Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauśikasūtra
Sāmavidhānabrāhmaṇa
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Sāṃkhyatattvakaumudī

Aitareyabrāhmaṇa
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 3, 41, 5.0 aśnute ha vai daivaṃ kṣatraṃ saho balam etasya ha sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 3, 44, 10.0 na ha vai kadācana nimrocaty etasya ha sāyujyaṃ sarūpatām salokatām aśnute ya evaṃ veda ya evaṃ veda //
AB, 6, 32, 12.0 agner eva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 26, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
Atharvaveda (Śaunaka)
AVŚ, 1, 24, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
Gopathabrāhmaṇa
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
Kauśikasūtra
KauśS, 2, 3, 2.0 camase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvā madhv āsicyāśyati //
KauśS, 4, 11, 4.0 phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 6, 7.1 saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 5, 7.0 sarūpavatsāyā goḥ payasi //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 9.0 sa ya evam etaṃ saṃvatsarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda saṃvatsarasya sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Carakasaṃhitā
Ca, Śār., 2, 22.2 kiṃ lakṣaṇaṃ kāraṇamiṣyate kiṃ sarūpatāṃ yena ca yātyapatyam //
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Mahābhārata
MBh, 3, 214, 13.2 patnīsarūpatāṃ kṛtvā kāmayāmāsa pāvakam //
MBh, 13, 40, 43.2 uṭajaṃ vā tathā hyasya nānāvidhasarūpatā //
Kirātārjunīya
Kir, 3, 49.2 samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante //
Kir, 16, 60.2 upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 59.1 pratibimbapraticchandasarūpasamasaṃmitāḥ /
Kāvyālaṃkāra
KāvyAl, 2, 5.1 sarūpavarṇavinyāsam anuprāsaṃ pracakṣate /
KāvyAl, 6, 32.1 sarūpaśeṣaṃ tu pumān striyā yatra ca śiṣyate /
Kūrmapurāṇa
KūPur, 1, 47, 38.1 teṣāṃ sūryeṇa sāyujyaṃ sāmīpyaṃ ca sarūpatā /
KūPur, 2, 35, 33.2 svagāṇapatyamavyayaṃ sarūpatāmatho dadau //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.18 sarūpavirūpapariṇāmābhyām na kadācid api viyujyata ityarthaḥ /
STKau zu SāṃKār, 15.2, 1.31 bhinnānāṃ sarūpatā samanvayaḥ /