Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 33.1 aśmaryāharaṇaṃ sarpaphaṇāvad vakram agrataḥ /
AHS, Śār., 1, 86.1 bhūrjalāṅgalikītumbīsarpatvakkuṣṭhasarṣapaiḥ /
AHS, Cikitsitasthāna, 8, 18.1 arkamūlaṃ śamīpattram nṛkeśaḥ sarpakañcukam /
AHS, Cikitsitasthāna, 11, 53.1 samagraṃ sarpavaktreṇa strīṇāṃ vastis tu pārśvagaḥ /
AHS, Cikitsitasthāna, 15, 79.2 yasmin vā kupitaḥ sarpo vimuñcati phale viṣam //
AHS, Utt., 5, 17.2 digdhāhatān darpitasarpadaṣṭāṃs te sādhayantyañjananasyalepaiḥ //
AHS, Utt., 6, 50.2 sarpeṇoddhṛtadaṃṣṭreṇa dāntaiḥ siṃhair gajaiśca tam //
AHS, Utt., 35, 5.1 sarpalūtādidaṃṣṭrāsu dāruṇaṃ jaṅgamaṃ viṣam /
AHS, Utt., 36, 5.1 phaṇinaḥ śīghragatayaḥ sarpā darvīkarāḥ smṛtāḥ /
AHS, Utt., 36, 9.2 daśanti sarpāsteṣūktaṃ viṣādhikyaṃ yathottaram //
AHS, Utt., 36, 15.2 bhīrostu sarpasaṃsparśād bhayena kupito 'nilaḥ //
AHS, Utt., 36, 16.1 kadācit kurute śophaṃ sarpāṅgābhihataṃ tu tat /
AHS, Utt., 36, 30.1 deśaṃ ca divyādhyuṣitaṃ sarpāste 'lpaviṣā matāḥ /
AHS, Utt., 36, 72.2 bhāvitaṃ sarpadaṣṭānāṃ pānanasyāñjane hitam //
AHS, Utt., 36, 90.1 sarpāṅgābhihate yuñjyāt tathā śaṅkāviṣārdite /
AHS, Utt., 36, 92.1 tathā droṇāṃ mahādroṇāṃ mānasīṃ sarpajaṃ maṇim /
AHS, Utt., 37, 1.3 sarpāṇām eva viṇmūtraśukrāṇḍaśavakothajāḥ /
AHS, Utt., 37, 4.2 vegāśca sarpavacchopho vardhiṣṇur visraraktatā //
AHS, Utt., 37, 8.1 sarpakothācca sambhūtā mandamadhyamahāviṣāḥ /
AHS, Utt., 37, 25.1 sādhayet sarpavad daṣṭān viṣograiḥ kīṭavṛścikaiḥ /