Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 5, 45.1 sarpaṇāt te 'bhavan sarpā hīnatvād ahayaḥ smṛtāḥ /
ViPur, 1, 15, 147.2 nāntāya sarpapatayo babhūvur urutejasaḥ //
ViPur, 1, 17, 37.2 bho bhoḥ sarpāḥ durācāram enam atyantadurmatim /
ViPur, 1, 17, 38.2 ityuktās tena te sarpāḥ kuhakās takṣakādayaḥ /
ViPur, 1, 17, 40.1 sarpā ūcuḥ /
ViPur, 1, 18, 39.2 yair diggajair ahaṃ kṣuṇṇo daṣṭaḥ sarpaiś ca yair aham //
ViPur, 1, 21, 19.1 surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām /
ViPur, 1, 22, 17.2 manuṣyāṇāṃ ca sarpāṇāṃ nāgānāṃ cādhipās tu ye //
ViPur, 2, 10, 2.2 gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ //
ViPur, 2, 10, 9.2 pramlocā ca nabhasyete sarpaścārke vasanti vai //
ViPur, 3, 17, 23.2 dvijihvaṃ tava yadrūpaṃ tasmai sarpātmane namaḥ //
ViPur, 4, 3, 9.2 yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti //
ViPur, 4, 3, 10.3 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 5, 7, 11.3 nipapāta hrade tatra sarparājasya vegitaḥ //
ViPur, 5, 7, 17.1 tataḥ praveśitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanam /
ViPur, 5, 7, 18.1 taṃ tatra patitaṃ dṛṣṭvā sarpabhoganipīḍitam /
ViPur, 5, 7, 19.3 bhakṣyate sarparājena tadāgacchata paśyata //
ViPur, 5, 7, 23.1 dadṛśuścāpi te tatra sarparājavaśaṃ gatam /
ViPur, 5, 7, 23.2 niṣprayatnakṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam //
ViPur, 5, 7, 32.1 bhogenāveṣṭitasyāpi sarparājena paśyata /
ViPur, 5, 7, 69.1 sarpajātiriyaṃ krūrā yasyāṃ jāto 'smi keśava /
ViPur, 5, 7, 75.2 nātra stheyaṃ tvayā sarpa kadācidyamunājale /
ViPur, 5, 7, 76.1 matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare /
ViPur, 5, 7, 77.2 ityuktvā sarparājānaṃ mumoca bhagavānhariḥ /
ViPur, 5, 7, 79.1 gate sarpe pariṣvajya mṛtaṃ punarivāgatam /