Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 24, 4.1 sarpānusarpa punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 8, 7, 23.2 sarpā gandharvā yā vidus tā asmā avase huve //
AVŚ, 8, 8, 15.1 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 8, 10, 29.1 sodakrāmat sā sarpān āgacchat tāṃ sarpā upāhvayanta viṣavaty ehīti /
AVŚ, 8, 10, 29.1 sodakrāmat sā sarpān āgacchat tāṃ sarpā upāhvayanta viṣavaty ehīti /
AVŚ, 8, 10, 29.4 tad viṣaṃ sarpā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 10, 4, 23.2 yeṣāṃ jātāni bahudhā mahānti tebhyaḥ sarpebhyo namasā vidhema //
AVŚ, 11, 3, 47.2 sarpas tvā haniṣyatīty enam āha /
AVŚ, 11, 6, 16.1 arāyān brūmo rakṣāṃsi sarpān puṇyajanān pitṝn /
AVŚ, 11, 9, 16.3 sarpā itarajanā rakṣāṃsi //
AVŚ, 11, 9, 24.2 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 11, 10, 1.2 sarpā itarajanā rakṣāṃsy amitrān anudhāvata //
AVŚ, 12, 1, 37.1 yāpa sarpaṃ vijamānā vimṛgvarī yasyām āsann agnayo ye apsv antaḥ /
AVŚ, 12, 1, 46.1 yas te sarpo vṛścikas tṛṣṭadaṃśmā hemantajabdho bhṛmalo guhā śaye /
AVŚ, 18, 3, 55.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /