Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 84, 10.1 saṃsvedajā aṇḍajā udbhidāśca sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ /
MBh, 3, 2, 3.1 vanaṃ ca doṣabahulaṃ bahuvyālasarīsṛpam /
MBh, 3, 142, 27.1 makṣikān maśakān daṃśān vyāghrān siṃhān sarīsṛpān /
MBh, 3, 179, 4.1 virūḍhaśaṣpā pṛthivī mattadaṃśasarīsṛpā /
MBh, 6, 61, 59.2 piśācā mānuṣāścaiva mṛgapakṣisarīsṛpāḥ //
MBh, 7, 20, 35.1 uṣṇīṣaphenavasanāṃ niṣkīrṇāntrasarīsṛpām /
MBh, 7, 29, 19.2 ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ //
MBh, 7, 69, 41.3 sarīsṛpāśca ye śreṣṭhāstebhyaste svasti bhārata //
MBh, 12, 59, 125.1 sarīsṛpebhyaḥ stenebhyo na cānyonyāt kadācana /
MBh, 12, 91, 28.2 parvatād viṣamād durgāddhastino 'śvāt sarīsṛpāt //
MBh, 12, 242, 13.1 lobhamohatṛṇacchannāṃ kāmakrodhasarīsṛpām /
MBh, 12, 289, 51.1 yathā kaścid vanaṃ ghoraṃ bahusarpasarīsṛpam /
MBh, 13, 1, 23.3 kṛtāgasaṃ dharmavidastyajanti sarīsṛpaṃ pāpam imaṃ jahi tvam //
MBh, 13, 126, 17.2 sapakṣimṛgasaṃghātaṃ saśvāpadasarīsṛpam //
MBh, 13, 126, 21.2 sapakṣigaṇasaṃghuṣṭaḥ saśvāpadasarīsṛpaḥ //
MBh, 14, 27, 1.3 mohāndhakāratimiraṃ lobhavyālasarīsṛpam //
MBh, 14, 42, 20.2 aṇḍajāni vijānīyāt sarvāṃścaiva sarīsṛpān //