Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 65, 6.1 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte //
ṚV, 1, 149, 2.1 sa yo vṛṣā narāṃ na rodasyoḥ śravobhir asti jīvapītasargaḥ /
ṚV, 1, 152, 1.1 yuvaṃ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ /
ṚV, 1, 169, 7.2 ye martyam pṛtanāyantam ūmair ṛṇāvānaṃ na patayanta sargaiḥ //
ṚV, 1, 190, 2.1 tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji /
ṚV, 2, 30, 1.2 ahar ahar yāty aktur apāṃ kiyāty ā prathamaḥ sarga āsām //
ṚV, 3, 29, 11.2 mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi //
ṚV, 3, 33, 4.2 na vartave prasavaḥ sargataktaḥ kiṃyur vipro nadyo johavīti //
ṚV, 3, 33, 11.2 arṣād aha prasavaḥ sargatakta ā vo vṛṇe sumatiṃ yajñiyānām //
ṚV, 4, 3, 12.2 vājī na sargeṣu prastubhānaḥ pra sadam it sravitave dadhanyuḥ //
ṚV, 4, 23, 6.2 śriye sudṛśo vapur asya sargāḥ svar ṇa citratamam iṣa ā goḥ //
ṚV, 4, 51, 8.2 ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante //
ṚV, 4, 52, 5.1 prati bhadrā adṛkṣata gavāṃ sargā na raśmayaḥ /
ṚV, 5, 56, 5.2 marutām purutamam apūrvyaṃ gavāṃ sargam iva hvaye //
ṚV, 6, 32, 5.1 sa sargeṇa śavasā takto atyair apa indro dakṣiṇatas turāṣāṭ /
ṚV, 6, 46, 13.1 yad indra sarge arvataś codayāse mahādhane /
ṚV, 7, 18, 11.2 dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām //
ṚV, 7, 87, 1.2 sargo na sṛṣṭo arvatīr ṛtāyañ cakāra mahīr avanīr ahabhyaḥ //
ṚV, 8, 35, 20.1 sargāṁ iva sṛjataṃ suṣṭutīr upa śyāvāśvasya sunvato madacyutā /
ṚV, 9, 16, 1.2 sargo na takty etaśaḥ //
ṚV, 9, 22, 1.2 sargāḥ sṛṣṭā aheṣata //
ṚV, 9, 64, 7.1 pavamānasya viśvavit pra te sargā asṛkṣata /
ṚV, 9, 66, 10.1 pavamānasya te kave vājin sargā asṛkṣata /
ṚV, 9, 69, 6.2 tantuṃ tatam pari sargāsa āśavo nendrād ṛte pavate dhāma kiṃcana //
ṚV, 9, 87, 7.1 eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvad arvā /
ṚV, 9, 97, 30.1 divo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ /
ṚV, 10, 25, 4.1 sam u pra yanti dhītayaḥ sargāso 'vatāṁ iva /
ṚV, 10, 89, 2.2 atiṣṭhantam apasyaṃ na sargaṃ kṛṣṇā tamāṃsi tviṣyā jaghāna //
ṚV, 10, 89, 4.1 indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt /