Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Muṇḍakopaniṣad
Sāmavidhānabrāhmaṇa
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Mṛgendraṭīkā

Aitareyabrāhmaṇa
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 3, 41, 5.0 aśnute ha vai daivaṃ kṣatraṃ saho balam etasya ha sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 3, 44, 10.0 na ha vai kadācana nimrocaty etasya ha sāyujyaṃ sarūpatām salokatām aśnute ya evaṃ veda ya evaṃ veda //
AB, 6, 32, 12.0 agner eva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 26, 2.2 anīnaśat kilāsaṃ sarūpām akarat tvacam //
AVP, 1, 26, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVP, 1, 26, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVP, 1, 26, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
AVP, 1, 26, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
Atharvaveda (Śaunaka)
AVŚ, 1, 24, 2.2 anīnaśat kilāsaṃ sarūpām akarat tvacam //
AVŚ, 1, 24, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVŚ, 1, 24, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVŚ, 1, 24, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
AVŚ, 1, 24, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
AVŚ, 5, 23, 4.1 sarūpau dvau virūpau dvau kṛṣṇau dvau rohitau dvau /
AVŚ, 18, 4, 33.2 enīḥ śyenīḥ sarūpā virūpās tilavatsā upa tiṣṭhantu tvātra //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 17.2 tāṃ vidyāṃ brahmayoniṃ sarūpām ihāyuṣe tarpayāmo ghṛtena svāhā //
Gopathabrāhmaṇa
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
Kauśikasūtra
KauśS, 2, 3, 2.0 camase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvā madhv āsicyāśyati //
KauśS, 4, 11, 4.0 phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva //
Kāṭhakasaṃhitā
KS, 11, 2, 72.0 sarūpān eva paśūn avarunddhe //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 1.2 yathā sudīptāt pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 6, 7.1 saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 5, 7.0 sarūpavatsāyā goḥ payasi //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 9.0 sa ya evam etaṃ saṃvatsarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda saṃvatsarasya sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Ṛgveda
ṚV, 4, 16, 10.2 sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī //
ṚV, 10, 169, 2.1 yāḥ sarūpā virūpā ekarūpā yāsām agnir iṣṭyā nāmāni veda /
Arthaśāstra
ArthaŚ, 4, 1, 26.1 suvarṇakārāṇām aśucihastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍo virūpaṃ caturviṃśatipaṇaś corahastād aṣṭacatvāriṃśatpaṇaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 64.0 sarūpāṇām ekaśeṣa ekavibhaktau //
Aṣṭādhyāyī, 2, 2, 27.0 tatra tenedam iti sarūpe //
Aṣṭādhyāyī, 3, 1, 94.0 vā 'sarūpo 'striyām //
Carakasaṃhitā
Ca, Śār., 2, 22.2 kiṃ lakṣaṇaṃ kāraṇamiṣyate kiṃ sarūpatāṃ yena ca yātyapatyam //
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Mahābhārata
MBh, 3, 214, 13.2 patnīsarūpatāṃ kṛtvā kāmayāmāsa pāvakam //
MBh, 5, 182, 12.1 nirmuktānāṃ pannagānāṃ sarūpā dṛṣṭvā śaktīr hemacitrā nikṛttāḥ /
MBh, 13, 40, 43.2 uṭajaṃ vā tathā hyasya nānāvidhasarūpatā //
Śvetāśvataropaniṣad
ŚvetU, 4, 5.1 ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 91.2 sarūpaḥ savayāś cānyo nāsti yac cakravartinaḥ //
Kirātārjunīya
Kir, 3, 49.2 samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante //
Kir, 16, 60.2 upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 59.1 pratibimbapraticchandasarūpasamasaṃmitāḥ /
Kāvyālaṃkāra
KāvyAl, 2, 5.1 sarūpavarṇavinyāsam anuprāsaṃ pracakṣate /
KāvyAl, 6, 32.1 sarūpaśeṣaṃ tu pumān striyā yatra ca śiṣyate /
Kūrmapurāṇa
KūPur, 1, 47, 38.1 teṣāṃ sūryeṇa sāyujyaṃ sāmīpyaṃ ca sarūpatā /
KūPur, 2, 35, 33.2 svagāṇapatyamavyayaṃ sarūpatāmatho dadau //
Liṅgapurāṇa
LiPur, 1, 16, 35.1 ajāmekāṃ lohitāṃ śuklakṛṣṇāṃ viśvaprajāṃ sṛjamānāṃ sarūpām /
Nāradasmṛti
NāSmṛ, 2, 19, 28.1 caurahṛtaṃ prayatnena sarūpaṃ pratipādayet /
Sāṃkhyakārikā
SāṃKār, 1, 8.2 mahadādi tacca kāryam prakṛtivirūpaṃ sarūpaṃ ca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.29 prakṛtivirūpaṃ sarūpam ca yad uktaṃ tat katham ityucyate //
SKBh zu SāṃKār, 10.2, 1.59 yad uktaṃ sarūpaṃ ca //
SKBh zu SāṃKār, 11.2, 1.16 evam ebhir avyaktaṃ sarūpaṃ yathā vyaktaṃ tathā pradhānam iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.32 tasya ca kāryasya vivekajñānopayoginī sārūpyavairūpye āha prakṛtisarūpaṃ virūpaṃ ca /
STKau zu SāṃKār, 11.2, 1.18 sarūpavirūpapariṇāmābhyām na kadācid api viyujyata ityarthaḥ /
STKau zu SāṃKār, 15.2, 1.31 bhinnānāṃ sarūpatā samanvayaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 20.1, 3.1 sa buddher na sarūpo nātyantaṃ virūpa iti //
YSBhā zu YS, 2, 20.1, 4.1 na tāvat sarūpaḥ //
YSBhā zu YS, 2, 20.1, 13.1 ato na sarūpaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 5.1 guṇair vicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 25.1 śrutir apy āha ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajā janayantīṃ sarūpāḥ /