mbudavṛṣṭitāḍitaiḥ sravajjalaistāmarasairyathā saraḥ //
Carakasaṃhitā
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
Mahābhārata
MBh, 1, 2, 123.1 punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ /
MBh, 1, 25, 10.2 idaṃ saro mahāpuṇyaṃ devaloke 'pi viśrutam /
MBh, 1, 25, 20.1 sarasyasmin mahākāyau pūrvavairānusāriṇau /
MBh, 1, 25, 21.2 utthito 'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayan saraḥ //
MBh, 1, 25, 23.1 taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam /
MBh, 1, 40, 10.1 saraḥsu phulleṣu vaneṣu caiva ha prasannacetā vijahāra vīryavān /
MBh, 1, 57, 57.25 acchodaṃ nāma tad divyaṃ saro yasmāt samutthitam /
MBh, 1, 68, 64.2 sarasīvāmala ātmānaṃ dvitīyaṃ paśya me sutam /
MBh, 1, 68, 64.3 sarasīvāmale somaṃ prekṣātmānaṃ tvam ātmani //
MBh, 1, 110, 45.1 indradyumnasaraḥ prāpya haṃsakūṭam atītya ca /
MBh, 1, 114, 11.10 kuntī tu saha putreṇa yātvā suruciraṃ saraḥ /
MBh, 1, 143, 16.8 tasmād vakṣyāmi vaḥ śreya āsannaṃ sara uttamam /
MBh, 1, 143, 16.9 adyāsādya saraḥ snātvā viśramya ca vanaspatau /
MBh, 1, 143, 16.17 tapasā śālihotreṇa saro vṛkṣaśca nirmitaḥ /
MBh, 1, 143, 19.11 śālihotrasaro ramyam āseduste jalārthinaḥ /
MBh, 1, 143, 23.2 saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca //
MBh, 1, 143, 24.5 praphullaśatapatreṣu saraḥsvamalavāriṣu //
MBh, 1, 143, 27.1 sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca /
MBh, 1, 144, 2.2 ramaṇīyān vanoddeśān prekṣamāṇāḥ sarāṃsi ca //
MBh, 1, 144, 11.3 etad vai śālihotrasya tapasā nirmitaṃ saraḥ /
MBh, 1, 145, 3.2 pārthivān api coddeśān saritaśca sarāṃsi ca //
MBh, 1, 167, 7.2 so 'gacchat parvatāṃścaiva saritaśca sarāṃsi ca //
MBh, 1, 176, 4.1 paśyanto ramaṇīyāni vanāni ca sarāṃsi ca /
MBh, 1, 199, 45.1 sarobhir atiramyaiśca padmotpalasugandhibhiḥ /
MBh, 1, 206, 5.1 ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca /
MBh, 1, 212, 1.128 sarāṃsi saritaścaiva vanāni ca kathaṃ yate /
MBh, 1, 213, 12.35 puṇyeṣvānartarāṣṭreṣu vāpīpadmasarāṃsi ca /
MBh, 1, 213, 12.36 prāpya dhenumatītīrtham aśvarodhasaraḥ prati /
MBh, 2, 1, 6.5 udyānāni ca ramyāṇi sarāṃsi vividhāni ca /
MBh, 2, 9, 20.2 etāścānyāśca saritastīrthāni ca sarāṃsi ca /
MBh, 2, 18, 26.2 ramyaṃ padmasaro gatvā kālakūṭam atītya ca //
MBh, 2, 25, 4.1 tāṃstu sāntvena nirjitya mānasaṃ sara uttamam /
MBh, 2, 25, 5.1 saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ /
MBh, 2, 48, 19.2 śailābhānnityamattāṃśca abhitaḥ kāmyakaṃ saraḥ //
MBh, 3, 21, 14.2 sarāṃsi saritaś caiva mārttikāvatam āsadam //
MBh, 3, 25, 10.1 idaṃ dvaitavanaṃ nāma saraḥ puṇyajanocitam /
MBh, 3, 25, 12.3 gacchāma puṇyaṃ vikhyātaṃ mahad dvaitavanaṃ saraḥ //
MBh, 3, 25, 13.3 brāhmaṇair bahubhiḥ sārdhaṃ puṇyaṃ dvaitavanaṃ saraḥ //
MBh, 3, 27, 2.2 brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ saraḥ //
MBh, 3, 61, 6.3 nadīḥ sarāṃsi vāpīś ca vividhāṃś ca mṛgadvijān //
MBh, 3, 61, 80.1 sā vanāni girīṃś caiva sarāṃsi saritas tathā /
MBh, 3, 65, 12.1 vidarbhasarasas tasmād daivadoṣād ivoddhṛtām /
MBh, 3, 70, 1.2 sa nadīḥ parvatāṃś caiva vanāni ca sarāṃsi ca /
MBh, 3, 80, 63.1 agastyasara āsādya pitṛdevārcane rataḥ /
MBh, 3, 81, 53.3 avagāhya tasmin sarasi mānuṣatvam upāgatāḥ //
MBh, 3, 82, 75.1 tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ /
MBh, 3, 82, 129.1 pitāmahasya sarasaḥ prasrutā lokapāvanī /
MBh, 3, 84, 19.2 sarāṃsi saritaś caiva ramaṇīyāṃśca parvatān //
MBh, 3, 86, 16.2 āśramān saritaḥ śailān sarāṃsi ca narādhipa //
MBh, 3, 87, 5.1 tasya śailasya śikhare saras tatra ca dhīmataḥ /
MBh, 3, 87, 13.1 pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma bhārata /
MBh, 3, 92, 13.1 devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca /
MBh, 3, 93, 10.1 saro gayaśiro yatra puṇyā caiva mahānadī /
MBh, 3, 93, 27.2 babhūvur asya sarasaḥ samīpe kurunandana //
MBh, 3, 98, 15.2 saro 'vagāḍhaiḥ krīḍadbhiḥ samantād anunāditam //
MBh, 3, 99, 15.1 tasmin hate daityavare bhayārtaḥ śakraḥ pradudrāva saraḥ praveṣṭum /
MBh, 3, 112, 6.1 viceṣṭamānasya ca tasya tāni kūjanti haṃsāḥ sarasīva mattāḥ /
MBh, 3, 122, 1.3 samīpe sarasaḥ so 'sya tapas tepe mahādyutiḥ //
MBh, 3, 122, 5.2 ājagāma saro ramyaṃ vihartum idam uttamam //
MBh, 3, 123, 16.2 aśvināvapi tad rājan saraḥ praviśatāṃ prabho //
MBh, 3, 123, 17.1 tato muhūrtād uttīrṇāḥ sarve te sarasas tataḥ /
MBh, 3, 125, 11.1 tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate /
MBh, 3, 137, 15.2 yavakrīḥ sahasotthāya prādravad yena vai saraḥ //
MBh, 3, 137, 16.1 jalahīnaṃ saro dṛṣṭvā yavakrīs tvaritaḥ punaḥ /
MBh, 3, 142, 6.1 tīrthāni caiva ramyāṇi vanāni ca sarāṃsi ca /
MBh, 3, 143, 3.1 sarāṃsi saritaścaiva parvatāṃśca vanāni ca /
MBh, 3, 146, 4.1 sarāṃsi ca vicitrāṇi prasannasalilāni ca /
MBh, 3, 146, 52.2 tān evānusaran ramyaṃ dadarśa sumahat saraḥ //
MBh, 3, 146, 54.1 tat saro 'thāvatīryāśu prabhūtakamalotpalam /
MBh, 3, 147, 41.2 yadartham āgataścāsi tat saro 'bhyarṇa eva hi //
MBh, 3, 151, 9.2 babhūva paramaprīto divyaṃ samprekṣya tat saraḥ //
MBh, 3, 155, 49.1 sarāṃsi ca vicitrāṇi prasannasalilāni ca /
MBh, 3, 155, 67.1 sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu //
MBh, 3, 155, 78.2 ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ //
MBh, 3, 173, 18.1 āmantrya veśmāni nadīḥ sarāṃsi sarvāṇi rakṣāṃsi ca dharmarājaḥ /
MBh, 3, 173, 22.2 mahānti cānyāni sarāṃsi pārthāḥ saṃpaśyamānāḥ prayayur narāgryāḥ //
MBh, 3, 174, 5.1 vanāni ramyāṇi sarāṃsi nadyo guhā girīṇāṃ girigahvarāṇi /
MBh, 3, 174, 21.2 sarasvatīm etya nivāsakāmāḥ saras tato dvaitavanaṃ pratīyuḥ //
MBh, 3, 190, 6.1 tatastasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata //
MBh, 3, 191, 9.2 asti khalvindradyumnasaro nāma /
MBh, 3, 191, 10.1 tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva //
MBh, 3, 191, 16.1 etacchrutvā sa kacchapastasmāt sarasa utthāyābhyagacchad yatra tiṣṭhāmo vayaṃ tasya sarasastīre //
MBh, 3, 191, 16.1 etacchrutvā sa kacchapastasmāt sarasa utthāyābhyagacchad yatra tiṣṭhāmo vayaṃ tasya sarasastīre //
MBh, 3, 191, 18.4 saraścedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam /
MBh, 3, 225, 1.3 saras tad āsādya vanaṃ ca puṇyaṃ tataḥ paraṃ kim akurvanta pārthāḥ //
MBh, 3, 225, 2.2 saras tad āsādya tu pāṇḍuputrā janaṃ samutsṛjya vidhāya caiṣām /
MBh, 3, 226, 12.1 śrūyante hi mahārāja saro dvaitavanaṃ prati /
MBh, 3, 228, 25.1 taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ /
MBh, 3, 228, 29.2 prayāto vāhanaiḥ sarvais tato dvaitavanaṃ saraḥ //
MBh, 3, 229, 13.2 agacchad ānupūrvyeṇa puṇyaṃ dvaitavanaṃ saraḥ /
MBh, 3, 229, 15.1 kṛtvā niveśam abhitaḥ sarasas tasya kauravaḥ /
MBh, 3, 229, 17.2 cikīrṣantas tadākrīḍāñ jagmur dvaitavanaṃ saraḥ //
MBh, 3, 229, 18.1 senāgraṃ dhārtarāṣṭrasya prāptaṃ dvaitavanaṃ saraḥ /
MBh, 3, 229, 20.2 vihāraśīlaḥ krīḍārthaṃ tena tat saṃvṛtaṃ saraḥ //
MBh, 3, 229, 23.2 saro dvaitavanaṃ gatvā gandharvān idam abruvan //
MBh, 3, 253, 5.1 saraḥ suparṇena hṛtoragaṃ yathā rāṣṭraṃ yathārājakam āttalakṣmi /
MBh, 3, 263, 7.2 saro vā saritaṃ vāpi tatra muñcati bhūṣaṇam //
MBh, 3, 282, 3.1 tāvāśramān nadīścaiva vanāni ca sarāṃsi ca /
MBh, 3, 296, 21.2 āmuktakhaḍgo medhāvī tat saraḥ pratyapadyata //
MBh, 3, 296, 42.2 dadarśa tat saraḥ śrīmān viśvakarmakṛtaṃ yathā //
MBh, 3, 296, 43.3 śramārtastad upāgamya saro dṛṣṭvātha vismitaḥ //
MBh, 3, 298, 2.2 sarasyekena pādena tiṣṭhantam aparājitam /
MBh, 4, 2, 20.26 grahāṇāṃ pravaraścandraḥ sarasāṃ mānaso varaḥ /
MBh, 5, 10, 44.3 vicchinnasrotaso nadyaḥ sarāṃsyanudakāni ca //
MBh, 5, 14, 7.1 tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam /
MBh, 5, 16, 10.2 ājagāma sarastacca gūḍho yatra śatakratuḥ //
MBh, 5, 17, 19.2 sarāṃsi saritaḥ śailāḥ sāgarāśca viśāṃ pate //
MBh, 5, 36, 38.2 arthāḥ samativartante haṃsāḥ śuṣkaṃ saro yathā //
MBh, 5, 36, 63.2 jñātayaḥ sampravardhante sarasīvotpalānyuta //
MBh, 5, 109, 20.2 uśīrabīje viprarṣe yatra jāmbūnadaṃ saraḥ //
MBh, 6, BhaGī 10, 24.2 senānīnām ahaṃ skandaḥ sarasāmasmi sāgaraḥ //
MBh, 6, 50, 80.2 kṣobhyamāṇam asaṃbādhaṃ grāheṇeva mahat saraḥ //
MBh, 6, 55, 90.2 tasyaiva dehorusaraḥprarūḍhaṃ rarāja nārāyaṇabāhunālam //
MBh, 6, 67, 40.2 saraḥsu nalinījālaṃ viṣaktam iva karṣatām //
MBh, 6, 101, 15.2 nipatadbhir mahāvegair haṃsair iva mahat saraḥ /
MBh, 6, 116, 32.2 sarasāṃ sāgaraḥ śreṣṭho gaur variṣṭhā catuṣpadām //
MBh, 7, 31, 35.2 saro haṃsā ivāpetur ghnanto droṇarathaṃ prati //
MBh, 7, 57, 64.1 saro 'mṛtamayaṃ divyam abhyāśe śatrusūdanau /
MBh, 7, 57, 66.2 prasthitau tat saro divyaṃ divyāścaryaśatair vṛtam //
MBh, 7, 57, 68.1 tatastu tat saro gatvā sūryamaṇḍalasaṃnibham /
MBh, 7, 57, 77.1 sarasyeva ca taṃ bāṇaṃ mumocātibalaḥ prabhuḥ /
MBh, 7, 57, 77.2 cakāra ca punar vīrastasmin sarasi tad dhanuḥ //
MBh, 7, 68, 30.1 loḍayantam anīkāni dvipaṃ padmasaro yathā /
MBh, 7, 74, 56.2 abhihatyārjunaścakre vājipānaṃ saraḥ śubham //
MBh, 7, 101, 36.2 abhyagād dharaṇīṃ bāṇo haṃsaḥ padmasaro yathā //
MBh, 8, 14, 25.2 haṃsāṃsagaurās te senāṃ haṃsāḥ sara ivāviśan //
MBh, 8, 30, 67.2 kalmāṣapādaḥ sarasi nimajjan rākṣaso 'bravīt //
MBh, 9, 11, 37.2 prāviśaṃstāvakā rājan haṃsā iva mahat saraḥ //
MBh, 9, 41, 29.1 pitāmahasya sarasaḥ pravṛttāsi sarasvati /
MBh, 9, 46, 11.2 saritaḥ sāgarāṃścaiva nadāṃścaiva sarāṃsi ca /
MBh, 9, 50, 19.1 prasṛtāsi mahābhāge saraso brahmaṇaḥ purā /
MBh, 12, 31, 24.1 vavṛdhe sa yathākālaṃ sarasīva mahotpalam /
MBh, 12, 126, 4.1 tasmin sarasi kṛtvāhaṃ vidhivat tarpaṇaṃ purā /
MBh, 12, 137, 106.1 prajā yasya vivardhante sarasīva mahotpalam /
MBh, 12, 139, 17.1 sarāṃsi saritaścaiva kūpāḥ prasravaṇāni ca /
MBh, 12, 145, 4.2 nānādvijagaṇākīrṇaṃ saraḥ śītajalaṃ śubham /
MBh, 12, 148, 11.1 mahāsaraḥ puṣkarāṇi prabhāsottaramānase /
MBh, 12, 312, 13.1 sa girīṃścāpyatikramya nadīstīrtvā sarāṃsi ca /
MBh, 12, 316, 30.2 saraḥpaṅkārṇave magnā jīrṇā vanagajā iva //
MBh, 12, 319, 24.2 ālokayāmāsa tadā sarāṃsi saritastathā //
MBh, 12, 326, 53.2 ambhodharān samudrāṃśca sarāṃsi saritastathā //
MBh, 12, 329, 28.1 tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede /
MBh, 12, 329, 34.6 saināṃ mānasaṃ saro 'nayat /
MBh, 12, 329, 40.2 sā punastat saraḥ samabhyagacchat /
MBh, 12, 329, 40.3 indraśca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma /
MBh, 12, 345, 1.2 sa vanāni vicitrāṇi tīrthāni ca sarāṃsi ca /
MBh, 13, 11, 15.1 śaileṣu goṣṭheṣu tathā vaneṣu saraḥsu phullotpalapaṅkajeṣu /
MBh, 13, 12, 8.2 saro 'paśyat suruciraṃ pūrṇaṃ paramavāriṇā /
MBh, 13, 12, 8.3 so 'vagāhya sarastāta pāyayāmāsa vājinam //
MBh, 13, 12, 18.2 saraḥ suruciraprakhyam apaśyaṃ pakṣibhir vṛtam //
MBh, 13, 12, 32.2 avagāḍhaśca sarasi strībhūto brāhmaṇottama /
MBh, 13, 14, 36.1 acintyaṃ manasāpyanyaiḥ sarobhiḥ samalaṃkṛtam /
MBh, 13, 61, 68.1 taḍāgānyudapānāni srotāṃsi ca sarāṃsi ca /
MBh, 13, 72, 7.1 vāpyaḥ sarāṃsi sarito vividhāni vanāni ca /
MBh, 13, 80, 21.2 nīlotpalavimiśraiśca sarobhir bahupaṅkajaiḥ //
MBh, 13, 105, 45.1 prabhāsaṃ mānasaṃ puṇyaṃ puṣkarāṇi mahat saraḥ /
MBh, 13, 140, 16.1 ādityāḥ satram āsanta saro vai mānasaṃ prati /
MBh, 13, 140, 18.1 adūrāt tu tatasteṣāṃ brahmadattavaraṃ saraḥ /
MBh, 13, 140, 23.2 ānayat tat saro divyaṃ tayā bhinnaṃ ca tat saraḥ //
MBh, 13, 140, 23.2 ānayat tat saro divyaṃ tayā bhinnaṃ ca tat saraḥ //
MBh, 13, 140, 24.1 saro bhinnaṃ tayā nadyā sarayūḥ sā tato 'bhavat /
MBh, 13, 151, 18.2 tacca viśveśvarasthānaṃ yatra tad vimalaṃ saraḥ //
MBh, 13, 151, 24.1 tathā devanadī puṇyā saraśca brahmanirmitam /
MBh, 14, 58, 3.1 sarāṃsi ca nadīścaiva vanāni vividhāni ca /
MBh, 14, 63, 6.1 sa sarāṃsi nadīścaiva vanānyupavanāni ca /
Manusmṛti
ManuS, 4, 203.1 nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca /
Rāmāyaṇa
Rām, Bā, 23, 7.1 kailāsaparvate rāma manasā nirmitaṃ saraḥ /
Rām, Bā, 23, 7.2 brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ //
Rām, Bā, 23, 8.1 tasmāt susrāva sarasaḥ sāyodhyām upagūhate /
Rām, Bā, 23, 8.2 saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā //
Rām, Ay, 5, 13.2 yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ //
Rām, Ay, 13, 5.2 yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca //
Rām, Ay, 31, 37.1 phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca /
Rām, Ay, 42, 8.1 āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca /
Rām, Ay, 51, 3.1 sa vanāni sugandhīni saritaś ca sarāṃsi ca /
Rām, Ār, 7, 14.2 kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca //
Rām, Ār, 10, 3.2 sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ //
Rām, Ār, 10, 7.1 prasannasalile ramye tasmin sarasi śuśruve /
Rām, Ār, 10, 10.2 prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame //
Rām, Ār, 10, 43.2 sarāṃsi saritaś caiva pathi mārgavaśānugāḥ //
Rām, Ār, 52, 7.1 vanāni saritaḥ śailān sarāṃsi ca vihāyasā /
Rām, Ār, 59, 17.3 tau vanāni girīṃś caiva saritaś ca sarāṃsi ca //
Rām, Ār, 71, 12.1 sa rāmo vividhān vṛkṣān sarāṃsi vividhāni ca /
Rām, Ki, 29, 11.1 sarāṃsi sarito vāpīḥ kānanāni vanāni ca /
Rām, Ki, 31, 14.2 prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca //
Rām, Ki, 41, 41.1 teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca /
Rām, Ki, 42, 33.1 hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ /
Rām, Ki, 42, 35.1 tatsaraḥ samatikramya naṣṭacandradivākaram /
Rām, Ki, 46, 2.1 sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca /
Rām, Ki, 47, 3.1 parvatāgrān nadīdurgān sarāṃsi vipulān drumān /
Rām, Ki, 59, 6.1 tatastu sāgarāñ śailānnadīḥ sarvāḥ sarāṃsi ca /
Rām, Su, 2, 55.2 dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsam //
Rām, Su, 11, 4.1 palvalāni taṭākāni sarāṃsi saritastathā /
Rām, Yu, 61, 49.1 sa parvatān vṛkṣagaṇān sarāṃsi nadīstaṭākāni purottamāni /
Rām, Yu, 85, 1.2 sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ //
Rām, Utt, 12, 23.1 tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca /
Rām, Utt, 12, 23.2 mānasaṃ ca sarastāta vavṛdhe jaladāgame //
Rām, Utt, 12, 24.2 saro mā vardhatetyuktaṃ tataḥ sā saramābhavat //
Rām, Utt, 66, 12.2 śaivalasyottare pārśve dadarśa sumahat saraḥ //
Rām, Utt, 66, 13.1 tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ /
Rām, Utt, 68, 4.1 tasyāraṇyasya madhye tu saro yojanam āyatam /
Rām, Utt, 68, 6.1 tasmin saraḥsamīpe tu mahad adbhutam āśramam /
Rām, Utt, 68, 7.2 prabhāte kālyam utthāya sarastad upacakrame //
Rām, Utt, 68, 9.2 viṣṭhito 'smi sarastīre kiṃ nvidaṃ syād iti prabho //
Rām, Utt, 68, 13.2 avatīrya saraḥ svargī saṃspraṣṭum upacakrame //
Rām, Utt, 69, 8.2 tapaścartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe //
Rām, Utt, 69, 9.2 idaṃ saraḥ samāsādya tapastaptaṃ mayā ciram //
Rām, Utt, 72, 14.1 idaṃ yojanaparyantaṃ saraḥ suruciraprabham /
Rām, Utt, 73, 1.2 upākrāmat saraḥ puṇyam apsarobhir niṣevitam //
Rām, Utt, 79, 8.2 saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam //
Saundarānanda
SaundĀ, 1, 8.2 bandhumāniva yastasthau sarobhiḥ sasaroruhaiḥ //
SaundĀ, 2, 65.2 niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṃsaḥ //
SaundĀ, 10, 4.2 anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau //
SaundĀ, 10, 5.1 tau devadārūttamagandhavantaṃ nadīsaraḥprasravaṇaughavantam /
Saṅghabhedavastu
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
SBhedaV, 1, 23.2 evam ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti //
Agnipurāṇa
AgniPur, 8, 1.2 rāmaḥ pampāsaro gatvā śocan sa śarvarīṃ tataḥ /
Amarakośa
AKośa, 1, 286.2 padmākaras taḍāgo 'strī kāsāraḥ sarasī saraḥ //
AKośa, 1, 287.1 veśantaḥ palvalaṃ cālpasaro vāpī tu dīrghikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 25.2 dadhnaḥ saro 'mlaḥ sasnehaḥ khalo hanti pravāhikām //
AHS, Cikitsitasthāna, 21, 54.2 sthiratoyaṃ saraḥ kṣemaṃ pratisroto nadīṃ taret //
Bhallaṭaśataka
BhallŚ, 1, 92.1 āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kvacit /
Bodhicaryāvatāra
BoCA, 2, 4.2 sarāṃsi cāmbhoruhabhūṣaṇāni haṃsasvanātyantamanoharāṇi //
BoCA, 7, 65.2 yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī //
BoCA, 10, 7.2 sarobhirudyāmasarojagandhairbhavantu hṛdyāḥ narakapradeśāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 96.1 sarasāmiṣagṛddhaś ca mugdhām ādāya mām asau /
BKŚS, 5, 125.2 mām ādāya nimagnās te tasyaiva saraso 'mbhasi //
BKŚS, 5, 136.2 uttīrṇam aham ātmānaṃ paśyāmi sarasas tataḥ //
BKŚS, 5, 301.1 kadācin nabhasā yāntī satī dṛṣṭavatī saraḥ /
BKŚS, 5, 305.2 madāmodavibhinnāmbhas tad evāvataraṃ saraḥ //
BKŚS, 8, 50.2 ramaṇīyasarastīratarucchāyām upāśrayam //
BKŚS, 10, 85.2 sarastaraṃgarandhrastham unnālam iva paṅkajam //
BKŚS, 18, 42.2 utthitaḥ puruṣaḥ ko 'pi sarasaḥ sarasas tataḥ //
BKŚS, 18, 185.2 sarvopari sthite bhānau samprāpaṃ sumahatsaraḥ //
BKŚS, 18, 506.2 patitaḥ sarasi kvāpi śobhāvismitamānase //
BKŚS, 18, 669.2 samṛddhe sarasīvāsīt tṛptaṃ haṃsakadambakam //
BKŚS, 19, 25.2 saraḥ sāgaravistāram avandhyājñena khānitam //
BKŚS, 19, 39.2 mātaṅgīṃ manasāgacchaṃ śarīreṇa mahāsaraḥ //
BKŚS, 20, 112.1 tayā mahāsaroyātrām asmābhiḥ saha yātayā /
BKŚS, 20, 267.2 kṛtahaṃsadvijātīryaiḥ sarobhiḥ prīṇitekṣaṇaḥ //
BKŚS, 23, 35.2 sarasīvāmiṣāsvādagṛddhair bakakadambakaiḥ //
Daśakumāracarita
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 2, 3, 105.1 aśuṣyacca jyotiṣmataḥ prabhāmayaṃ saraḥ //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
DKCar, 2, 6, 291.1 punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
DKCar, 2, 7, 67.0 yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam yatheha te 'dya siddhiḥ syāt //
DKCar, 2, 7, 74.0 taccedicchasy anekaśāstrajñānadhīradhiṣaṇair adhikṛtair itaraiśca hitaiṣigaṇairākalayya jālikaśataṃ cānāyya antaraṅganaraśatairyatheṣṭadṛṣṭāntarālaṃ saraḥ kriyeta rakṣā ca tīrāt triṃśaddaṇḍāntarāle sainikajanena sādaraṃ racanīyā //
DKCar, 2, 7, 87.0 ahaṃ ca nirgatya nirjane niśīthe sarastīrarandhranilīnaḥ sannīṣacchidradattakarṇaḥ sthitaḥ //
DKCar, 2, 7, 88.0 sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata //
DKCar, 2, 7, 89.0 gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Divyāvadāna
Divyāv, 3, 9.1 ye tarantyarṇavaṃ saraḥ setuṃ kṛtvā visṛjya palvalāni /
Divyāv, 9, 60.0 tato vātabalāhakair devaputrairviṣadūṣitāni pānīyāni śoṣitāni varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 151.1 tasya kuśinagaryāmāvasatho 'navatapte mahāsarasi divā vihāraḥ //
Divyāv, 12, 159.1 tatkasya hetor mama tāvat kuśinagaryāmāvāso 'navatapte mahāsarasi divā vihāraḥ //
Divyāv, 12, 160.1 śramaṇasya gautamasya śāriputro nāma śiṣyastasya cundo nāma śrāmaṇerakastasyāpi tatraivānavatapte mahāsarasi divā vihāraḥ //
Divyāv, 12, 164.1 tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati //
Divyāv, 12, 165.1 cundaḥ śramaṇoddeśaḥ pāṃśukūlānyādāyānavataptaṃ mahāsaro gacchati //
Harivaṃśa
HV, 13, 25.2 acchodaṃ nāma tad divyaṃ saro yasyāḥ samutthitam //
HV, 18, 8.3 prāyāt saras tapaś cartuṃ yatra te sahacāriṇaḥ //
HV, 18, 9.2 tyaktvā kāmāṃs tapas tepe sarasas tasya pārśvataḥ //
HV, 18, 12.2 saras tac ca kuruśreṣṭha vaibhrājam iti śabditam //
HV, 19, 22.1 tatas te tat saraḥ smṛtvā yogaṃ tam upalabhya ca /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 5, 13.1 vikacavāriruhaṃ dadhataṃ saraḥ sakalahaṃsagaṇaṃ śuci mānasam /
Kumārasaṃbhava
KumSaṃ, 2, 2.2 sarasāṃ suptapadmānāṃ prātar dīdhitimān iva //
KumSaṃ, 8, 32.2 nighnayoḥ sarasi cakravākayor alpam antaram analpatāṃ gatam //
KumSaṃ, 8, 34.2 dīrghayā pratimayā saro 'mbhasāṃ tāpanīyam iva setubandhanam //
KumSaṃ, 8, 37.2 khaṃ hṛtātapajalaṃ vivasvatā bhāti kiṃcid iva śeṣavat saraḥ //
KumSaṃ, 8, 61.1 paśya pakvaphalinīphalatviṣā bimbalāñchitaviyatsaro'mbhasā /
KumSaṃ, 8, 64.2 lakṣyate dviradabhogadūṣitaṃ samprasīdad iva mānasaṃ saraḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.1 haṃsīva dhavalaś candraḥ sarāṃsīvāmalaṃ nabhaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 51.2 saraḥ śaratprasannāmbho nabhaḥkhaṇḍamivojjhitam //
KāvyAl, 5, 48.2 yathābhito vanābhogametadasti mahatsaraḥ //
KāvyAl, 6, 55.2 jānudaghnī sarin nārīnitambadvayasaṃ saraḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 3.1 vacanādyatra dīrghatvaṃ tatra api sarasī yadi /
Kūrmapurāṇa
KūPur, 1, 22, 29.1 sa tatra mānasaṃ nāma sarastrailokyaviśrutam /
KūPur, 1, 24, 6.2 vimalasvādupānīyaiḥ sarobhirupaśobhitam //
KūPur, 1, 43, 23.2 sarāṃsyetāni catvāri devayogyāni sarvadā //
KūPur, 1, 43, 26.1 aruṇodasya sarasaḥ pūrvataḥ kesarācalaḥ /
KūPur, 1, 43, 30.1 mahābhadrasya saraso dakṣiṇe kesarācalaḥ /
KūPur, 1, 43, 35.1 asitodasya sarasaḥ paścime kesarācalaḥ /
KūPur, 1, 43, 37.2 saraso mānasasyeha uttare kesarācalāḥ //
KūPur, 1, 43, 38.2 santi caivāntaradroṇyaḥ sarāṃsi ca vanāni ca //
KūPur, 1, 45, 15.1 sarobhiḥ svādupānīyairnadībhiścopaśobhitam /
KūPur, 1, 46, 16.2 svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ //
KūPur, 1, 46, 21.2 munīnāṃ yuktamanasāṃ sarāṃsi saritastathā //
KūPur, 1, 46, 27.2 rākṣasānāṃ purāṇi syuḥ sarāṃsi śataśo dvijāḥ //
KūPur, 1, 46, 34.2 sarāṃsi tatra catvāri vicitrakamalāśrayā //
KūPur, 1, 46, 35.2 ratnasopānasaṃyuktaṃ sarobhiścopaśobhitam //
KūPur, 1, 46, 42.2 sarāṃsi siddhajuṣṭāni devabhogyāni sattamāḥ //
KūPur, 1, 46, 58.2 sarāṃsi vimalā nadyo devānāmālayāni ca //
KūPur, 1, 47, 8.1 kṣudranadyastvasaṃkhyātāḥ sarāṃsi subahūnyapi /
KūPur, 1, 47, 52.2 sarobhiḥ sarvato yuktaṃ vīṇāveṇunināditam //
KūPur, 2, 18, 57.1 nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca /
KūPur, 2, 36, 35.2 dharmapṛṣṭhe ca sarasi brahmaṇaḥ parame śubhe //
KūPur, 2, 36, 41.1 mānase sarasi snātvā śakrasyārdhāsanaṃ labhet /
Liṅgapurāṇa
LiPur, 1, 25, 11.1 saritsarastaḍāgeṣu sarveṣv ā pralayaṃ naraḥ /
LiPur, 1, 49, 37.2 mahāsarāṃsi ca tathā catvāri munipuṅgavāḥ //
LiPur, 1, 49, 38.2 aruṇodaṃ saraḥ pūrvaṃ dakṣiṇaṃ mānasaṃ smṛtam //
LiPur, 1, 49, 39.1 sitodaṃ paścimasaro mahābhadraṃ tathottaram /
LiPur, 1, 49, 45.2 saraso mānasasyeha dakṣiṇena mahācalāḥ //
LiPur, 1, 49, 53.1 mahābhadrasya sarasaścottare ca mahābalāḥ /
LiPur, 1, 49, 58.2 santi caivāntaradroṇyaḥ sarāṃsyupavanāni ca //
LiPur, 1, 92, 18.2 praphullanānāvidhacārupaṅkajaiḥ sarastaḍāgairupaśobhitaṃ kvacit //
LiPur, 1, 92, 41.1 kamalotpalapuṣpāḍhyaiḥ sarobhiḥ samalaṃkṛte /
LiPur, 1, 92, 130.1 saṃdhyā ca ṛtavaścaiva sarvā nadyaḥ sarāṃsi ca /
LiPur, 2, 10, 38.2 śāsane tasya vartante kānanāni sarāṃsi ca //
Matsyapurāṇa
MPur, 14, 3.1 acchodaṃ nāma ca saraḥ pitṛbhirnirmitaṃ purā /
MPur, 22, 23.1 tathā rudrasaraḥ puṇyaṃ saro mānasameva ca /
MPur, 50, 10.2 mithunaṃ tatra saṃbhṛtaṃ tasminsarasi saṃbhṛtam //
MPur, 50, 11.1 tataḥ sarasi tasmiṃstu kramamāṇaṃ mahīpatiḥ /
MPur, 58, 47.1 pūjayitvā sarastatra baliṃ dadyātsamantataḥ /
MPur, 70, 3.2 puṣpite pavanotphullakahlārasarasastaṭe //
MPur, 70, 20.2 jalakrīḍāvihāreṣu purā sarasi mānase /
MPur, 83, 21.2 kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam //
MPur, 83, 23.2 ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasaras tathāgre //
MPur, 84, 5.1 sarāṃsi kāmadevādīṃstadvadatrāpi kārayet /
MPur, 84, 6.1 saubhāgyasaraḥ sambhūto yato'yaṃ lavaṇo rasaḥ /
MPur, 85, 3.2 viṣkambhaparvatāṃstadvatsarāṃsi vanadevatāḥ //
MPur, 93, 23.1 gaṅgādyāḥ saritaḥ sarvāḥ samudrāṃśca sarāṃsi ca /
MPur, 93, 25.1 sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā /
MPur, 113, 46.2 teṣāmupari catvāri sarāṃsi ca vanāni ca //
MPur, 118, 64.2 sarāṃsi tatra divyāni nadyaśca vimalodakāḥ //
MPur, 119, 6.2 krośādhikaparīmāṇaṃ sarasā ca virājitam //
MPur, 119, 7.1 samantāt sarasastasya śailalagnā tu vedikā /
MPur, 119, 8.2 tasminsarasi padmāni padmarāgacchadāni tu //
MPur, 119, 10.2 tasminsarasi yā bhūmirna sā vajrasamākulā //
MPur, 119, 19.2 vaiḍūryasya śilā madhye sarasastasya śobhanā //
MPur, 121, 4.1 mandodakaṃ nāma saraḥ payastu dadhisaṃnibham /
MPur, 121, 7.1 tatsamīpe saro divyamacchodaṃ nāma viśrutam /
MPur, 121, 12.1 tasya pāde mahaddivyaṃ lohitaṃ sumahat saraḥ /
MPur, 121, 22.2 tasya pādātprabhavati śailodaṃ nāma tatsaraḥ //
MPur, 121, 25.2 tasya pāde mahaddivyaṃ saraḥ kāñcanavālukam //
MPur, 121, 32.1 kṛtaṃ tu tairbahusarastato bindusaraḥ smṛtam /
MPur, 121, 64.2 hemakūṭasya pṛṣṭhe tu sarpāṇāṃ tatsaraḥ smṛtam //
MPur, 121, 66.1 saro viṣṇupadaṃ nāma niṣadhe parvatottame /
MPur, 121, 69.1 sarasastu sarastvetat smṛtamuttaramānasam /
MPur, 121, 69.1 sarasastu sarastvetat smṛtamuttaramānasam /
MPur, 122, 35.1 abhigacchanti tāścānyā nadā nadyaḥ sarāṃsi ca /
MPur, 130, 4.2 savaṭāni taḍāgāni hyatra vāpyaḥ sarāṃsi ca //
MPur, 130, 25.2 sarobhiśca saridbhiśca vanaiścopavanairapi //
MPur, 131, 7.1 sacandreṣu pradoṣeṣu sāmbujeṣu saraḥsu ca /
MPur, 139, 16.1 kumudālaṃkṛte haṃso yathā sarasi vistṛte /
MPur, 141, 69.1 saritsarastaḍāgāni puṣkariṇyaśca sarvaśaḥ /
MPur, 146, 62.1 tasyaiva tīre sarasastatprītyā maunamāsthitā /
MPur, 149, 13.2 ākāśasaraso bhraṣṭaiḥ paṅkajairiva bhūḥ stṛtā //
MPur, 150, 115.2 praphullāruṇapadmaughaṃ śaradīvāmalaṃ saraḥ //
MPur, 153, 42.1 babhau kṛṣṇacchavir daityaḥ śaradīvāmalaṃ saraḥ /
MPur, 158, 37.2 tasminsaro mahajjātaṃ vimalaṃ bahuyojanam //
MPur, 158, 39.1 jagāma kautukāviṣṭā tatsaraḥ kanakāmbujam /
MPur, 161, 49.2 latāvitānasaṃchannā nadīṣu ca saraḥsu ca //
MPur, 161, 51.1 nātiśītāni noṣṇāni tatra tatra sarāṃsi ca /
MPur, 163, 85.2 hemapuṣkarasaṃchannaṃ tena vaikhānasaṃ saraḥ //
MPur, 167, 2.1 mahato rajaso madhye mahārṇavasaraḥsu vai /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 174.1 nadyaśca vāpyaḥ kūpāśca taṭākāni sarāṃsi ca /
Suśrutasaṃhitā
Su, Sū., 6, 35.2 tathā sarāṃsyamburuhair bhānti haṃsāṃsaghaṭṭitaiḥ //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 45, 4.1 tadevāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti //
Su, Sū., 45, 83.1 svādvamlam atyamlakamandajātaṃ tathā śṛtakṣīrabhavaṃ saraśca /
Su, Sū., 46, 117.1 sarastaḍāgasambhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ /
Su, Sū., 46, 122.2 sarastaḍāgajānāṃ tu viśeṣeṇa śiro laghu //
Su, Cik., 29, 30.2 kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam //
Su, Cik., 30, 32.2 kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam //
Su, Cik., 30, 40.1 nadīṣu śaileṣu saraḥsu cāpi puṇyeṣvaraṇyeṣu tathāśrameṣu /
Su, Ka., 3, 9.2 dagdhvā sarājadrumasomavalkāṃstadbhasma śītaṃ vitaret saraḥsu //
Su, Utt., 40, 137.1 dadhnaḥ saraśca yamake bhṛṣṭo varcaḥkṣaye hitaḥ /
Su, Utt., 64, 15.2 saraḥsvāplavanaṃ caiva kamalotpalaśāliṣu //
Su, Utt., 64, 41.2 sarāṃsi sarito vāpīrvanāni rucirāṇi ca //
Sūryasiddhānta
SūrSiddh, 1, 62.2 rohītakam avantī ca yathā saṃnihitaṃ saraḥ //
Tantrākhyāyikā
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
TAkhy, 1, 125.1 adya matsyabandhair etatsaraḥsamīpenātikrāmadbhir abhihitam //
TAkhy, 1, 379.1 asti kasmiṃścit sarasi kambugrīvo nāma kacchapaḥ prativasati sma //
TAkhy, 1, 383.1 kṣīṇatoyam idaṃ saraḥ //
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 1, 398.1 evam anayaivoddhṛtya ṣaṣṭimātrāṇi yojanāni mahat saro bhavantaṃ nayāvaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 2, 2, 25.2 sarāṃsyetāni catvāri devabhogyāni sarvadā /
ViPur, 2, 5, 10.1 vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ /
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 6, 63.1 kurukṣetre cāmbhojasarasyanyābhiś catasṛbhir apsarobhiḥ samavetām urvaśīṃ dadarśa //
ViPur, 5, 7, 28.2 araṇyaṃ nātisevyaṃ ca vārihīnaṃ yathā saraḥ //
ViPur, 5, 10, 5.1 śaratsūryāṃśutaptāni yayuḥ śoṣaṃ sarāṃsi ca /
ViPur, 5, 10, 9.1 pūrvatyaktaiḥ saro'mbhobhirhaṃsā yogaṃ punaryayuḥ /
ViPur, 5, 10, 15.1 prāṇāyāma ivāmbhobhiḥ sarasāṃ kṛtapūrakaiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 14.2 palvaleṣu ca pālvalyaḥ saraḥsu ca sarobhavāḥ //
ViSmṛ, 1, 14.2 palvaleṣu ca pālvalyaḥ saraḥsu ca sarobhavāḥ //
ViSmṛ, 99, 17.1 saraḥsu pūrṇeṣu tathā jaleṣu saśādvalāyāṃ bhuvi padmakhaṇḍe /
Śatakatraya
ŚTr, 1, 56.1 śaśī divasadhūsaro galitayauvanā kāminī saro vigatavārijaṃ mukham anakṣaraṃ svākṛteḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 17.1 sabhadramustaṃ pariśuṣkakardamaṃ saraḥ khanann āyatapotṛmaṇḍalaiḥ /
ṚtuS, Prathamaḥ sargaḥ, 18.1 vivasvatā tīkṣṇatarāṃśumālinā sapaṅkatoyāt saraso 'bhitāpitaḥ /
ṚtuS, Prathamaḥ sargaḥ, 19.2 parasparotpīḍanasaṃhatairgajaiḥ kṛtaṃ saraḥ sāndravimardakardamam //
ṚtuS, Tṛtīyaḥ sargaḥ, 2.1 kāśair mahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi /
ṚtuS, Tṛtīyaḥ sargaḥ, 11.2 mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi //
ṚtuS, Caturthaḥ sargaḥ, 9.2 prasannatoyāni suśītalāni sarāṃsi cetāṃsi haranti puṃsām //
Abhidhānacintāmaṇi
AbhCint, 2, 92.2 saro nandīsaraḥ parṣatsudharmā nandanaṃ vanam //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 27.1 yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ /
BhāgPur, 1, 14, 18.1 nadyo nadāśca kṣubhitāḥ sarāṃsi ca manāṃsi ca /
BhāgPur, 2, 1, 27.2 mahītalaṃ tajjaghanaṃ mahīpate nabhastalaṃ nābhisaro gṛṇanti //
BhāgPur, 2, 7, 15.1 antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ /
BhāgPur, 3, 1, 18.1 pureṣu puṇyopavanādrikuñjeṣv apaṅkatoyeṣu saritsaraḥsu /
BhāgPur, 3, 23, 25.2 āviveśa sarasvatyāḥ saraḥ śivajalāśayam //
BhāgPur, 3, 23, 26.1 sāntaḥ sarasi veśmasthāḥ śatāni daśa kanyakāḥ /
BhāgPur, 4, 24, 20.1 sasamudramupavistīrṇamapaśyansumahatsaraḥ /
BhāgPur, 4, 24, 24.1 tarhyeva sarasastasmānniṣkrāmantaṃ sahānugam /
BhāgPur, 11, 16, 20.1 tīrthānāṃ srotasāṃ gaṅgā samudraḥ sarasām aham /
Bhāratamañjarī
BhāMañj, 1, 127.1 taṃ prāha kaśyapaḥ putra sarasyasminmahānkṛtī /
BhāMañj, 1, 758.1 kṣipraṃ nijottarīyeṇa saraso haṃsasūcitāt /
BhāMañj, 5, 72.1 sa pāpaviparītātmā gatvātivipulaṃ saraḥ /
BhāMañj, 5, 76.2 sarastadantaḥ pracchannaṃ dadarśa marutāṃ patim //
BhāMañj, 9, 11.2 akālakālakariṇā sarasīva viloḍite //
BhāMañj, 9, 68.1 taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca /
BhāMañj, 13, 525.2 dīrghadarśī tadā pūrvaṃ svayaṃ prāyātsaraḥ param //
BhāMañj, 13, 1319.1 so 'paśyadagre vipulaṃ saraḥ sphaṭikanirmalam /
BhāMañj, 13, 1422.2 prayāgaṃ nandikuṇḍaṃ ca vipāśaṃ mānasaṃ saraḥ //
Garuḍapurāṇa
GarPur, 1, 11, 17.1 tato vidyātsarojātaṃ dalāṣṭasamadigdalam /
GarPur, 1, 15, 30.2 sarasāṃ ca patiścaiva bhūtānāṃ ca patistathā //
GarPur, 1, 50, 39.1 nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca /
GarPur, 1, 83, 22.1 pṛthivyāṃ yāni tīrthāni ye samudrāḥ sarāṃsi ca /
GarPur, 1, 83, 42.2 gayāyāṃ dharmapṛṣṭhe ca sarasi brahmaṇastathā //
GarPur, 1, 83, 73.2 pitāmahasya sarasaḥ prasṛtā lokapāvanī //
GarPur, 1, 109, 9.1 vṛkṣaṃ kṣīṇaphalaṃ tyajanti vihagāḥ śuṣkaṃ saraḥ sārasā nirdravyaṃ puruṣaṃ tyajanti gaṇikā bhraṣṭaṃ nṛpaṃ mantriṇaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.2 krīḍākhelaṃ kamalasarasi kvāpi kālopayātaṃ rākācandradyutisahacaraṃ rājahaṃsaṃ dadarśa //
Hitopadeśa
Hitop, 1, 6.4 aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām /
Hitop, 1, 17.1 tad atra sarasi snātvā suvarṇakaṅkaṇam idaṃ gṛhāṇa /
Hitop, 1, 17.2 tato yāvad asau tadvacaḥpratīto lobhāt saraḥ snātuṃ praviṣṭaḥ tāvan mahāpaṅke nimagnaḥ palāyitum akṣamaḥ /
Hitop, 1, 107.3 vāyasaḥ kathayatyasti daṇḍakāraṇye karpūragaurābhidhānaṃ saraḥ /
Hitop, 1, 112.3 atha vāyasas tena mitreṇa saha vicitrālāpasukhena tasya sarasaḥ samīpaṃ yayau /
Hitop, 1, 167.2 nipānam iva maṇḍūkāḥ saraḥ pūrṇam ivāṇḍajāḥ /
Hitop, 2, 124.14 vāyaso 'vadad atrāsanne sarasi rājaputraḥ pratyaham āgatya snāti /
Hitop, 3, 2.2 asti karpūradvīpe padmakelināmadheyaṃ saraḥ /
Hitop, 3, 17.7 dūta uvāca yady evaṃ tad atra sarasi kopāt kampamānaṃ bhagavantaṃ śaśāṅkaṃ praṇamya prasādya ca gaccha /
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 102.3 ahaṃ purā śūdrakasya rājñaḥ krīḍāsarasi karpūrakelināmno rājahaṃsasya putryā karpūramañjaryā sahānurāgavān abhavam /
Hitop, 4, 6.3 asti magadhadeśe phullotpalābhidhānaṃ saraḥ /
Hitop, 4, 7.3 purāsmin eva sarasy evaṃvidheṣv eva dhīvareṣūpasthiteṣu matsyatrayeṇālocitam /
Hitop, 4, 12.21 kaścid vadati sarasas tīre dagdhvā khāditavyo 'yam /
Hitop, 4, 18.3 asti mālavaviṣaye padmagarbhābhidhānaṃ saraḥ /
Hitop, 4, 68.4 so 'tijīrṇatayā svāhāram apy anveṣṭum akṣamaḥ sarastīre patitvā sthitaḥ /
Hitop, 4, 99.10 atha nirmaṇḍūkaṃ saro vilokya maṇḍūkanātho 'pi tena khāditaḥ /
Hitop, 4, 110.9 sarasi bahuśas tārāchāyekṣaṇāt parivañcitaḥ kumudaviṭapānveṣī haṃso niśāsvavicakṣaṇaḥ /
Kathāsaritsāgara
KSS, 1, 3, 30.1 mantribhiḥ saha saṃmantrya tataścākārayatsaraḥ /
KSS, 1, 6, 94.2 bālakaṃ padmasarasastīre tapanatejasam //
KSS, 2, 2, 1.2 dine tasmin sa kasmiṃścid araṇyasarasastaṭe //
KSS, 3, 4, 13.2 cakruḥ sakautukāyātavimānasthātsarobhramam //
KSS, 3, 4, 24.1 prabhāte yābjasaraso yābdherindūdaye tathā /
KSS, 3, 4, 101.2 svacchaśītāmbusarasā mārgeṇādhvaklamacchidā //
KSS, 3, 6, 128.2 puṃsāṃ vātyeva sarasām āśayakṣobhakāriṇī //
KSS, 4, 2, 77.1 bhramaṃśca tatra tīrasthadevāgāraṃ mahatsaraḥ /
KSS, 4, 2, 79.1 tāvat tatra sarastīragataṃ pūjayituṃ haram /
KSS, 4, 2, 85.2 kanyāgatya saraḥ padmānyavacetuṃ pracakrame //
KSS, 4, 2, 102.1 tacca prāpya saraḥ sāyaṃ snātvā svāduphalāśanau /
KSS, 4, 2, 104.2 āvayor abhavan naktaṃ pibatostatsarojalam //
KSS, 4, 2, 109.2 snātvā sarasi tattīragataṃ haram apūjayat //
KSS, 5, 2, 11.2 ekānte śītalasvacchasalilaṃ sumahat saraḥ //
KSS, 5, 2, 12.2 kurvāṇam iva sarveṣāṃ sarasām adhirājatām //
KSS, 5, 2, 236.2 dyusaraḥsvarṇakamale yāte 'staśikharaṃ ravau //
KSS, 5, 2, 243.2 etat kapālasphoṭasya vidyate 'smatprabhoḥ saraḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 4.0 pūrṇasaraḥsalilopasnehas bhūtaśabdo pūrṇasaraḥsalilopasnehas 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ tatra jīvayati tejobhūto tadvat tejobhūto ghṛtākāra prāṇadhāraṇaṃ ghṛtākāra prāṇadhāraṇaṃ ityarthaḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 93.2 gaccheduttaradigbhāge tatsaro yojanārdhakam //
RRĀ, Ras.kh., 8, 96.1 saro dakṣiṇadigbhāgaṃ gacchedyojanapādakam /
RRĀ, Ras.kh., 8, 97.2 tatsaraḥpūrvadigbhāge gacchetkrośārdhamātrakam //
RRĀ, Ras.kh., 8, 99.1 tatsaraḥpaścimabhāge gacchedyojanamātrakam /
RRĀ, Ras.kh., 8, 112.1 sarasaḥ pūrvadigbhāge yojanaikena tiṣṭhati /
Skandapurāṇa
SkPur, 12, 30.2 sarasyudakasampūrṇe samīpe cāśramasya ha //
SkPur, 12, 31.2 krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā //
SkPur, 12, 32.2 tadrūpaṃ saraso madhye kṛtvedaṃ samabhāṣata /
SkPur, 12, 38.2 taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva ha //
SkPur, 12, 58.1 bālo 'pi sarasastīre mukto grāheṇa vai tadā /
SkPur, 13, 105.1 nātyuṣṇaśītāni saraḥpayāṃsi kiñjalkacūrṇaiḥ kapilīkṛtāni /
SkPur, 13, 111.2 vaidūryanālāni saraḥsu keṣucitprajajñire padmavanāni sarvataḥ //
Tantrasāra
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
Tantrāloka
TĀ, 8, 61.1 raktodamānasasitaṃ bhadraṃ caitaccatuṣṭayaṃ sarasām /
Ānandakanda
ĀK, 1, 2, 30.2 sarobhiḥ śītalajale paritaḥ pariveṣṭite //
ĀK, 1, 12, 4.1 tatra tīrthāni sarvāṇi sarāṃsi saritaḥ priye /
ĀK, 1, 12, 108.1 vrajedudīcīdigbhāge tatsaro yojanārdhake /
ĀK, 1, 12, 110.2 sarodakṣiṇadigbhāge gacchedyojanapādakam //
ĀK, 1, 12, 112.1 tasyaiva sarasaḥ pūrvabhāge krośārdhamātrakam /
ĀK, 1, 12, 113.2 sarasastasya bhāge ca paścime yojanaṃ vrajet //
ĀK, 1, 12, 127.1 tatraiva sarasaḥ pūrvabhāge yojanamātrake /
ĀK, 1, 15, 530.2 divyaṃ saro'sti kāśmīre khyātaṃ kṣudrakamānasam //
Āryāsaptaśatī
Āsapt, 2, 70.2 kurute sarasā ca tadā brahmānandaṃ tṛṇaṃ manye //
Āsapt, 2, 132.2 sarasa iva nalinanālā tvam āśayaṃ prāpya vasasi punaḥ //
Āsapt, 2, 351.1 pramadavanaṃ tava ca stanaśailaṃ mūlaṃ gabhīrasarasāṃ ca /
Āsapt, 2, 401.2 yātaṃ dampatyor dinam anugamanāvadhi sarastīre //
Śukasaptati
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śyainikaśāstra
Śyainikaśāstra, 6, 59.1 jālapādeṣvapi tathā sarasīṣu saraḥsu ca /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 61.2 koṭitīrtham iti khyātaṃ vidyate vimalaṃ saraḥ //
Kokilasaṃdeśa
KokSam, 1, 58.1 velāvātāścaramajaladher vīcim āndolayantaḥ stokonnidraiḥ kumudamukulaiḥ pītamuktāḥ sarassu /
KokSam, 1, 93.1 bālodyānaiḥ samadamahilābhuktavallīnikuñjaiḥ kelīhaṃsakṣubhitanagarabhrāntabhṛṅgaiḥ sarobhiḥ /
KokSam, 2, 49.2 tādṛkpremṇaściravirahiṇaḥ prāṇanāthasya vāṇī seyaṃ mattaḥ śravaṇasarasā śrūyatāṃ śrāvyabandhā //
KokSam, 2, 51.1 mādyadbhṛṅgaiḥ kumudapavanaistarjyamānasya ghorair ātaṅkākhye sarasi luṭhato hā niśīthe niśīthe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 7.1 saritsarastaḍāgeṣu palvalopavaneṣu ca /
SkPur (Rkh), Revākhaṇḍa, 7, 16.1 tasmin viśīrṇaśailāgre saritsarovivarjite /
SkPur (Rkh), Revākhaṇḍa, 9, 2.1 saritsaraḥsamudreṣu kṣayaṃ yāteṣu sarvaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 13.1 sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge 'smin hi kalau pradūṣite /
SkPur (Rkh), Revākhaṇḍa, 15, 26.1 mahāsaraḥsaritpātair adṛśyāṃ dṛśyarūpiṇīm /
SkPur (Rkh), Revākhaṇḍa, 17, 17.1 saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare //
SkPur (Rkh), Revākhaṇḍa, 18, 9.1 mahārṇavāḥ sapta sarāṃsi dvīpā nadyo 'tha sarvā atha bhūrbhuvaśca /
SkPur (Rkh), Revākhaṇḍa, 20, 6.1 parvatāḥ sāgarā nadyaḥ sarāṃsi vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 53, 18.2 tato 'paśyatsaro divyaṃ padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 56, 60.2 sarastato dadarśātha padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 60, 34.1 sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge 'sminkalināvasṛṣṭe /
SkPur (Rkh), Revākhaṇḍa, 82, 15.2 gaṅgādyāḥ saritaḥ sarvāḥ samudrāśca sarāṃsi ca /
SkPur (Rkh), Revākhaṇḍa, 84, 42.1 yāni kāni ca tīrthāni cāsamudrasarāṃsi ca /
SkPur (Rkh), Revākhaṇḍa, 103, 168.1 nānyattīrthaṃ vijānāmi saritaṃ sara eva vā /
SkPur (Rkh), Revākhaṇḍa, 118, 14.2 nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca //
SkPur (Rkh), Revākhaṇḍa, 193, 12.1 dvīpānyaśeṣāṇi tathā tathā sarvasarāṃsi ca /
Sātvatatantra
SātT, 2, 22.1 turye 'ntare sarasi vāraṇarājarājaṃ grāheṇa tīvrabalinā parikarṣayantam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 5, 1.1 kiṃ svit sūryasamaṃ jyotiḥ kiṃ samudrasamaṃ saraḥ /
ŚāṅkhŚS, 16, 5, 2.1 brahma sūryasamaṃ jyotir dyauḥ samudrasamaṃ saraḥ /