Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 5.1 yathā bhujaṃgāḥ sarpāṇām ākāśaṃ viśvapakṣiṇām /
MPur, 6, 37.2 surasāyāḥ sahasraṃ tu sarpāṇām abhavatpurā //
MPur, 8, 7.1 nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamādideśa /
MPur, 19, 8.1 śrāddhānnaṃ vāyurūpeṇa sarpatve 'pyupatiṣṭhati /
MPur, 30, 23.2 kruddhādāśīviṣāt sarpājjvalanātsarvatomukhāt /
MPur, 30, 24.2 kathamāśīviṣāt sarpājjvalanāt sarvatomukhāt /
MPur, 44, 63.1 tasyāsīttanujaḥ sarpo vidvānputro nalaḥ kila /
MPur, 55, 16.1 namo'stu pāśāṅkuśaśūlapadmakapālasarpendudhanurdharāya /
MPur, 93, 16.1 prajāpatiśca sarpāśca brahmā pratyadhidevatāḥ /
MPur, 93, 45.1 namo'stu sarpebhya iti sarpāṇāṃ mantra ucyate /
MPur, 93, 45.1 namo'stu sarpebhya iti sarpāṇāṃ mantra ucyate /
MPur, 102, 14.2 krūrāḥ sarpāḥ suparṇāśca taravo jambukāḥ khagāḥ //
MPur, 121, 64.2 hemakūṭasya pṛṣṭhe tu sarpāṇāṃ tatsaraḥ smṛtam //
MPur, 126, 2.1 gandharvairapsarobhiśca sarpagrāmaṇirākṣasaiḥ /
MPur, 126, 10.2 elāpattrastathā sarpaḥ śaṅkhapālaśca pannagaḥ //
MPur, 126, 18.1 bhujaṃgaśca mahāpadmaḥ sarpaḥ karkoṭakastathā /
MPur, 126, 27.2 sarpāḥ sarpanti vai sūrye yātudhānānuyānti ca //
MPur, 133, 26.1 te sarpā darpasampūrṇāś cāpatūṇeṣv anūnagāḥ /
MPur, 153, 211.1 sa daityabhujamāsādya sarpaḥ sadyo vyapadyata /
MPur, 154, 444.1 vihāyodagrasarpendrakaṭakena svapāṇinā /
MPur, 163, 79.2 viśālākṣaśca durdharṣaḥ sarpāṇāmālayaḥ purī //
MPur, 174, 33.1 sṛjantaḥ sarpapatayas tīvratoyamayaṃ viṣam /