Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 12, 2, 41.2 parvatasya vṛṣabhasyādhi pṛṣṭhe navāś caranti saritaḥ purāṇīḥ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ saritaḥ puṇyā hradās tīrthāny ṛṣiniketanāni goṣṭhakṣetrapariṣkandā iti deśāḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 3.1 sam it sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 11.5 ghṛtapruṣas tvā sarito vahanti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 38.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
Ṛgveda
ṚV, 4, 58, 6.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
Ṛgvedakhilāni
ṚVKh, 3, 15, 19.1 samudram iva saritaḥ sarvaṃ tvānuvartayāmasi /
Buddhacarita
BCar, 1, 26.1 kalaṃ praṇeduḥ mṛgapakṣiṇaśca śāntāmbuvāhāḥ sarito babhūvuḥ /
Mahābhārata
MBh, 1, 212, 1.128 sarāṃsi saritaścaiva vanāni ca kathaṃ yate /
MBh, 2, 9, 20.2 etāścānyāśca saritastīrthāni ca sarāṃsi ca /
MBh, 2, 9, 20.13 sarayūścīravalkelā kuliśca saritastathā /
MBh, 2, 9, 20.15 saritaḥ sarvataścānyās /
MBh, 2, 11, 44.2 daityendrāścaiva bhūyiṣṭhāḥ saritaḥ sāgarāstathā //
MBh, 3, 83, 24.2 saritaḥ sāgarāḥ śailā upāsanta umāpatim //
MBh, 3, 83, 68.1 saritaḥ sāgarāś caiva gandharvāpsarasas tathā /
MBh, 3, 85, 22.1 tīrthāni saritaḥ śailāḥ puṇyānyāyatanāni ca /
MBh, 3, 88, 16.2 āgamya saritaḥ sarvā madhunā samatarpayan //
MBh, 3, 172, 8.1 kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ /
MBh, 3, 184, 23.2 tasya mūlāt saritaḥ prasravanti madhūdakaprasravaṇā ramaṇyaḥ //
MBh, 5, 17, 19.2 sarāṃsi saritaḥ śailāḥ sāgarāśca viśāṃ pate //
MBh, 5, 45, 4.2 tasmād diśaḥ saritaśca sravanti tasmāt samudrā vihitā mahāntaḥ /
MBh, 5, 60, 26.1 saritaḥ sāgaraṃ prāpya yathā naśyanti sarvaśaḥ /
MBh, 5, 139, 55.1 yāvat sthāsyanti girayaḥ saritaśca janārdana /
MBh, 6, 3, 32.1 pratisroto 'vahannadyaḥ saritaḥ śoṇitodakāḥ /
MBh, 6, 10, 36.2 ityetāḥ sarito rājan samākhyātā yathāsmṛti //
MBh, 7, 76, 28.2 tapānte saritaḥ pūrṇā mahāgrāhasamākulāḥ //
MBh, 8, 63, 33.1 saritaḥ sāgarāś caiva girayaś ca narottama /
MBh, 8, 68, 47.1 hate sma karṇe sarito na sravanti jagāma cāstaṃ kaluṣo divākaraḥ /
MBh, 9, 44, 11.1 mūrtimatyaśca sarito vedāścaiva sanātanāḥ /
MBh, 9, 44, 49.2 sāgarāḥ saritaścaiva girayaśca mahābalāḥ //
MBh, 12, 26, 9.2 nākālataḥ puṣpaphalaṃ nagānāṃ nākālavegāḥ sarito vahanti //
MBh, 12, 29, 134.2 saritaścānudīryanta dhvajasaṅgaśca nābhavat //
MBh, 12, 139, 17.1 sarāṃsi saritaścaiva kūpāḥ prasravaṇāni ca /
MBh, 12, 287, 32.1 yathā samudram abhitaḥ saṃsyūtāḥ sarito 'parāḥ /
MBh, 12, 310, 18.2 maruto mārutaścaiva sāgarāḥ saritastathā //
MBh, 12, 319, 28.2 samudrāḥ saritaḥ śailāḥ pratyūcustaṃ samantataḥ //
MBh, 12, 320, 6.2 hradāśca saritaścaiva cukṣubhuḥ sāgarāstathā //
MBh, 13, 1, 49.1 saritaḥ sāgarāścaiva bhāvābhāvau ca pannaga /
MBh, 13, 15, 23.1 prajānāṃ patayaḥ sarve saritaḥ pannagā nagāḥ /
MBh, 13, 50, 8.1 gaṅgā ca yamunā caiva saritaścānugāstayoḥ /
MBh, 13, 61, 61.2 saritastarpayantīha surendra vasudhāpradam //
MBh, 13, 62, 50.1 kṣīraṃ sravantyaḥ saritastathā caivānnaparvatāḥ /
MBh, 13, 72, 7.1 vāpyaḥ sarāṃsi sarito vividhāni vanāni ca /
MBh, 13, 77, 22.2 surabhyaḥ saurabheyāśca saritaḥ sāgaraṃ yathā //
MBh, 13, 134, 57.1 tato yayur bhūtagaṇāḥ saritaśca yathāgatam /
MBh, 14, 27, 3.2 kva tad vanaṃ mahāprājña ke vṛkṣāḥ saritaśca kāḥ /
MBh, 14, 27, 21.2 nadyaśca sarito vāri vahantyo brahmasaṃbhavam //
MBh, 14, 33, 6.2 te bhāvam ekam āyānti saritaḥ sāgaraṃ yathā //
MBh, 16, 5, 13.2 samyak ca taṃ sāgaraḥ pratyagṛhṇān nāgā divyāḥ saritaścaiva puṇyāḥ //
Rāmāyaṇa
Rām, Bā, 2, 35.1 yāvat sthāsyanti girayaḥ saritaś ca mahītale /
Rām, Ay, 13, 5.2 yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca //
Rām, Ār, 15, 22.2 himārdravālukais tīraiḥ sarito bhānti sāmpratam //
Rām, Ār, 61, 11.1 saritaḥ sāgarāḥ śailā devagandharvadānavāḥ /
Rām, Ki, 31, 14.2 prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca //
Rām, Ki, 47, 7.2 nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham //
Rām, Su, 11, 4.1 palvalāni taṭākāni sarāṃsi saritastathā /
Rām, Utt, 77, 5.1 niḥsrotasaścāmbuvāhā hradāśca saritastathā /
Saundarānanda
SaundĀ, 8, 37.2 praharantyaviśeṣataḥ striyaḥ sarito grāhakulākulā iva //
SaundĀ, 16, 97.3 prayuktā yoge tu dhruvamupalabhante śramaphalaṃ drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ //
Amarakośa
AKośa, 1, 294.1 kāverī sarito 'nyāśca sambhedaḥ sindhusaṃgamaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 40.2 himādrer api niyānti saritaḥ kṣāravārayaḥ //
Harṣacarita
Harṣacarita, 2, 11.1 aśiśirasamayena cakravākamithunābhinanditāḥ sarita iva tanimānam ānīyanta soḍupāḥ śarvaryaḥ //
Kirātārjunīya
Kir, 12, 49.2 paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ //
Kir, 18, 11.2 caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ //
Kumārasaṃbhava
KumSaṃ, 6, 69.2 punanti lokān puṇyatvāt kīrtayaḥ saritaś ca te //
Kūrmapurāṇa
KūPur, 1, 38, 3.2 vanāni saritaḥ sūryagrahāṇāṃ sthitireva ca //
KūPur, 1, 46, 21.2 munīnāṃ yuktamanasāṃ sarāṃsi saritastathā //
Liṅgapurāṇa
LiPur, 1, 72, 17.2 gaṅgādyāḥ saritaḥ śreṣṭhāḥ sarvābharaṇabhūṣitāḥ //
Matsyapurāṇa
MPur, 67, 8.1 sarve samudrāḥ saritastīrthāni jaladā nadāḥ /
MPur, 93, 25.1 sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā /
MPur, 93, 57.2 saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ /
MPur, 106, 18.1 sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye /
MPur, 154, 107.1 saritaḥ sāgarāścaiva samājagmuśca sarvaśaḥ /
MPur, 162, 6.1 asya devāḥ śarīrasthāḥ sāgarāḥ saritaśca yāḥ /
MPur, 169, 9.2 divyāstīrthaśatādhārāḥ suramyāḥ saritaḥ smṛtāḥ //
MPur, 172, 49.1 yathārthamūhuḥ sarito nāpi cukṣubhire'rṇavāḥ /
Suśrutasaṃhitā
Su, Sū., 6, 29.2 bhūstaptā saritastanvyo diśaḥ prajvalitā iva //
Su, Nid., 3, 21.2 tarpayanti sadā mūtraṃ saritaḥ sāgaraṃ yathā //
Viṣṇupurāṇa
ViPur, 1, 9, 101.1 gaṅgādyāḥ saritas toyaiḥ snānārtham upatasthire /
ViPur, 2, 2, 2.2 vanāni saritaḥ puryo devādīnāṃ tathā mune //
ViPur, 5, 23, 31.1 tvaṃ payonidhayaḥ śailāḥ saritastvaṃ vanāni ca /
ViPur, 6, 7, 57.2 manuṣyāḥ paśavaḥ śailāḥ samudrāḥ sarito drumāḥ //
Śatakatraya
ŚTr, 1, 44.1 maṇiḥ śāṇollīḍhaḥ samaravijayī hetidalito madakṣīṇo nāgaḥ śaradi saritaḥ śyānapulināḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 5.1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan /
BhāgPur, 3, 17, 7.2 sodapānāś ca saritaś cukṣubhuḥ śuṣkapaṅkajāḥ //
BhāgPur, 3, 29, 42.1 sravanti sarito bhītā notsarpaty udadhir yataḥ /
BhāgPur, 4, 1, 52.3 manāṃsi kakubho vātāḥ praseduḥ sarito 'drayaḥ //
BhāgPur, 11, 6, 19.1 vibhvyas tavāmṛtakathodavahās trilokyāḥ pādāvanejasaritaḥ śamalāni hantum /
Bhāratamañjarī
BhāMañj, 13, 1421.1 candrabhāgā vitastā ca kaśmīrasaritastathā /
Garuḍapurāṇa
GarPur, 1, 48, 51.2 pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā //
GarPur, 1, 56, 7.1 krauñcaḥ kakudmānhyete vai girayaḥ saritastvimāḥ /
GarPur, 1, 82, 16.1 samudrāḥ saritaḥ sarvā vāpīkūpahradāstathā /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 14.1 ityevam ādyāḥ saritaḥ samastās taḍāgavāpīhradakūpakādyāḥ /
Ānandakanda
ĀK, 1, 2, 166.1 liṅgasya paścime bhāge samudrāḥ sarito nadāḥ /
ĀK, 1, 12, 4.1 tatra tīrthāni sarvāṇi sarāṃsi saritaḥ priye /
Āryāsaptaśatī
Āsapt, 2, 300.2 rājanti tūlarāśisthūlapaṭair iva taṭaiḥ saritaḥ //
Āsapt, 2, 591.1 sarita iva yasya gehe śuṣyanti viśālagotrajā nāryaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 65.1 pṛthivyāṃ yāni tīrthāni gaṅgādisaritaś ca yāḥ /
Haribhaktivilāsa
HBhVil, 2, 129.1 saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ /
Mugdhāvabodhinī
MuA zu RHT, 16, 33.2, 2.0 sūte sarito bījena grāsanyāyaṃ vihāya samena bījenānusārito yaḥ sa koṭisaṃkhyāṃ dhātūnāmiti śeṣaḥ sūto vidhyati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 20.1 prabhāsādīni tīrthāni gaṅgādyāḥ saritas tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.2 gaṅgādyāḥ saritaḥ sarvāḥ samudrāntāśca yā mune //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 55.2 etāścānyāśca saritaḥ sarvapāpaharāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 56.2 samudrāḥ saritaḥ sarvāḥ kalpe kalpe kṣayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 58.2 gaṃgādyāḥ saritaścānyāḥ kalpe kalpe kṣayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.1 saritaḥ sāgarāḥ śailāḥ kṣayaṃ prāptā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 18.2 saritaḥ sāgarāḥ kūpāḥ sevante pāvanāni ca //
SkPur (Rkh), Revākhaṇḍa, 22, 9.2 narmadeyaṃ mahābhāgā sarito yāśca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 38, 64.1 pṛthivyāṃ yāni tīrthāni gaṅgādyāḥ saritas tathā /
SkPur (Rkh), Revākhaṇḍa, 82, 15.2 gaṅgādyāḥ saritaḥ sarvāḥ samudrāśca sarāṃsi ca /
SkPur (Rkh), Revākhaṇḍa, 90, 43.2 unmārgāḥ saritastatrāvahanraktavimiśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 53.2 sāgarāḥ saritaścaiva parvatāśca balāhakāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 66.1 pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā /
SkPur (Rkh), Revākhaṇḍa, 193, 11.2 samudrāḥ sakalāḥ śailāḥ saritaḥ kānanāni ca //
Uḍḍāmareśvaratantra
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /