Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 6, 7.1 tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā /
MBh, 1, 167, 2.1 so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā /
MBh, 3, 263, 7.2 saro vā saritaṃ vāpi tatra muñcati bhūṣaṇam //
MBh, 3, 275, 69.1 tato devarṣisahitaḥ saritaṃ gomatīm anu /
MBh, 5, 45, 7.1 dvādaśapūgāṃ saritaṃ devarakṣitam /
MBh, 5, 149, 73.1 āsādya saritaṃ puṇyāṃ kurukṣetre hiraṇvatīm /
MBh, 9, 61, 36.1 te samāsādya saritaṃ puṇyāmoghavatīṃ nṛpa /
MBh, 13, 154, 34.1 satkṛtya te tāṃ saritaṃ tataḥ kṛṣṇamukhā nṛpāḥ /
MBh, 16, 6, 10.1 rāmakṛṣṇamahāgrāhāṃ dvārakāsaritaṃ tadā /
Rāmāyaṇa
Rām, Bā, 23, 4.2 tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām //
Rām, Ay, 89, 19.1 itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan /
Rām, Ār, 59, 15.1 saritaṃ vāpi samprāptā mīnavañjulasevitām /
Rām, Ār, 60, 21.1 imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa /
Saundarānanda
SaundĀ, 8, 17.2 jalatarṣavaśena tāṃ punaḥ saritaṃ grāhavatīṃ titīrṣati //
Kūrmapurāṇa
KūPur, 2, 41, 28.1 sa gatvā saritaṃ puṇyāmekāgraśraddhayānvitaḥ /
Matsyapurāṇa
MPur, 115, 21.0 tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā //
Suśrutasaṃhitā
Su, Cik., 30, 34.2 kauśikīṃ saritaṃ tīrtvā saṃjayantyās tu pūrvataḥ //
Kokilasaṃdeśa
KokSam, 1, 25.2 ruddhābhogā dvijavaravidhisnānapūtaistaṭākair draṣṭavyāste tadanu saritaṃ dakṣiṇenāgrahārāḥ //
KokSam, 1, 77.2 tāmuttīrṇaḥ saritamamṛtasyandimākandavṛndān deśān pūtān pata guṇagaṇairnetranārāyaṇīyaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 101.3 yāvatprasādya saritaṃ karomi vidhimuttamam //
SkPur (Rkh), Revākhaṇḍa, 97, 121.2 sacetanaḥ satyavatīsuto 'pi praṇamya devānsaritaṃ jagāda //
SkPur (Rkh), Revākhaṇḍa, 103, 168.1 nānyattīrthaṃ vijānāmi saritaṃ sara eva vā /