Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 6.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 53.1 gaṅgā tu saritāṃ śreṣṭhā tathā caiva sarasvatī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.2 sāvitrī vedamātā ca hyathavā sā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 9, 44.2 ekā eva tridhā bhūtā gaṅgā revā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 9, 46.1 brāhmī sarasvatī mūrtistriṣu lokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 9, 51.1 yathā gaṅgā tathā revā tathā caiva sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 21, 5.1 gaṅgā kanakhale puṇyā kurukṣetre sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 22, 15.2 śiprā sarasvatī caiva hrādinī pāvanī tathā //
SkPur (Rkh), Revākhaṇḍa, 39, 28.2 dhātā vidhātā hyoṣṭhau ca jihvāyāṃ tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 44, 13.2 śambhunā ca purā tāta utpādya ca sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 49, 12.2 parvatān niḥsṛtā tatra mahāpuṇyā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 49, 27.2 sarasvatyā bhogavatyā devanadyā viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 9.2 devanadyāḥ pratīcyāṃ tu tatra prācī sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 56, 45.2 caturthe 'hni tato gacched yatra prācī sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 56, 110.2 sarasvatyāṃ narāḥ kecinmārkaṇḍasya hrade 'pare //
SkPur (Rkh), Revākhaṇḍa, 67, 66.2 yatrayatra ca dṛśyeta prācī caiva sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 72, 31.1 kecidgaṅgājale naṣṭāḥ kecin naṣṭāḥ sarasvatīm /
SkPur (Rkh), Revākhaṇḍa, 82, 13.2 gaṅgā kanakhale puṇyā kurukṣetre sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 83, 104.2 candrārkau locane devau jihvāyāṃ ca sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 84, 11.2 gaṅgā gayā kape revā yamunā ca sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 97, 77.2 gayā ca naimiṣaṃ tīrthaṃ kurukṣetraṃ sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 108, 7.1 sarasvatyāṃ mahābāho lokaṃ kuru mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 155, 11.1 gaṅgā kanakhale puṇyā kurukṣetre sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 180, 51.1 tatrāgatā mahābhāgā snātukāmā sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 180, 56.2 sarasvatī mahāpuṇyā nadīnāmuttamā nadī /
SkPur (Rkh), Revākhaṇḍa, 180, 59.1 tatrasthāṃ pūjayed devīṃ snātukāmāṃ sarasvatīm /
SkPur (Rkh), Revākhaṇḍa, 193, 25.2 ghrāṇo 'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam //
SkPur (Rkh), Revākhaṇḍa, 198, 81.2 vedamātā sarasvatyāṃ pārā pārātaṭe mune //
SkPur (Rkh), Revākhaṇḍa, 198, 89.2 devaloke tathendrāṇī brahmāsye tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 227, 7.1 jāhnavī vaiṣṇavī gaṅgā brāhmī gaṅgā sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 228, 18.2 muktvā sarasvatīṃ gaṅgāṃ narmadāṃ yamunānadīm //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 8.2 sarasvatīṃ gaṇeśānaṃ devyāsāṅghripañkajam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 39.2 saṅgamaśca sarasvatyā īśānaṃ tīrthamuttamam //
SkPur (Rkh), Revākhaṇḍa, 231, 39.1 śataṃ sarasvatīsaṅge śuklatīrthe śatadvayam /