Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 14, 20.2 puṇyatoṣā saricchreṣṭhā loke hy acchodanāmikā //
MPur, 15, 28.1 narmadā nāma teṣāṃ tu kanyā toyavahā sarit /
MPur, 22, 36.2 droṇī vāṭanadī dhārāsaritkṣīranadī tathā //
MPur, 22, 44.2 tuṅgabhadrā nadī puṇyā tathā bhīmarathī sarit //
MPur, 44, 56.1 atha sā navame māsi suṣuve saritāṃ varā /
MPur, 47, 259.2 saritparvatavāsinyo mūlapattraphalāśanāḥ //
MPur, 67, 8.1 sarve samudrāḥ saritastīrthāni jaladā nadāḥ /
MPur, 93, 23.1 gaṅgādyāḥ saritaḥ sarvāḥ samudrāṃśca sarāṃsi ca /
MPur, 93, 25.1 sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā /
MPur, 93, 57.2 saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ /
MPur, 106, 18.1 sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye /
MPur, 115, 21.0 tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā //
MPur, 116, 23.2 yānugatā saritāṃ hi kadambairyānugatā satataṃ hi munīndraiḥ //
MPur, 118, 2.1 airāvatī saricchreṣṭhā yasmāddeśādvinirgatā /
MPur, 121, 72.1 udbhidānyudakānyatra pravahanti saridvarāḥ /
MPur, 122, 36.2 na śakyaṃ parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ //
MPur, 130, 25.2 sarobhiśca saridbhiśca vanaiścopavanairapi //
MPur, 133, 24.2 etāḥ saridvarāḥ sarvā veṇusaṃjñā kṛtā rathe //
MPur, 141, 69.1 saritsarastaḍāgāni puṣkariṇyaśca sarvaśaḥ /
MPur, 144, 72.1 saritaḥ sāgarānūpānsevante parvatānapi /
MPur, 146, 10.1 patitaṃ tatsaridvarāṃ tatastu śarakānane /
MPur, 154, 107.1 saritaḥ sāgarāścaiva samājagmuśca sarvaśaḥ /
MPur, 162, 6.1 asya devāḥ śarīrasthāḥ sāgarāḥ saritaśca yāḥ /
MPur, 163, 86.2 triśṛṅgaparvataścaiva kumārī ca saridvarā //
MPur, 167, 55.1 ahaṃ caiva sariddivyā kṣīrodaśca mahārṇavaḥ /
MPur, 169, 9.2 divyāstīrthaśatādhārāḥ suramyāḥ saritaḥ smṛtāḥ //
MPur, 172, 49.1 yathārthamūhuḥ sarito nāpi cukṣubhire'rṇavāḥ /