Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 90.2 maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṃkaraḥ //
Hitop, 1, 159.1 atha tayoḥ pādāsphālanena ekaḥ sarpo 'pi mṛtaḥ /
Hitop, 1, 159.2 atrāntare dīrgharāvo nāma jambukaḥ paribhramannāhārārthī tān mṛtān mṛgavyādhasarpaśūkarān apaśyat /
Hitop, 1, 187.2 kākī kanakasūtreṇa kṛṣṇasarpam aghātayat //
Hitop, 2, 121.4 tayoś cāpatyāni tatkoṭarāvasthitena kṛṣṇasarpeṇa khāditāni /
Hitop, 2, 121.6 atrāvasthitakṛṣṇasarpeṇāvayoḥ santatiḥ satataṃ bhakṣyate /
Hitop, 2, 121.9 sasarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ //
Hitop, 2, 124.17 atha kanakasūtrānusaraṇapravṛttai rājapuruṣais tatra tarukoṭare kṛṣṇasarpo dṛṣṭo vyāpāditaś ca /
Hitop, 2, 144.3 svanāśāya yathā nyasto darpāt sarpamukhe karaḥ //
Hitop, 2, 154.4 majjann api payorāśau labdhvā sarpāvalambanam /
Hitop, 3, 50.3 prāptakāle tu nītijña uttiṣṭhet krūrasarpavat //
Hitop, 4, 12.5 tasya vṛkṣasyādhastād vivare sarpas tiṣṭhati /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 12.8 tatas tadāhāralubdhair nakulair āgatya sarpo draṣṭavyaḥ /
Hitop, 4, 67.3 yathā vṛddhena sarpeṇa maṇḍūkā vinipātitāḥ //
Hitop, 4, 68.3 asti jīrṇodyāne mandaviṣo nāma sarpaḥ /
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Hitop, 4, 68.7 sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ /
Hitop, 4, 99.4 tato 'sāv āgatya maṇḍūkanāthas tasya sarpasya pṛṣṭham ārūḍhavān /
Hitop, 4, 99.5 sa ca sarpas taṃ pṛṣṭhe kṛtvā citrapadakramaṃ babhrāma /
Hitop, 4, 99.7 sarpo brūte deva āhāravirahād asamartho 'smi /
Hitop, 4, 103.4 tatas tena nakulena bālakasamīpam āgacchan kṛṣṇasarpo dṛṣṭo vyāpādya kopāt khaṇḍaṃ khaṇḍaṃ kṛtvā bhakṣitaś ca /
Hitop, 4, 103.7 anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati /