Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 5, 23, 1.0 te tataḥ sarpanti te sadaḥ samprapadyante yathāyatham anya ṛtvijo vyutsarpanti saṃsarpanty udgātāras te sarparājñyā ṛkṣu stuvate //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 6.0 te ha pāpmānam apajaghnire teṣām anv apahatiṃ sarpāḥ pāpmānam apajaghnire ta ete 'pahatapāpmāno hitvā pūrvāṃ jīrṇāṃ tvacaṃ navayaiva prayanti //
Atharvaprāyaścittāni
AVPr, 5, 6, 15.0 ajagareṇa sarpān //
Atharvaveda (Paippalāda)
AVP, 1, 87, 4.2 brahmaṇā vāṃ paritṛhya samantaṃ vi cchetsyāmi nakula iva sarpam //
AVP, 5, 3, 5.1 jahi jyeṣṭham adṛṣṭānāṃ sarpāṇāṃ moghacāriṇām /
AVP, 5, 3, 6.1 yaś ca todo yaś ca sarpa ekādaśaś ca yo vṛṣā /
AVP, 10, 12, 5.1 yo mā devajanaiḥ sarpair vidyutā brahmaṇābhyamāt /
AVP, 10, 14, 2.0 sarpapuṇyajanāḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 24, 4.1 sarpānusarpa punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 8, 7, 23.2 sarpā gandharvā yā vidus tā asmā avase huve //
AVŚ, 8, 8, 15.1 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 8, 10, 29.1 sodakrāmat sā sarpān āgacchat tāṃ sarpā upāhvayanta viṣavaty ehīti /
AVŚ, 8, 10, 29.1 sodakrāmat sā sarpān āgacchat tāṃ sarpā upāhvayanta viṣavaty ehīti /
AVŚ, 8, 10, 29.4 tad viṣaṃ sarpā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 10, 4, 23.2 yeṣāṃ jātāni bahudhā mahānti tebhyaḥ sarpebhyo namasā vidhema //
AVŚ, 11, 3, 47.2 sarpas tvā haniṣyatīty enam āha /
AVŚ, 11, 6, 16.1 arāyān brūmo rakṣāṃsi sarpān puṇyajanān pitṝn /
AVŚ, 11, 9, 16.3 sarpā itarajanā rakṣāṃsi //
AVŚ, 11, 9, 24.2 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 11, 10, 1.2 sarpā itarajanā rakṣāṃsy amitrān anudhāvata //
AVŚ, 12, 1, 37.1 yāpa sarpaṃ vijamānā vimṛgvarī yasyām āsann agnayo ye apsv antaḥ /
AVŚ, 12, 1, 46.1 yas te sarpo vṛścikas tṛṣṭadaṃśmā hemantajabdho bhṛmalo guhā śaye /
AVŚ, 18, 3, 55.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 12.1 agreṇāgniṃ kadruvai nākamātre svāhā sarpebhyaḥ svāhā iti //
BaudhGS, 2, 8, 25.1 uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 1, 8.8 sarpadevajanebhyaḥ svāhā /
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 7, 21.2 bhṛgūn sarpāṃś cāṅgiraso 'tha sarvān ghṛtaṃ hutvā svāyuṣy āmahayāma śaśvat svāhā //
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
BaudhGS, 3, 10, 1.0 baliharaṇānukṛtir eva sarpabaliḥ //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
BaudhGS, 3, 10, 5.0 sarpebhyaḥ svāhāśreṣābhyaḥ svāhā dandaśūkebhyaḥ svāhā iti trayaḥ svāhākārāḥ //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 3, 10, 8.0 vyākhyātaḥ sarpabalir vyākhyātaḥ sarpabaliḥ //
BaudhGS, 3, 10, 8.0 vyākhyātaḥ sarpabalir vyākhyātaḥ sarpabaliḥ //
BaudhGS, 3, 11, 1.1 atheme devate prabādhinyāv udvāhakāle yakṣyatamyau bhavatas tayos tad upakᄆptaṃ bhavati yat sarpabalau //
BaudhGS, 3, 14, 1.4 baliharaṇānukṛtir eva sarpabaliḥ /
BaudhGS, 3, 14, 2.10 baliharaṇānukṛtir eva sarpabaliḥ /
BaudhGS, 4, 9, 9.0 maṇḍūkasarpamūṣikamārjārāntarāgamane prāyaścittaṃ pañcahotāraṃ cānukhyāṃ ca juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 3.0 etena ha vai sarpāḥ sasṛpuḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 8.0 api vā samīcī nāmāsi prācī digiti sarpāhutīḥ //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 1, 10.1 tato yāvantaṃ deśaṃ kāmayata imaṃ sarpā nāgaccheyuriti taṃ saṃtatayodadhārayānupariṣiñcaty apa śveta padā jahi pūrveṇa cāpareṇa ca /
BhārGS, 2, 1, 12.0 tata etāṃścaturo māsānsarpebhyo baliṃ haranti //
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
Chāndogyopaniṣad
ChU, 2, 21, 1.5 sarpā gandharvāḥ pitaras tan nidhanam /
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 4.1 nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
Gautamadharmasūtra
GautDhS, 1, 1, 62.0 śvanakulasarpamaṇḍūkamārjārāṇāṃ tryaham upavāsovipravāsaś ca //
GautDhS, 3, 4, 25.1 sarpe lohadaṇḍaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 13.0 sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti //
Gopathabrāhmaṇa
GB, 1, 1, 10, 4.0 sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti //
GB, 1, 1, 10, 5.0 sa khalu prācyā eva diśaḥ sarpavedaṃ niramimīta //
GB, 1, 1, 10, 13.0 vṛdhad iti sarpavedāt //
GB, 1, 3, 12, 37.0 yad aprakṣālitayodakaṃ srucā nyanaiṣaṃ sarpetarajanāṃs tenāpraiṣam //
GB, 1, 3, 12, 38.0 yat prakṣālitayā sarpapuṇyajanāṃs tena //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 10.1 namaḥ sarpasade vāteṣave rudrāya namo rudrāya sarpasada iti sarpasṛpte //
HirGS, 1, 16, 10.1 namaḥ sarpasade vāteṣave rudrāya namo rudrāya sarpasada iti sarpasṛpte //
HirGS, 1, 16, 10.1 namaḥ sarpasade vāteṣave rudrāya namo rudrāya sarpasada iti sarpasṛpte //
HirGS, 2, 16, 6.2 ye pārthivāḥ sarpāstebhya imaṃ baliṃ harāmi /
HirGS, 2, 16, 7.2 namo astu sarpebhyaḥ /
HirGS, 2, 16, 8.1 udakumbhamādāya triḥ pradakṣiṇamāvasathaṃ pariṣiñcanparikrāmedyāvatā kāmayetaitāvatā me sarpā nāvakrāmeyuriti /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 3.0 agnir āpo bhūmir viṣṇur indrāṇī prajāpatiḥ sarpo brahmety ete pratyadhidevatāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 41, 18.0 atha yat sthālīsaṃkṣālanaṃ ninayati tena sarpajanān prīṇāti //
JB, 1, 41, 19.0 taṃ sarpajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 187, 9.0 tad idaṃ sarīsṛpam abhavad yad anyat sarpebhyaḥ //
JB, 1, 345, 7.0 arbudo vai sarpaḥ //
Kauśikasūtra
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 7, 1, 17.0 yuktayor mā no devā yas te sarpa iti śayanaśālorvarāḥ parilikhati //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 10.1 namo astu sarpebhya iti sarpān //
KāṭhGS, 26, 10.1 namo astu sarpebhya iti sarpān //
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
Kāṭhakasaṃhitā
KS, 20, 5, 31.0 sarpaśīrṣair upatiṣṭhate //
KS, 20, 5, 33.0 atho yā sarpe tviṣis tām evāvarunddhe //
KS, 20, 5, 39.0 sarvā hy etās tviṣīr avāruddha yāgnau yā sarpe yā sūrye //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 46.0 yad dato gamayet sarpā enaṃ ghātukāḥ syuḥ //
MS, 1, 8, 5, 47.0 sarpān eva śamayaty ahiṃsāyai //
MS, 2, 7, 15, 4.2 namo astu sarpebhyo ye ke ca pṛthivīm anu /
MS, 2, 7, 15, 4.3 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 15, 5.2 ye 'vaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 15, 6.2 ye apsu ṣadāṃsi cakrire tebhyaḥ sarpebhyo namaḥ //
MS, 2, 8, 10, 21.0 sarpāḥ prahetiḥ //
MS, 2, 13, 20, 21.0 sarpā devatā //
Mānavagṛhyasūtra
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 7, 4.1 śāmyantu sarpāḥ svaśayā bhavantu ye antarikṣa uta ye divi śritāḥ /
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 16, 3.1 akṣatasaktūnāṃ sarpabaliṃ harati īśānāyety eke /
MānGS, 2, 16, 3.2 sarpo 'si sarpāṇām adhipatis tvayi sarve sarpāḥ /
MānGS, 2, 16, 3.2 sarpo 'si sarpāṇām adhipatis tvayi sarve sarpāḥ /
MānGS, 2, 16, 3.2 sarpo 'si sarpāṇām adhipatis tvayi sarve sarpāḥ /
MānGS, 2, 16, 3.3 balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.3 balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.6 sarpo 'si sarpāṇām adhipatir annena manuṣyāṃs trāyase 'pūpena sarpān /
MānGS, 2, 16, 3.6 sarpo 'si sarpāṇām adhipatir annena manuṣyāṃs trāyase 'pūpena sarpān /
MānGS, 2, 16, 3.6 sarpo 'si sarpāṇām adhipatir annena manuṣyāṃs trāyase 'pūpena sarpān /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.8 namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 16, 5.1 etena dharmeṇa caturo māsān sarpabaliṃ hṛtvā viramati //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 5.0 arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate //
PB, 9, 8, 8.0 arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 8.0 ghṛtāktānsaktūnsarpebhyo juhoti //
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
PārGS, 2, 14, 12.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipate 'vanenikṣva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipate 'vanenikṣvābhibhūḥ sauryadivyānāṃ sarpāṇāmadhipate 'vanenikṣveti //
PārGS, 2, 14, 12.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipate 'vanenikṣva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipate 'vanenikṣvābhibhūḥ sauryadivyānāṃ sarpāṇāmadhipate 'vanenikṣveti //
PārGS, 2, 14, 12.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipate 'vanenikṣva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipate 'vanenikṣvābhibhūḥ sauryadivyānāṃ sarpāṇāmadhipate 'vanenikṣveti //
PārGS, 2, 14, 13.0 yathāvaniktaṃ darvyopaghātaṃ saktūn sarpebhyo baliṃ harati //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 16.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipate pralikhasva śvetavāyavāntarikṣāṇāṃ sarpāṇām adhipate pralikhasvābhibhūḥ sauryadivyānāṃ sarpāṇām adhipate pralikhasveti //
PārGS, 2, 14, 16.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipate pralikhasva śvetavāyavāntarikṣāṇāṃ sarpāṇām adhipate pralikhasvābhibhūḥ sauryadivyānāṃ sarpāṇām adhipate pralikhasveti //
PārGS, 2, 14, 16.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipate pralikhasva śvetavāyavāntarikṣāṇāṃ sarpāṇām adhipate pralikhasvābhibhūḥ sauryadivyānāṃ sarpāṇām adhipate pralikhasveti //
PārGS, 2, 14, 18.0 saktuśeṣaṃ sthaṇḍile nyupyodapātreṇopaninīyopatiṣṭhate namo 'stu sarpebhya iti tisṛbhiḥ //
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
PārGS, 3, 4, 8.3 sarpadevajanānt sarvān himavantaṃ sudarśanam /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 3.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayato na sarpabhayaṃ bhavati /
Taittirīyabrāhmaṇa
TB, 2, 2, 6, 2.7 devā vai sarpāḥ /
TB, 3, 1, 4, 7.2 te devāḥ sarpebhya āśreṣābhya ājye karambhaṃ niravapan /
TB, 3, 1, 4, 7.8 sarpebhyaḥ svāhāśreṣābhyaḥ svāhā /
Taittirīyasaṃhitā
TS, 1, 5, 4, 3.1 sarpā vai jīryanto 'manyanta //
TS, 4, 4, 3, 2.1 anumlocantī cāpsarasau sarpā hetir vyāghrāḥ prahetiḥ /
TS, 5, 2, 9, 47.1 sarpaśīrṣam upadadhāti //
TS, 5, 2, 9, 48.1 yaiva sarpe tviṣis tām evāvarunddhe //
TS, 5, 2, 9, 51.1 ava tāṃ tviṣiṃ runddhe yā sarpe //
TS, 5, 2, 9, 54.1 yad upadadhāti tena tāṃ tviṣim avarunddhe yā sarpe //
TS, 6, 1, 10, 37.0 yad anupagrathya hanyād dandaśūkās tāṃ samāṃ sarpāḥ syuḥ //
TS, 6, 1, 10, 38.0 idam ahaṃ sarpāṇāṃ dandaśūkānāṃ grīvā upagrathnāmīty āha //
TS, 6, 1, 10, 39.0 adandaśūkās tāṃ samāṃ sarpā bhavanti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
Vaitānasūtra
VaitS, 2, 3, 22.4 aprakṣālitayodakaṃ srucā ninayati sarpetarajanān iti /
VaitS, 2, 3, 22.5 barhiṣi prakṣālya sarpapuṇyajanān iti dvitīyam /
VaitS, 5, 2, 10.1 mā no devā bhavāśarvau mṛḍatam yas te sarpa iti raudrān //
Vasiṣṭhadharmasūtra
VasDhS, 14, 41.1 vikṛtarūpāḥ sarpaśīrṣāś ca //
VasDhS, 21, 25.1 śvamārjāranakulasarpadarduramūṣakān hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 6.1 namo 'stu sarpebhyo ye keca pṛthivīm anu /
VSM, 13, 6.2 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 7.2 ye vāvaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 8.2 yeṣām apsu sadas kṛtaṃ tebhyaḥ sarpebhyo namaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 46.1 nirasya lepaṃ paristaraṇaiḥ srucaṃ prakṣālyotkaraṃ pradāya pūrayitvā prāgudīcīm utsiñcati sarpān pipīlikāḥ prīṇāti sarpebhyaḥ pipīlikābhyaś ca svāheti //
VārŚS, 1, 5, 2, 46.1 nirasya lepaṃ paristaraṇaiḥ srucaṃ prakṣālyotkaraṃ pradāya pūrayitvā prāgudīcīm utsiñcati sarpān pipīlikāḥ prīṇāti sarpebhyaḥ pipīlikābhyaś ca svāheti //
VārŚS, 1, 5, 2, 50.1 antarvedi prakṣālanaṃ ninayati sarpadevajanān prīṇāti sarpadevajanebhyaḥ svāheti //
VārŚS, 1, 5, 2, 50.1 antarvedi prakṣālanaṃ ninayati sarpadevajanān prīṇāti sarpadevajanebhyaḥ svāheti //
VārŚS, 2, 1, 6, 15.0 drapsaś caskandety abhimantrya namo 'stu sarpebhya iti tisṛbhir anudiśati vyāghārayati ca yathā rukmam //
VārŚS, 2, 1, 7, 15.1 sarpaśira uttarasminn aṃsa upadhāya namo 'stu sarpebhya iti tisṛbhir anudiśati //
VārŚS, 2, 1, 7, 15.1 sarpaśira uttarasminn aṃsa upadhāya namo 'stu sarpebhya iti tisṛbhir anudiśati //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 27, 22.1 namo astu sarpebhya iti dakṣiṇe 'ṃse sarpaśira upadadhyād viṣūcīnaṃ paśuśīrṣaiḥ //
ĀpŚS, 16, 27, 22.1 namo astu sarpebhya iti dakṣiṇe 'ṃse sarpaśira upadadhyād viṣūcīnaṃ paśuśīrṣaiḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 1, 14.0 sarpadevajanebhyaḥ svāheti sāyaṃ prātar baliṃ hared ā pratyavarohaṇāt //
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 10, 5, 2, 20.9 viṣam iti sarpāḥ /
ŚBM, 10, 5, 2, 20.10 sarpa iti sarpavidaḥ /
ŚBM, 10, 5, 2, 20.10 sarpa iti sarpavidaḥ /
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 7.0 sarpebhyo 'śleṣābhyaḥ //
ŚāṅkhGS, 4, 15, 4.0 divyānāṃ sarpāṇām adhipataye svāhā divyebhyaḥ sarpebhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 4.0 divyānāṃ sarpāṇām adhipataye svāhā divyebhyaḥ sarpebhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 6.0 divyānāṃ sarpāṇām adhipatir avaneniktāṃ divyāḥ sarpā avanenijatām ity apo ninayati //
ŚāṅkhGS, 4, 15, 6.0 divyānāṃ sarpāṇām adhipatir avaneniktāṃ divyāḥ sarpā avanenijatām ity apo ninayati //
ŚāṅkhGS, 4, 15, 7.0 divyānāṃ sarpāṇām adhipatiḥ pralikhatāṃ divyāḥ sarpāḥ pralikhantām iti phaṇena ceṣṭayati //
ŚāṅkhGS, 4, 15, 7.0 divyānāṃ sarpāṇām adhipatiḥ pralikhatāṃ divyāḥ sarpāḥ pralikhantām iti phaṇena ceṣṭayati //
ŚāṅkhGS, 4, 15, 8.0 divyānāṃ sarpāṇām adhipatiḥ pralimpatāṃ divyāḥ sarpāḥ pralimpantām iti varṇakasya mātrā ninayati //
ŚāṅkhGS, 4, 15, 8.0 divyānāṃ sarpāṇām adhipatiḥ pralimpatāṃ divyāḥ sarpāḥ pralimpantām iti varṇakasya mātrā ninayati //
ŚāṅkhGS, 4, 15, 9.0 divyānāṃ sarpāṇām adhipatir ābadhnītāṃ divyāḥ sarpā ābadhnatām iti sumanasa upaharati //
ŚāṅkhGS, 4, 15, 9.0 divyānāṃ sarpāṇām adhipatir ābadhnītāṃ divyāḥ sarpā ābadhnatām iti sumanasa upaharati //
ŚāṅkhGS, 4, 15, 10.0 divyānāṃ sarpāṇām adhipatir āchādayatāṃ divyāḥ sarpā āchādayantām iti sūtratantum upaharati //
ŚāṅkhGS, 4, 15, 10.0 divyānāṃ sarpāṇām adhipatir āchādayatāṃ divyāḥ sarpā āchādayantām iti sūtratantum upaharati //
ŚāṅkhGS, 4, 15, 11.0 divyānāṃ sarpāṇām adhipatir āṅktāṃ divyāḥ sarpā āñjatām iti kuśataruṇenopaghātam āñjanasya karoti //
ŚāṅkhGS, 4, 15, 11.0 divyānāṃ sarpāṇām adhipatir āṅktāṃ divyāḥ sarpā āñjatām iti kuśataruṇenopaghātam āñjanasya karoti //
ŚāṅkhGS, 4, 15, 12.0 divyānāṃ sarpāṇām adhipatir īkṣatāṃ divyāḥ sarpā īkṣantām ity ādarśenekṣayati //
ŚāṅkhGS, 4, 15, 12.0 divyānāṃ sarpāṇām adhipatir īkṣatāṃ divyāḥ sarpā īkṣantām ity ādarśenekṣayati //
ŚāṅkhGS, 4, 15, 13.0 divyānāṃ sarpāṇām adhipata eṣa te balir divyāḥ sarpā eṣa vo balir iti balim upaharati //
ŚāṅkhGS, 4, 15, 13.0 divyānāṃ sarpāṇām adhipata eṣa te balir divyāḥ sarpā eṣa vo balir iti balim upaharati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 6, 2.1 nainaṃ sarpo na pṛdākur hinasti na vṛściko na tiraścīnarājiḥ /
Ṛgveda
ṚV, 10, 16, 6.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 1, 5.1 bho sarpa bhadra bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 2, 1, 6.1 āstīkavacanaṃ śrutvā yaḥ sarpo na nivartate /
ṚVKh, 2, 1, 8.2 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
ṚVKh, 2, 1, 9.2 tasya sarpo 'pi bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 2, 1, 9.3 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 1, 9.3 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 1, 9.3 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 14, 2.1 ajagaro nāma sarpaḥ sarpiraviṣo mahān /
ṚVKh, 2, 14, 2.2 tasmin hi sarpaḥ sudhitas tena tvā svāpayāmasi //
ṚVKh, 2, 14, 3.1 sarpaḥ sarpo ajagaraḥ sarpiraviṣo mahān /
ṚVKh, 2, 14, 3.2 tasya sarpāt siṃdhavas tasya gādham aśīmahi //
ṚVKh, 2, 14, 4.1 kāᄆiko nāma sarpo navanāgasahasrabalaḥ /
ṚVKh, 2, 14, 8.1 karkoṭako nāma sarpo yo dṛṣṭīviṣa ucyate /
ṚVKh, 2, 14, 8.2 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 14, 8.2 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 14, 8.2 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 14, 10.2 teṣām apsu sadas kṛtaṃ tebhyaḥ sarpebhyo namaḥ //
ṚVKh, 2, 14, 11.1 namo astu sarpebhyo ye ke ca pṛthivīm anu /
ṚVKh, 2, 14, 11.2 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 9.1 vasus tvaṣṭā bhavo 'jaś ca mitraḥ sarpāśvinau jalam /
Arthaśāstra
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 20, 5.1 jīvantīśvetāmuṣkakapuṣpavandākābhir akṣīve jātasyāśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti //
ArthaŚ, 1, 20, 6.1 mayūranakulapṛṣatotsargaḥ sarpān bhakṣayati //
ArthaŚ, 1, 20, 7.1 śukaḥ sārikā bhṛṅgarājo vā sarpaviṣaśaṅkāyāṃ krośati //
ArthaŚ, 1, 20, 9.1 ityevam agniviṣasarpebhyaḥ pratikurvīta //
ArthaŚ, 2, 17, 12.1 kālakūṭavatsanābhahālāhalameṣaśṛṅgamustākuṣṭhamahāviṣavellitakagaurārdrabālakamārkaṭahaimavatakāliṅgakadāradakāṅkolasārakoṣṭrakādīni viṣāṇi sarpāḥ kīṭāśca ta eva kumbhagatāḥ viṣavargaḥ //
ArthaŚ, 4, 3, 1.1 daivānyaṣṭau mahābhayāni agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsīti //
ArthaŚ, 4, 3, 35.1 sarpabhaye mantrair oṣadhibhiśca jāṅgulīvidaścareyuḥ //
ArthaŚ, 4, 3, 36.1 sambhūya vāpi sarpān hanyuḥ //
ArthaŚ, 4, 7, 9.1 tam eva saśoṇitadaṃśaṃ sarpakīṭahataṃ vidyāt /
ArthaŚ, 14, 1, 12.1 sarpanirmokaṃ go'śvapurīṣam andhāhikaśiraścāndhīkaro dhūmaḥ //
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
ArthaŚ, 14, 3, 16.1 sarpadaṣṭasya bhasmanā pūrṇā pracalākabhastrā mṛgāṇām antardhānam //
Buddhacarita
BCar, 9, 43.2 sahoṣitaṃ śrīsulabhairna caiva doṣairadṛśyairiva kṛṣṇasarpaiḥ //
BCar, 11, 24.2 kruddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 13, 44.1 athāpare nirjigilur mukhebhyaḥ sarpān vijīrṇebhya iva drumebhyaḥ /
Carakasaṃhitā
Ca, Sū., 13, 32.1 gulminaḥ sarpadaṣṭāśca visarpopahatāśca ye /
Ca, Sū., 17, 103.2 tasmādacirotthitāṃ vidradhīṃ śastrasarpavidyudagnitulyāṃ snehavirecanairāśvevopakramet sarvaśo gulmavacceti //
Ca, Sū., 29, 12.2 varjayedāturo vidvān sarpāste pītamārutāḥ //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Śār., 8, 41.6 bhūrjapatrakācamaṇisarpanirmokaiścāsyā yoniṃ dhūpayet /
Ca, Indr., 12, 29.1 pathacchedo biḍālena śunā sarpeṇa vā punaḥ /
Ca, Cik., 23, 123.2 saviśeṣacikitsitamevādau tatrocyate tu sarpāṇām //
Ca, Cik., 23, 124.1 iha darvīkaraḥ sarpo maṇḍalī rājimāniti /
Ca, Cik., 23, 132.2 ityetaduktaṃ sarpāṇāṃ strīpuṃklībanidarśanam //
Ca, Cik., 23, 134.1 sarpo gaudherako nāma godhāyāṃ syāccatuṣpadaḥ /
Ca, Cik., 23, 137.1 sarpadaṃṣṭrāścatasrastu tāsāṃ vāmādharā sitā /
Ca, Cik., 23, 140.1 sarpāṇām eva viṇmūtrāt kīṭāḥ syuḥ kīṭasaṃmatāḥ /
Ca, Cik., 23, 161.2 yena kenāpi sarpeṇa saṃbhavaḥ sarva eva ca //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Lalitavistara
LalVis, 12, 96.2 dusparśa śailaśilavat kaṭhināntarātmā sarpasya vā virasu darśana tādṛśānām //
Mahābhārata
MBh, 1, 2, 77.1 nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām /
MBh, 1, 3, 139.1 ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ /
MBh, 1, 8, 18.1 prasuptevābhavaccāpi bhuvi sarpaviṣārditā /
MBh, 1, 11, 3.2 maivaṃ sarpeṇa bādhethāḥ sakhe bhīr āviśan mama /
MBh, 1, 11, 4.1 yathāvīryastvayā sarpaḥ kṛto 'yaṃ madvibhīṣayā /
MBh, 1, 11, 16.2 janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā //
MBh, 1, 11, 17.1 paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇād api /
MBh, 1, 11, 17.3 āstīkād dvijamukhyād vai sarpasatre dvijottama //
MBh, 1, 12, 1.2 kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ /
MBh, 1, 12, 1.3 sarpā vā hiṃsitāstāta kimarthaṃ dvijasattama //
MBh, 1, 12, 5.9 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 12, 5.9 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 13, 1.3 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 13, 1.3 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 13, 3.1 kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat /
MBh, 1, 13, 39.2 ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ //
MBh, 1, 13, 40.1 tasmin pravṛtte satre tu sarpāṇām antakāya vai /
MBh, 1, 18, 8.1 sarpasatre vartamāne pāvako vaḥ pradhakṣyati /
MBh, 1, 18, 10.2 bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā //
MBh, 1, 18, 11.8 yad ete dandaśūkāśca sarpā jātāstvayānagha /
MBh, 1, 18, 11.11 dṛṣṭaṃ purātanaṃ hyetad yajñe sarpavināśanam /
MBh, 1, 21, 5.1 tataḥ suparṇamātā tām avahat sarpamātaram /
MBh, 1, 21, 8.1 sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava /
MBh, 1, 23, 1.6 suparṇasahitāḥ sarpāḥ kānanaṃ ca manoramam /
MBh, 1, 23, 8.2 kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam /
MBh, 1, 23, 8.3 kimarthaṃ ca vayaṃ sarpān vahāmo durbalādhamān /
MBh, 1, 23, 9.3 paṇaṃ vitatham āsthāya sarpair upadhinā kṛtam //
MBh, 1, 23, 10.3 uvāca vacanaṃ sarpāṃstena duḥkhena duḥkhitaḥ //
MBh, 1, 23, 12.1 śrutvā tam abruvan sarpā āharāmṛtam ojasā /
MBh, 1, 24, 1.2 ityukto garuḍaḥ sarpaistato mātaram abravīt /
MBh, 1, 25, 7.12 ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ /
MBh, 1, 29, 20.3 mūle ca śatrur nakulaḥ phaṇīnāṃ te vai trayaḥ sarpaviṣāpahāḥ smṛtāḥ /
MBh, 1, 30, 15.9 atha sarpān uvācedaṃ sarvān paramahṛṣṭavat //
MBh, 1, 30, 18.1 tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta /
MBh, 1, 30, 19.1 athāgatāstam uddeśaṃ sarpāḥ somārthinastadā /
MBh, 1, 30, 20.1 tad vijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat /
MBh, 1, 30, 21.1 tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā /
MBh, 1, 30, 21.4 dvijihvāśca kṛtāḥ sarpā garuḍena mahātmanā /
MBh, 1, 30, 23.3 na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ vā /
MBh, 1, 30, 23.6 oṃ pakṣirājeti japaṃśca sarvadā tasyāśu sarpā vaśagā bhavanti //
MBh, 1, 31, 11.3 viprasyāvajñayā śakro mātuḥ sarpā vipadgatāḥ /
MBh, 1, 32, 1.4 kaśca teṣāṃ bhaven mantraḥ sarpāṇāṃ sūtanandana /
MBh, 1, 33, 9.2 janamejayasya sarpāṇāṃ vināśakaraṇāya hi //
MBh, 1, 33, 16.2 sarpasatravidhānajño rājakāryahite rataḥ //
MBh, 1, 33, 18.1 ye cānye sarpasatrajñā bhaviṣyantyasya ṛtvijaḥ /
MBh, 1, 34, 15.7 vāsukeḥ sarparājasya jaratkāruḥ svasā kila /
MBh, 1, 35, 12.5 sarpān bahūñ jaratkārau nityayuktān samādadhat //
MBh, 1, 36, 18.2 tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat //
MBh, 1, 37, 8.2 tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat //
MBh, 1, 38, 18.1 tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ /
MBh, 1, 44, 4.1 sa sarpasatrāt kila no mokṣayiṣyati vīryavān /
MBh, 1, 45, 15.4 tato diṣṭāntam āpannaḥ sarpeṇānativartitam //
MBh, 1, 45, 27.1 mṛtaṃ sarpaṃ dhanuṣkoṭyā samutkṣipya dharātalāt /
MBh, 1, 45, 28.2 tasthau tathaiva cākrudhyan sarpaṃ skandhena dhārayan //
MBh, 1, 46, 4.1 mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya /
MBh, 1, 46, 10.1 anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat /
MBh, 1, 46, 17.2 mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati //
MBh, 1, 46, 41.3 sarpasatraṃ vidhāsyāmi nāgānāṃ kṣayakārakam //
MBh, 1, 47, 1.3 āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ /
MBh, 1, 47, 6.3 sarpasatram iti khyātaṃ purāṇe kathyate nṛpa //
MBh, 1, 47, 8.2 evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam /
MBh, 1, 47, 12.2 rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā //
MBh, 1, 47, 13.1 idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati /
MBh, 1, 47, 17.1 tataḥ karma pravavṛte sarpasatre vidhānataḥ /
MBh, 1, 47, 19.2 sarpān ājuhuvustatra sarvān agnimukhe tadā //
MBh, 1, 47, 20.1 tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane /
MBh, 1, 48, 1.2 sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ /
MBh, 1, 48, 2.1 ke sadasyā babhūvuśca sarpasatre sudāruṇe /
MBh, 1, 48, 3.2 sarpasatravidhānajñā vijñeyāste hi sūtaja //
MBh, 1, 48, 6.4 kuṇḍaladveṣatastatra sarpān dahati sarvataḥ //
MBh, 1, 48, 11.1 juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau /
MBh, 1, 48, 16.2 bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃcana //
MBh, 1, 52, 1.2 ye sarpāḥ sarpasatre 'smin patitā havyavāhane /
MBh, 1, 52, 1.2 ye sarpāḥ sarpasatre 'smin patitā havyavāhane /
MBh, 1, 53, 22.7 sarpāpasarpa bhadraṃ te gaccha sarpa mahāviṣa /
MBh, 1, 53, 22.7 sarpāpasarpa bhadraṃ te gaccha sarpa mahāviṣa /
MBh, 1, 53, 22.9 āstīkavacanaṃ smṛtvā yaḥ sarpo na nivartate /
MBh, 1, 53, 23.2 divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet /
MBh, 1, 53, 24.2 mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ /
MBh, 1, 53, 25.2 yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kvacit /
MBh, 1, 53, 29.1 tasmin paramaduṣprāpe sarpasatre mahātmanām /
MBh, 1, 54, 1.2 śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam /
MBh, 1, 55, 3.6 sarpasatrāntare pṛṣṭo vyāsaśiṣyo mahātapāḥ /
MBh, 1, 55, 3.9 sarpasatre ca sampūrṇe ṛtvijaścāgataśramāḥ /
MBh, 1, 55, 12.1 āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat /
MBh, 1, 76, 22.2 kruddhād āśīviṣāt sarpājjvalanāt sarvatomukhāt /
MBh, 1, 76, 23.2 katham āśīviṣāt sarpājjvalanāt sarvatomukhāt /
MBh, 1, 119, 34.9 hataṃ sarpaviṣeṇaiva sthāvaraṃ jaṅgamena tu //
MBh, 1, 119, 35.9 tathānyadivase suptaṃ sarpair ghorānanaiḥ punaḥ /
MBh, 1, 119, 36.1 suptaṃ cāpi punaḥ sarpaistīkṣṇadaṃṣṭrair mahāviṣaiḥ /
MBh, 1, 119, 38.1 pratibuddhastu bhīmastān sarvān sarpān apothayat /
MBh, 1, 119, 38.5 hatāvaśeṣā bhīmena sarpā vāsukim abhyayuḥ /
MBh, 1, 119, 38.6 ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam /
MBh, 1, 119, 43.67 hataṃ sarpaviṣeṇāśu sthāvaraṃ jaṅgamena tu /
MBh, 1, 119, 43.70 te hanyamānāḥ pārthena sarpā vāsukim abhyayuḥ /
MBh, 1, 119, 43.71 ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam /
MBh, 1, 134, 18.23 āśīviṣair mahāghoraiḥ sarpaistaiḥ kiṃ na daṃśitaḥ /
MBh, 1, 134, 18.25 sarpair dṛṣṭiviṣair ghorair gaṅgāyāṃ śūlasaṃtatau /
MBh, 1, 218, 4.1 takṣakastu na tatrāsīt sarparājo mahābalaḥ /
MBh, 2, 5, 112.1 kaccid agnibhayāccaiva sarpavyālabhayāt tathā /
MBh, 2, 9, 11.1 ete cānye ca bahavaḥ sarpāstasyāṃ yudhiṣṭhira /
MBh, 2, 50, 21.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 3, 13, 76.1 āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat /
MBh, 3, 13, 77.1 pratibuddhas tu kaunteyaḥ sarvān sarpān apothayat /
MBh, 3, 28, 27.1 yo devāṃś ca manuṣyāṃś ca sarpāṃś caikaratho 'jayat /
MBh, 3, 29, 21.2 tasmād udvijate lokaḥ sarpād veśmagatād iva //
MBh, 3, 36, 21.1 kartavye puruṣavyāghra kim āsse pīṭhasarpavat /
MBh, 3, 120, 8.2 kāyācchiraḥ sarpaviṣāgnikalpaiḥ śarottamair unmathitāsmi rāma //
MBh, 3, 176, 1.2 sa bhīmasenastejasvī tathā sarpavaśaṃ gataḥ /
MBh, 3, 176, 1.3 cintayāmāsa sarpasya vīryam atyadbhutaṃ mahat //
MBh, 3, 176, 2.1 uvāca ca mahāsarpaṃ kāmayā brūhi pannaga /
MBh, 3, 176, 8.2 bhogena mahatā sarpaḥ samantāt paryaveṣṭayat //
MBh, 3, 176, 12.2 śāpasyāntaṃ pariprepsuḥ sarpasya kathayāmi tat //
MBh, 3, 176, 17.1 nāsi kevalasarpeṇa tiryagyoniṣu vartatā /
MBh, 3, 176, 24.2 sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute //
MBh, 3, 176, 25.2 na te kupye mahāsarpa na cātmānaṃ vigarhaye //
MBh, 3, 177, 1.2 yudhiṣṭhirastam āsādya sarpabhogābhiveṣṭitam /
MBh, 3, 177, 4.3 satyaṃ sarpa vaco brūhi pṛcchati tvāṃ yudhiṣṭhiraḥ //
MBh, 3, 177, 6.1 sarpa uvāca /
MBh, 3, 177, 13.2 brūhi sarpa yathākāmaṃ prativakṣyāmi te vacaḥ /
MBh, 3, 177, 14.2 sarparāja tataḥ śrutvā prativakṣyāmi te vacaḥ //
MBh, 3, 177, 15.1 sarpa uvāca /
MBh, 3, 177, 17.1 vedyaṃ sarpa paraṃ brahma nirduḥkham asukhaṃ ca yat /
MBh, 3, 177, 18.1 sarpa uvāca /
MBh, 3, 177, 21.1 yatraitallakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ /
MBh, 3, 177, 21.2 yatraitan na bhavet sarpa taṃ śūdram iti nirdiśet //
MBh, 3, 177, 23.1 evam etan mataṃ sarpa tābhyāṃ hīnaṃ na vidyate /
MBh, 3, 177, 24.2 eṣā mama matiḥ sarpa yathā vā manyate bhavān //
MBh, 3, 177, 25.1 sarpa uvāca /
MBh, 3, 177, 26.2 jātir atra mahāsarpa manuṣyatve mahāmate /
MBh, 3, 177, 32.1 yatredānīṃ mahāsarpa saṃskṛtaṃ vṛttam iṣyate /
MBh, 3, 177, 33.1 sarpa uvāca /
MBh, 3, 178, 2.1 sarpa uvāca /
MBh, 3, 178, 3.2 dānād vā sarpa satyād vā kim ato guru dṛśyate /
MBh, 3, 178, 4.1 sarpa uvāca /
MBh, 3, 178, 8.2 kathaṃ svarge gatiḥ sarpa karmaṇāṃ ca phalaṃ dhruvam /
MBh, 3, 178, 9.1 sarpa uvāca /
MBh, 3, 178, 16.3 tasyādhiṣṭhānam avyagraṃ brūhi sarpa yathātatham //
MBh, 3, 178, 18.1 sarpa uvāca /
MBh, 3, 178, 25.1 sarpa uvāca /
MBh, 3, 178, 30.1 sarpa uvāca /
MBh, 3, 178, 37.2 adṛṣṭena tato 'smyukto dhvaṃsa sarpeti vai ruṣā //
MBh, 3, 195, 3.1 devadānavayakṣāṇāṃ sarpagandharvarakṣasām /
MBh, 3, 222, 11.2 udvijeta tadaivāsyāḥ sarpād veśmagatād iva //
MBh, 3, 225, 13.2 viniḥśvasan sarpa ivogratejā dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 259, 25.3 sarpakiṃnarabhūtebhyo na me bhūyāt parābhavaḥ //
MBh, 4, 2, 12.2 āśīviṣaśca sarpāṇām agnistejasvināṃ varaḥ //
MBh, 4, 2, 19.4 meruḥ sarvagirīṇāṃ ca sarpāṇām iva vāsukiḥ //
MBh, 4, 5, 16.1 yena devānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 18, 9.1 yaḥ sadevānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 38, 47.2 ete 'rjunasya vairāṭe śarāḥ sarpaviṣopamāḥ //
MBh, 4, 43, 3.2 nāvṛttir gacchatām asti sarpāṇām iva sarpatām //
MBh, 4, 51, 8.2 gandharvā rākṣasāḥ sarpāḥ pitaraśca maharṣibhiḥ //
MBh, 4, 52, 14.2 samaye mucyamānasya sarpasyeva tanur yathā //
MBh, 4, 53, 56.2 jetāraṃ devadaityānāṃ sarpāṇāṃ ca mahāratham //
MBh, 5, 17, 15.2 daśa varṣasahasrāṇi sarparūpadharo mahān /
MBh, 5, 17, 20.3 diṣṭyā pāpasamācāraḥ kṛtaḥ sarpo mahītale //
MBh, 5, 32, 14.1 ajātaśatrustu vihāya pāpaṃ jīrṇāṃ tvacaṃ sarpa ivāsamarthām /
MBh, 5, 33, 49.1 dvāvimau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 5, 37, 53.1 strīṣu rājasu sarpeṣu svādhyāye śatruseviṣu /
MBh, 5, 37, 55.1 sarpaścāgniśca siṃhaśca kulaputraśca bhārata /
MBh, 5, 38, 37.1 na sa rātrau sukhaṃ śete sasarpa iva veśmani /
MBh, 5, 40, 2.2 sukhaṃ sa duḥkhānyavamucya śete jīrṇāṃ tvacaṃ sarpa ivāvamucya //
MBh, 5, 45, 18.1 gūhanti sarpā iva gahvarāṇi svaśikṣayā svena vṛttena martyāḥ /
MBh, 5, 61, 10.1 yaste śaraḥ sarpamukho vibhāti sadāgryamālyair mahitaḥ prayatnāt /
MBh, 5, 62, 26.2 vineśur viṣame tasmin sasarpe girigahvare //
MBh, 5, 70, 60.2 anirvṛtena manasā sasarpa iva veśmani //
MBh, 5, 71, 23.1 vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ /
MBh, 5, 133, 33.2 tadaivāsmād udvijate sarpād veśmagatād iva //
MBh, 5, 180, 33.2 akampayanmahāvegāḥ sarpānalaviṣopamāḥ //
MBh, 5, 185, 8.2 preṣayaṃ mṛtyusaṃkāśaṃ bāṇaṃ sarpaviṣopamam //
MBh, 6, 7, 48.2 sarpā nāgāśca niṣadhe gokarṇe ca tapodhanāḥ //
MBh, 6, BhaGī 10, 28.2 prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ //
MBh, 6, 50, 26.2 pragṛhya ca śaraṃ ghoram ekaṃ sarpaviṣopamam /
MBh, 6, 87, 5.2 sarpavat samaveṣṭanta siṃhabhītā gajā iva //
MBh, 6, 88, 28.2 rūpam āsīd viyatsthānāṃ sarpāṇāṃ sarpatām iva //
MBh, 6, 97, 47.2 vasantakāle balavān bilaṃ sarpaśiśur yathā //
MBh, 6, 112, 98.2 śarair aśanisaṃsparśaistathā sarpaviṣopamaiḥ //
MBh, 7, 73, 15.2 āśīviṣavidaṣṭānāṃ sarpāṇām iva bhārata //
MBh, 7, 102, 31.1 tam abravīd aśrupūrṇaḥ kṛṣṇasarpa iva śvasan /
MBh, 7, 114, 52.2 apatad bhuvi nistriṃśaścyutaḥ sarpa ivāmbarāt //
MBh, 7, 166, 9.2 samudra iva gāmbhīrye krodhe sarpaviṣopamaḥ //
MBh, 7, 169, 41.2 viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanuḥ //
MBh, 7, 169, 60.1 śṛṇvan pāñcālavākyāni sātyakiḥ sarpavacchvasan /
MBh, 7, 172, 47.2 na sarpayakṣapatagā na manuṣyāḥ kathaṃcana //
MBh, 8, 5, 66.1 yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ /
MBh, 8, 5, 105.1 sa ca sarpamukho divyo maheṣupravaras tadā /
MBh, 8, 17, 36.2 nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt //
MBh, 8, 22, 7.1 tān abravīt tataḥ karṇaḥ kruddhaḥ sarpa iva śvasan /
MBh, 8, 27, 38.1 bilasthaṃ kṛṣṇasarpaṃ tvaṃ bālyāt kāṣṭhena vidhyasi /
MBh, 8, 33, 34.1 udbhinnarudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan /
MBh, 8, 49, 8.2 arjunaḥ prāha govindaṃ kruddhaḥ sarpa iva śvasan //
MBh, 8, 57, 27.1 lelihānaṃ yathā sarpaṃ garjantam ṛṣabhaṃ yathā /
MBh, 8, 62, 29.2 dviṣaccharīrāpaharaṃ sughoram ādhunvataḥ sarpam ivograrūpam //
MBh, 8, 63, 37.2 ete 'bhavann arjunataḥ kṣudrasarpās tu karṇataḥ //
MBh, 8, 65, 33.1 nirmuktasarpapratimaiś ca tīkṣṇais tailapradhautaiḥ khagapatravājaiḥ /
MBh, 8, 66, 5.1 tato ripughnaṃ samadhatta karṇaḥ susaṃśitaṃ sarpamukhaṃ jvalantam /
MBh, 8, 66, 28.2 tathāśukārī vyasṛjaccharottamān mahāviṣaḥ sarpa ivottamaṃ viṣam //
MBh, 8, 66, 58.1 tato 'nyam agnisadṛśaṃ śaraṃ sarpaviṣopamam /
MBh, 9, 55, 20.1 sarpotsargasya śayane viṣadānasya bhojane /
MBh, 10, 1, 32.2 naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan //
MBh, 10, 6, 5.2 baddhāṅgadamahāsarpaṃ jvālāmālākulānanam //
MBh, 10, 7, 29.2 sthūṇāhastāḥ khaḍgahastāḥ sarpocchritakirīṭinaḥ /
MBh, 10, 7, 29.3 mahāsarpāṅgadadharāścitrābharaṇadhāriṇaḥ //
MBh, 11, 18, 26.2 utsasarja viṣaṃ teṣu sarpo govṛṣabheṣviva //
MBh, 12, 23, 15.1 bhūmir etau nigirati sarpo bilaśayān iva /
MBh, 12, 57, 3.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 12, 83, 50.2 antaḥsarpa ivāgāre vīrapatnyā ivālaye /
MBh, 12, 115, 14.2 prakāśayati doṣān svān sarpaḥ phaṇam ivocchritam //
MBh, 12, 123, 16.2 tasmād udvijate lokaḥ sarpād veśmagatād iva //
MBh, 12, 136, 102.2 surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva //
MBh, 12, 138, 15.2 nityaśaścodvijet tasmāt sarpād veśmagatād iva //
MBh, 12, 139, 29.2 sarpanirmokamālābhiḥ kṛtacihnakuṭīmaṭham //
MBh, 12, 171, 61.1 piṅgalā kuraraḥ sarpaḥ sāraṅgānveṣaṇaṃ vane /
MBh, 12, 173, 17.2 na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ //
MBh, 12, 174, 5.1 vyālakuñjaradurgeṣu sarpacorabhayeṣu ca /
MBh, 12, 194, 14.1 sarpān kuśāgrāṇi tathodapānaṃ jñātvā manuṣyāḥ parivarjayanti /
MBh, 12, 254, 31.1 yasmād udvijate lokaḥ sarpād veśmagatād iva /
MBh, 12, 256, 12.2 jahāti pāpaṃ śraddhāvān sarpo jīrṇām iva tvacam //
MBh, 12, 276, 46.2 vyavadhāvet tatastūrṇaṃ sasarpāccharaṇād iva //
MBh, 12, 289, 51.1 yathā kaścid vanaṃ ghoraṃ bahusarpasarīsṛpam /
MBh, 12, 290, 85.2 anīśatvāt pralīyante sarpā hataviṣā iva //
MBh, 12, 329, 38.4 sarpo bhava yāvad bhūmir girayaśca tiṣṭheyustāvad iti /
MBh, 13, 1, 10.2 sarpeṇa daṣṭaṃ svaṃ putram apaśyad gatacetanam //
MBh, 13, 1, 11.1 atha taṃ snāyupāśena baddhvā sarpam amarṣitaḥ /
MBh, 13, 1, 17.3 svasthasyaite tūpadeśā bhavanti tasmāt kṣudraṃ sarpam enaṃ haniṣye //
MBh, 13, 1, 24.3 guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam //
MBh, 13, 1, 25.3 śūlī devo devavṛttaṃ kuru tvaṃ kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā //
MBh, 13, 1, 33.1 sarpa uvāca /
MBh, 13, 1, 38.1 sarpa uvāca /
MBh, 13, 1, 41.1 sarpa uvāca /
MBh, 13, 1, 44.2 tadvajjaladavat sarpa kālasyāhaṃ vaśānugaḥ //
MBh, 13, 1, 46.2 sarve kālātmakāḥ sarpa kālātmakam idaṃ jagat //
MBh, 13, 1, 50.1 evaṃ jñātvā kathaṃ māṃ tvaṃ sadoṣaṃ sarpa manyase /
MBh, 13, 1, 51.1 sarpa uvāca /
MBh, 13, 1, 54.2 sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam /
MBh, 13, 1, 69.1 evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān /
MBh, 13, 14, 42.1 krīḍanti sarpair nakulā mṛgair vyāghrāśca mitravat /
MBh, 13, 14, 136.2 sarpahastam anirdeśyaṃ pāśahastam ivāntakam /
MBh, 13, 14, 139.1 dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ /
MBh, 13, 27, 43.1 bhavanti nirviṣāḥ sarpā yathā tārkṣyasya darśanāt /
MBh, 13, 33, 20.2 kaulāḥ sarpā māhiṣakāstāstāḥ kṣatriyajātayaḥ //
MBh, 13, 36, 16.1 bhūmir etau nigirati sarpo bilaśayān iva /
MBh, 13, 38, 29.2 kṣuradhārā viṣaṃ sarpo vahnir ityekataḥ striyaḥ //
MBh, 13, 40, 4.3 kṣuradhārā viṣaṃ sarpo mṛtyur ityekataḥ striyaḥ //
MBh, 13, 103, 22.3 tasmād āśu mahīṃ gaccha sarpo bhūtvā sudurmate //
MBh, 13, 103, 23.1 ityuktaḥ sa tadā tena sarpo bhūtvā papāta ha /
MBh, 13, 107, 43.2 brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hyāśīviṣāstrayaḥ //
MBh, 14, 26, 9.2 sarpāṇāṃ daśane bhāvaḥ pravṛttaḥ pūrvam eva tu //
MBh, 14, 26, 11.2 nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ //
MBh, 14, 44, 7.2 parisarpiṇāṃ tu sarveṣāṃ jyeṣṭhaḥ sarpo dvijottamāḥ //
MBh, 15, 43, 13.2 sarpāśca bhasmasānnītā gatāśca padavīṃ pituḥ //
MBh, 18, 5, 30.2 vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha //
Manusmṛti
ManuS, 1, 37.2 nāgān sarpān suparṇāṃś ca pitṝṇāṃ ca pṛthaggaṇam //
ManuS, 1, 44.1 aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ /
ManuS, 4, 126.1 paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ /
ManuS, 4, 135.1 kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam /
ManuS, 11, 134.1 abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ /
ManuS, 11, 140.1 dānena vadhanirṇekaṃ sarpādīnām aśaknuvan /
ManuS, 12, 42.1 sthāvarāḥ kṛmikīṭāś ca matsyāḥ sarpāḥ sakacchapāḥ /
Rāmāyaṇa
Rām, Ay, 7, 24.1 yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ /
Rām, Ay, 20, 2.2 niśaśvāsa mahāsarpo bilastha iva roṣitaḥ //
Rām, Ay, 25, 11.1 nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ /
Rām, Ay, 52, 6.1 vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam /
Rām, Ay, 93, 20.2 śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva //
Rām, Ay, 101, 12.1 udvijante yathā sarpān narād anṛtavādinaḥ /
Rām, Ār, 20, 4.2 hā nātheti vinardantī sarpavad veṣṭase kṣitau //
Rām, Ār, 28, 4.2 tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam //
Rām, Ār, 32, 6.2 dīptān kṣipati nārācān sarpān iva mahāviṣān //
Rām, Ār, 48, 16.1 sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase /
Rām, Ki, 6, 16.2 niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ //
Rām, Ki, 16, 11.2 nagarān niryayau kruddho mahāsarpa iva śvasan //
Rām, Ki, 33, 15.2 na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam //
Rām, Ki, 40, 36.1 tatra bhogavatī nāma sarpāṇām ālayaḥ purī /
Rām, Ki, 40, 37.1 sarparājo mahāghoro yasyāṃ vasati vāsukiḥ /
Rām, Su, 1, 17.1 śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ /
Rām, Su, 19, 23.1 rākṣasendramahāsarpān sa rāmagaruḍo mahān /
Rām, Yu, 36, 5.1 niḥśvasantau yathā sarpau niśceṣṭau mandavikramau /
Rām, Yu, 52, 14.2 sarpaṃ suptam ivābuddhyā prabodhayitum icchasi //
Rām, Yu, 53, 28.1 sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ /
Rām, Yu, 59, 55.1 eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam /
Rām, Yu, 75, 15.1 te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ /
Rām, Yu, 76, 1.2 sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan //
Rām, Yu, 87, 42.2 rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan //
Rām, Yu, 88, 50.2 dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ //
Rām, Yu, 89, 2.2 sarpavad veṣṭate vīro mama śokam udīrayan //
Rām, Yu, 90, 16.2 abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ //
Rām, Yu, 90, 20.2 suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ //
Rām, Yu, 90, 21.1 te tān sarvāñśarāñ jaghnuḥ sarparūpānmahājavān /
Rām, Yu, 95, 11.2 mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā //
Rām, Utt, 7, 20.2 mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ //
Rām, Utt, 7, 20.2 mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ //
Rām, Utt, 34, 19.2 parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ //
Saundarānanda
SaundĀ, 7, 37.2 saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa //
Agnipurāṇa
AgniPur, 18, 17.2 pitṛbhirdānavaiḥ sarpair vīrudbhiḥ parvatair janaiḥ //
AgniPur, 18, 44.2 mṛgavyādhasya sarpaś ca kapālī daśa caikakaḥ /
AgniPur, 19, 16.1 vinatāyāḥ sahasraṃ tu sarpāś ca surasābhavāḥ /
AgniPur, 19, 26.2 sarpāṇāṃ takṣako rājā garuḍaḥ pakṣiṇāmatha //
Amarakośa
AKośa, 1, 247.1 śeṣo 'nanto vāsukistu sarparājo 'tha gonase /
AKośa, 1, 249.1 sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 33.1 aśmaryāharaṇaṃ sarpaphaṇāvad vakram agrataḥ /
AHS, Śār., 1, 86.1 bhūrjalāṅgalikītumbīsarpatvakkuṣṭhasarṣapaiḥ /
AHS, Cikitsitasthāna, 8, 18.1 arkamūlaṃ śamīpattram nṛkeśaḥ sarpakañcukam /
AHS, Cikitsitasthāna, 11, 53.1 samagraṃ sarpavaktreṇa strīṇāṃ vastis tu pārśvagaḥ /
AHS, Cikitsitasthāna, 15, 79.2 yasmin vā kupitaḥ sarpo vimuñcati phale viṣam //
AHS, Utt., 5, 17.2 digdhāhatān darpitasarpadaṣṭāṃs te sādhayantyañjananasyalepaiḥ //
AHS, Utt., 6, 50.2 sarpeṇoddhṛtadaṃṣṭreṇa dāntaiḥ siṃhair gajaiśca tam //
AHS, Utt., 35, 5.1 sarpalūtādidaṃṣṭrāsu dāruṇaṃ jaṅgamaṃ viṣam /
AHS, Utt., 36, 5.1 phaṇinaḥ śīghragatayaḥ sarpā darvīkarāḥ smṛtāḥ /
AHS, Utt., 36, 9.2 daśanti sarpāsteṣūktaṃ viṣādhikyaṃ yathottaram //
AHS, Utt., 36, 15.2 bhīrostu sarpasaṃsparśād bhayena kupito 'nilaḥ //
AHS, Utt., 36, 16.1 kadācit kurute śophaṃ sarpāṅgābhihataṃ tu tat /
AHS, Utt., 36, 30.1 deśaṃ ca divyādhyuṣitaṃ sarpāste 'lpaviṣā matāḥ /
AHS, Utt., 36, 72.2 bhāvitaṃ sarpadaṣṭānāṃ pānanasyāñjane hitam //
AHS, Utt., 36, 90.1 sarpāṅgābhihate yuñjyāt tathā śaṅkāviṣārdite /
AHS, Utt., 36, 92.1 tathā droṇāṃ mahādroṇāṃ mānasīṃ sarpajaṃ maṇim /
AHS, Utt., 37, 1.3 sarpāṇām eva viṇmūtraśukrāṇḍaśavakothajāḥ /
AHS, Utt., 37, 4.2 vegāśca sarpavacchopho vardhiṣṇur visraraktatā //
AHS, Utt., 37, 8.1 sarpakothācca sambhūtā mandamadhyamahāviṣāḥ /
AHS, Utt., 37, 25.1 sādhayet sarpavad daṣṭān viṣograiḥ kīṭavṛścikaiḥ /
Bodhicaryāvatāra
BoCA, 5, 4.1 vyāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ /
BoCA, 7, 71.1 tasmādutsaṅgage sarpe yathottiṣṭhati satvaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 34.1 aparādho 'yam etāvat sarpaḥ prāṇaharaḥ kṛtaḥ /
BKŚS, 14, 65.2 hā sarpeṇāsmi daṣṭeti sākrandāgamad āśramam //
BKŚS, 14, 67.1 kvāsau kvāsau khalaḥ sarpa iti pṛṣṭā kumārakaiḥ /
BKŚS, 14, 68.2 rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī //
BKŚS, 14, 68.2 rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī //
BKŚS, 14, 69.2 tvayā sarpa iti jñātaṃ tasmād āśvasyatām iti //
BKŚS, 21, 126.2 sa jāmātṛtayā krodhād gamitaḥ kṛṣṇasarpatām //
Harivaṃśa
HV, 2, 25.1 sarpaiḥ puṇyajanaiś caiva vīrudbhiḥ parvatais tathā //
HV, 3, 85.1 surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām /
HV, 4, 7.2 nāgānāṃ vāsukiṃ cakre sarpāṇām atha takṣakam //
HV, 6, 23.2 nāgānāṃ bharataśreṣṭha sarpāṇāṃ ca mahīpate //
HV, 13, 42.2 nāgāḥ sarpāḥ suparṇāś ca bhāvayanty amitaujasaḥ //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 16, 38.2 rarāja sarpāvalir ullasantī taraṅgamāleva nabho'rṇavasya //
Kāmasūtra
KāSū, 5, 6, 10.5 tatrāyaṃ prayogaḥ nakulahṛdayaṃ corakatumbīphalāni sarpākṣīṇi cāntardhūmena pacet /
KāSū, 7, 2, 47.0 śravaṇapriyaṃgukātailena dukūlasarpanirmokeṇa vartyā dīpaṃ prajvālya pārśve dīrghīkṛtāni kāṣṭhāni sarpavad dṛśyante //
KāSū, 7, 2, 47.0 śravaṇapriyaṃgukātailena dukūlasarpanirmokeṇa vartyā dīpaṃ prajvālya pārśve dīrghīkṛtāni kāṣṭhāni sarpavad dṛśyante //
Kātyāyanasmṛti
KātySmṛ, 1, 790.2 sarpamārjāranakulaśvasūkaravadhe nṛṇām //
KātySmṛ, 1, 937.1 dhruvaṃ dyūtāt kalir yasmād viṣaṃ sarpamukhād iva /
Kūrmapurāṇa
KūPur, 1, 7, 51.1 sarpā yakṣāstathā bhūtā gandharvāḥ samprajajñire /
KūPur, 1, 17, 9.1 surasāyāḥ sahasraṃ tu sarpāṇāmabhavad dvijāḥ /
KūPur, 1, 18, 15.2 bhūtāḥ piśācāḥ sarpāśca śūkarā hastinastathā //
KūPur, 1, 28, 26.2 kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān //
KūPur, 1, 40, 8.2 sarpo vyāghrastathāpaśca vāto vidyud divākaraḥ //
KūPur, 1, 40, 10.1 vāsukiḥ kaṅkanīraśca takṣakaḥ sarpapuṅgavaḥ /
KūPur, 1, 40, 19.2 sarpā vahanti deveśaṃ yātudhānāḥ prayānti ca //
KūPur, 2, 16, 58.2 na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet /
KūPur, 2, 23, 69.2 sadyaḥśaucaṃ samākhyātaṃ sarpādimaraṇe tathā //
KūPur, 2, 32, 52.1 abhrīṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ /
Liṅgapurāṇa
LiPur, 1, 18, 38.1 kanakāṅgadahārāya namaḥ sarpopavītine /
LiPur, 1, 18, 38.2 sarpakuṇḍalamālāya kaṭisūtrīkṛtāhine //
LiPur, 1, 21, 21.2 garuḍoragasarpāṇāṃ pakṣiṇāṃ pataye namaḥ //
LiPur, 1, 22, 20.1 prakīrṇakeśāḥ sarpāste prādurbhūtā mahāviṣāḥ /
LiPur, 1, 22, 20.2 sarpāṃstānagrajāndṛṣṭvā brahmātmānam anindayat //
LiPur, 1, 29, 28.2 ṛṣīṇāṃ caiva śāpena nahuṣaḥ sarpatāṃ gataḥ //
LiPur, 1, 40, 36.2 kīṭamūṣakasarpāś ca dharṣayiṣyanti mānavān //
LiPur, 1, 55, 20.2 sarpā vahanti vai sūryaṃ yātudhānā anuyānti ca //
LiPur, 1, 55, 36.2 sarpo vyāghraḥ punaścāpo vāto vidyuddivākaraḥ //
LiPur, 1, 55, 53.1 elāpatras tathā sarpaḥ śaṅkhapālaś ca tāvubhau /
LiPur, 1, 55, 54.2 yātudhānās tathā sarpo vyāghraścaiva tu tāvubhau //
LiPur, 1, 55, 59.2 bhujaṅgaś ca mahāpadmaḥ sarpaḥ karkoṭakas tathā //
LiPur, 1, 55, 69.1 sarpā vahanti vai sūryaṃ yātudhānā anuyānti vai /
LiPur, 1, 58, 11.2 nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamugravīryam //
LiPur, 1, 63, 33.2 surasāyāḥ sahasraṃ tu sarpāṇāmabhavatpurā //
LiPur, 1, 63, 67.1 bhūtāḥ piśācāḥ sarpāś ca sūkarā hastinas tathā /
LiPur, 1, 70, 231.2 patatvātpannagāścaiva sarpāścaivāvasarpaṇāt //
LiPur, 1, 70, 232.2 sa tu sarpān sahotpannānāviveśa viṣātmakaḥ //
LiPur, 1, 70, 233.1 sarpānsṛṣṭvā tataḥ kruddhaḥ krodhātmāno vinirmame /
LiPur, 1, 76, 27.2 nagnaṃ caturbhujaṃ śvetaṃ trinetraṃ sarpamekhalam //
LiPur, 1, 82, 116.2 nākāle maraṇaṃ tasya na sarpairapi daśyate //
LiPur, 2, 48, 23.1 sarpaprāṇāya vidmahe yaṣṭihastāya dhīmahi /
LiPur, 2, 50, 24.2 saṃvṛtaṃ gajacarmeṇa ca sarpabhūṣaṇabhūṣitam //
LiPur, 2, 50, 40.1 viṣasarpasya dantāni vṛṣadantāni yāni tu /
LiPur, 2, 54, 13.2 mucyate sarpapāpaiśca saptajanmakṛtairapi //
Matsyapurāṇa
MPur, 4, 5.1 yathā bhujaṃgāḥ sarpāṇām ākāśaṃ viśvapakṣiṇām /
MPur, 6, 37.2 surasāyāḥ sahasraṃ tu sarpāṇām abhavatpurā //
MPur, 8, 7.1 nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamādideśa /
MPur, 19, 8.1 śrāddhānnaṃ vāyurūpeṇa sarpatve 'pyupatiṣṭhati /
MPur, 30, 23.2 kruddhādāśīviṣāt sarpājjvalanātsarvatomukhāt /
MPur, 30, 24.2 kathamāśīviṣāt sarpājjvalanāt sarvatomukhāt /
MPur, 44, 63.1 tasyāsīttanujaḥ sarpo vidvānputro nalaḥ kila /
MPur, 55, 16.1 namo'stu pāśāṅkuśaśūlapadmakapālasarpendudhanurdharāya /
MPur, 93, 16.1 prajāpatiśca sarpāśca brahmā pratyadhidevatāḥ /
MPur, 93, 45.1 namo'stu sarpebhya iti sarpāṇāṃ mantra ucyate /
MPur, 93, 45.1 namo'stu sarpebhya iti sarpāṇāṃ mantra ucyate /
MPur, 102, 14.2 krūrāḥ sarpāḥ suparṇāśca taravo jambukāḥ khagāḥ //
MPur, 121, 64.2 hemakūṭasya pṛṣṭhe tu sarpāṇāṃ tatsaraḥ smṛtam //
MPur, 126, 2.1 gandharvairapsarobhiśca sarpagrāmaṇirākṣasaiḥ /
MPur, 126, 10.2 elāpattrastathā sarpaḥ śaṅkhapālaśca pannagaḥ //
MPur, 126, 18.1 bhujaṃgaśca mahāpadmaḥ sarpaḥ karkoṭakastathā /
MPur, 126, 27.2 sarpāḥ sarpanti vai sūrye yātudhānānuyānti ca //
MPur, 133, 26.1 te sarpā darpasampūrṇāś cāpatūṇeṣv anūnagāḥ /
MPur, 153, 211.1 sa daityabhujamāsādya sarpaḥ sadyo vyapadyata /
MPur, 154, 444.1 vihāyodagrasarpendrakaṭakena svapāṇinā /
MPur, 163, 79.2 viśālākṣaśca durdharṣaḥ sarpāṇāmālayaḥ purī //
MPur, 174, 33.1 sṛjantaḥ sarpapatayas tīvratoyamayaṃ viṣam /
Nāradasmṛti
NāSmṛ, 2, 11, 32.2 atha sarpeṇa daṣṭo vā giryagrāt patito 'pi vā //
Nāṭyaśāstra
NāṭŚ, 3, 26.2 viśvedevāḥ sagandharvā rudrāḥ sarpagaṇāstathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 38, 1.0 atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 8.7 agadatantraṃ nāma sarpakīṭalūtāmūṣakādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ ca /
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 29, 36.3 vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ //
Su, Sū., 46, 78.1 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo bileśayāḥ //
Su, Sū., 46, 83.2 cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ //
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Śār., 2, 50.1 sarpavṛścikakūṣmāṇḍavikṛtākṛtayaś ca ye /
Su, Śār., 4, 90.1 vihārācāracapalaṃ sarpasattvaṃ vidurnaram /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Cik., 9, 17.1 kṛṣṇasya sarpasya masī sudagdhā vaibhītakaṃ tailamatha dvitīyam /
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 29, 25.1 sarpanirmokasadṛśau tau vṛkṣāgrāvalambinau /
Su, Cik., 30, 9.2 maṇḍalaiḥ kapilaiścitraiḥ sarpābhā pañcaparṇinī //
Su, Cik., 30, 11.1 sarpākārā lohitāntā śvetakāpotir ucyate /
Su, Cik., 30, 13.2 kṛṣṇasarpasvarūpeṇa vārāhī kandasambhavā //
Su, Cik., 30, 25.1 vegena mahatāviṣṭā sarpanirmokasaṃnibhā /
Su, Cik., 30, 26.1 saptādau sarparūpiṇyo hy auṣadhyo yāḥ prakīrtitāḥ /
Su, Cik., 30, 34.1 vasante kṛṣṇasarpākhyā gonasī ca pradṛśyate /
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 28.1 śukravat sarvasarpāṇāṃ viṣaṃ sarvaśarīragam /
Su, Ka., 3, 32.1 kīṭair daṣṭānugraviṣaiḥ sarpavat samupācaret /
Su, Ka., 4, 4.1 sarpasaṃkhyāṃ vibhāgaṃ ca daṣṭalakṣaṇam eva ca /
Su, Ka., 4, 9.2 aśītistveva sarpāṇāṃ bhidyate pañcadhā tu sā //
Su, Ka., 4, 14.3 sarpāṅgābhihataṃ kecidicchanti khalu tadvidaḥ //
Su, Ka., 4, 19.1 sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ /
Su, Ka., 4, 19.2 kasyacit kurute śophaṃ sarpāṅgābhihataṃ tu tat //
Su, Ka., 4, 22.2 jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ //
Su, Ka., 4, 23.2 jñeyā maṇḍalinaḥ sarpā jvalanārkasamaprabhāḥ //
Su, Ka., 4, 31.1 rajanyāḥ paścime yāme sarpāścitrāścaranti hi /
Su, Ka., 4, 33.2 vṛddhā muktatvaco bhītāḥ sarpāstvalpaviṣāḥ smṛtāḥ //
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Ka., 4, 36.1 tatra sarveṣāṃ sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇaṃ vakṣyāmaḥ /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 39.1 tatra sarveṣāṃ sarpāṇāṃ viṣasya sapta vegā bhavanti /
Su, Ka., 5, 3.1 sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ /
Su, Ka., 5, 6.2 sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi tatkṣaṇam //
Su, Ka., 5, 72.1 na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva /
Su, Ka., 8, 3.1 sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasaṃbhavāḥ /
Su, Ka., 8, 17.2 tair bhavantīha daṣṭānāṃ vegajñānāni sarpavat //
Su, Ka., 8, 42.1 daṣṭānugraviṣaiḥ kīṭaiḥ sarpavat samupācaret /
Su, Ka., 8, 56.2 pratisūryakadaṣṭānāṃ sarpadaṣṭavad ācaret /
Su, Ka., 8, 57.2 sarpakothodbhavāstīkṣṇā ye cānye viṣasaṃbhavāḥ //
Su, Ka., 8, 65.2 janmaiteṣāṃ sarpakothāt pradiṣṭaṃ dehebhyo vā ghātitānāṃ viṣeṇa //
Su, Ka., 8, 66.1 ebhir daṣṭe sarpavegapravṛttiḥ sphoṭotpattirbhrāntidāhau jvaraśca /
Su, Ka., 8, 67.1 ugramadhyaviṣair daṣṭaṃ cikitset sarpadaṣṭavat /
Su, Utt., 28, 6.1 sarṣapāḥ sarpanirmoko vacā kākādanī ghṛtam /
Su, Utt., 33, 6.1 purīṣaṃ kaukkuṭaṃ keśāṃścarma sarpatvacaṃ tathā /
Su, Utt., 35, 6.2 dhārayed api jihvāśca cāṣacīrallisarpajāḥ //
Su, Utt., 60, 13.1 bhūmau yaḥ prasarati sarpavat kadācit sṛkkiṇyau vilikhati jihvayā tathaiva /
Sūryasiddhānta
SūrSiddh, 1, 33.1 candroccasyāgniśūnyāśvivasusarpārṇavā yuge /
Tantrākhyāyikā
TAkhy, 1, 103.1 tayos tu prasavakāle tadvṛkṣavivarānusāryasaṃjātakriyāṇyevāpatyāni kṛṣṇasarpo bhakṣayati sma //
TAkhy, 1, 166.1 asaṃśayaṃ tatsvāmī taṃ kṛṣṇasarpaṃ ghātayiṣyati //
TAkhy, 1, 569.1 yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām yāvatsarpavasatiḥ //
TAkhy, 1, 592.1 kiṃtvasmāt sthānād ekānte 'vasthānaṃ kurudhvam yāvad aham enaṃ nidhipālaṃ kṛṣṇasarpaṃ parājayāmi //
TAkhy, 2, 214.1 sarpāḥ pibanti pavanaṃ na ca durbalās te parṇais tṛṇair vanagajā balino bhavanti /
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Viṣṇupurāṇa
ViPur, 1, 5, 45.1 sarpaṇāt te 'bhavan sarpā hīnatvād ahayaḥ smṛtāḥ /
ViPur, 1, 15, 147.2 nāntāya sarpapatayo babhūvur urutejasaḥ //
ViPur, 1, 17, 37.2 bho bhoḥ sarpāḥ durācāram enam atyantadurmatim /
ViPur, 1, 17, 38.2 ityuktās tena te sarpāḥ kuhakās takṣakādayaḥ /
ViPur, 1, 17, 40.1 sarpā ūcuḥ /
ViPur, 1, 18, 39.2 yair diggajair ahaṃ kṣuṇṇo daṣṭaḥ sarpaiś ca yair aham //
ViPur, 1, 21, 19.1 surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām /
ViPur, 1, 22, 17.2 manuṣyāṇāṃ ca sarpāṇāṃ nāgānāṃ cādhipās tu ye //
ViPur, 2, 10, 2.2 gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ //
ViPur, 2, 10, 9.2 pramlocā ca nabhasyete sarpaścārke vasanti vai //
ViPur, 3, 17, 23.2 dvijihvaṃ tava yadrūpaṃ tasmai sarpātmane namaḥ //
ViPur, 4, 3, 9.2 yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti //
ViPur, 4, 3, 10.3 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 5, 7, 11.3 nipapāta hrade tatra sarparājasya vegitaḥ //
ViPur, 5, 7, 17.1 tataḥ praveśitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanam /
ViPur, 5, 7, 18.1 taṃ tatra patitaṃ dṛṣṭvā sarpabhoganipīḍitam /
ViPur, 5, 7, 19.3 bhakṣyate sarparājena tadāgacchata paśyata //
ViPur, 5, 7, 23.1 dadṛśuścāpi te tatra sarparājavaśaṃ gatam /
ViPur, 5, 7, 23.2 niṣprayatnakṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam //
ViPur, 5, 7, 32.1 bhogenāveṣṭitasyāpi sarparājena paśyata /
ViPur, 5, 7, 69.1 sarpajātiriyaṃ krūrā yasyāṃ jāto 'smi keśava /
ViPur, 5, 7, 75.2 nātra stheyaṃ tvayā sarpa kadācidyamunājale /
ViPur, 5, 7, 76.1 matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare /
ViPur, 5, 7, 77.2 ityuktvā sarparājānaṃ mumoca bhagavānhariḥ /
ViPur, 5, 7, 79.1 gate sarpe pariṣvajya mṛtaṃ punarivāgatam /
Viṣṇusmṛti
ViSmṛ, 50, 34.1 sarpaṃ hatvābhrīṃ kārṣṇāyasīṃ dadyāt //
ViSmṛ, 71, 78.1 na sarpaśastraiḥ krīḍet //
Śatakatraya
ŚTr, 1, 21.2 kiṃ sarpair yadi durjanāḥ kimu dhanair vidyā 'navadyā yadi vrīḍā cet kimu bhūṣaṇaiḥ sukavitā yady asti rājyena kim //
ŚTr, 1, 53.2 maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṅkaraḥ //
ŚTr, 2, 54.1 apasara sakhe dūrād asmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 10.1 gulmodāvartavīsarpasarpadaṃśābhipīḍitaiḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 10.1 yatra viśvam idaṃ bhāti kalpitaṃ rajjusarpavat /
Aṣṭāvakragīta, 5, 4.2 rajjusarpa iva vyaktam evam eva layaṃ vraja //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 265.1 sarpaś citras tu nīlābho bhūśāko bhūmikandakaḥ /
AṣṭNigh, 1, 360.1 sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 9.2 sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ //
BhāgPur, 1, 18, 38.1 tato 'bhyetyāśramaṃ bālo gale sarpakalevaram /
BhāgPur, 2, 10, 38.1 kinnarāpsaraso nāgān sarpān kimpuruṣān narān /
BhāgPur, 3, 20, 48.2 sarpāḥ prasarpataḥ krūrā nāgā bhogorukaṃdharāḥ //
BhāgPur, 3, 30, 26.2 sarpavṛścikadaṃśādyair daśadbhiś cātmavaiśasam //
BhāgPur, 4, 14, 3.2 nililyurdasyavaḥ sadyaḥ sarpatrastā ivākhavaḥ //
BhāgPur, 4, 18, 22.1 tathāhayo dandaśūkāḥ sarpā nāgāśca takṣakam /
BhāgPur, 11, 7, 34.2 kumārī śarakṛt sarpa ūrṇanābhiḥ supeśakṛt //
BhāgPur, 11, 9, 15.2 sarpaḥ parakṛtaṃ veśma praviśya sukham edhate //
BhāgPur, 11, 16, 18.2 yamaḥ saṃyamatāṃ cāham sarpāṇām asmi vāsukiḥ //
Bhāratamañjarī
BhāMañj, 1, 85.2 babhūva satataṃ sarpanidhanaikavrataḥ kila //
BhāMañj, 1, 90.1 tathā hi vahninā dagdhāḥ sarpasatre bhujaṃgamāḥ /
BhāMañj, 1, 111.2 vitate sarpasattre vo bhaviṣyatyagnirantakaḥ //
BhāMañj, 1, 159.2 amantrayanta sahitāḥ sarpasatrapratikriyām //
BhāMañj, 1, 164.1 sarpasatre prayāsyanti tīkṣṇā viṣadharāḥ kṣayam /
BhāMañj, 1, 180.2 takṣakastāpasākārānsarpānrājñe vyasarjayat //
BhāMañj, 1, 187.1 sa manyuvahnisaṃtaptaḥ sarpasatre pratikriyām /
BhāMañj, 1, 188.2 bhujagāḥ sarpasatrāgnau nipetuḥ kuñjaropamāḥ //
BhāMañj, 1, 190.1 dahyamāneṣu sarpeṣu sarpasatre mahībhujaḥ /
BhāMañj, 1, 190.1 dahyamāneṣu sarpeṣu sarpasatre mahībhujaḥ /
BhāMañj, 1, 197.1 astīkasyātha vacasā sarpasatre mahībhujaḥ /
BhāMañj, 1, 199.2 acodayatsarpasatre vaiśampāyanamīśvaraḥ //
BhāMañj, 1, 604.1 daṃśabhagnaradānsarpānprabuddho 'tha vṛkodaraḥ /
BhāMañj, 5, 81.2 sarpeti caraṇāgreṇa tvarito 'gastyamaspṛśat //
BhāMañj, 5, 82.2 avāpa sarpatāmeva yastvayā mocitaḥ purā //
BhāMañj, 6, 380.2 bhakṣayitvākhilānsarpānbhīmaṃ svaṃ vapurādade //
BhāMañj, 8, 190.1 atha sarpamukhaṃ dīptaṃ kīrṇacandanaśālinam /
BhāMañj, 8, 196.2 so 'viśadvasudhāṃ sarpo vipralabdho viniḥśvasan //
BhāMañj, 11, 25.2 sarpayajñopavītāṅgaṃ sarpakeyūrakaṅkaṇam /
BhāMañj, 11, 25.2 sarpayajñopavītāṅgaṃ sarpakeyūrakaṅkaṇam /
BhāMañj, 13, 826.2 tadevāsya gatiṃ vetti sarpapādānivoragaḥ //
BhāMañj, 13, 1019.2 nirmokapaṭṭaṃ sarpeṣu nīlikāṃ salileṣu ca //
BhāMañj, 13, 1225.2 daṣṭaṃ dadarśa sarpeṇa gatāsuṃ kānane purā //
BhāMañj, 13, 1226.2 baddhvā taṃ sarpamādāya jagādābhyetya gautamīm //
BhāMañj, 13, 1231.1 ityukto 'pyasakṛdvyādhastayā sarpavadhe matim /
BhāMañj, 13, 1233.2 kāraṇena tvayā sarpa nīto 'yaṃ mṛtyunā śiśuḥ //
BhāMañj, 13, 1234.2 nīto bhavadvidhā yāvadyātāḥ sarpa na hetutām /
BhāMañj, 13, 1238.2 nāhaṃ na mṛtyurno sarpaḥ prabhurbālanipātane //
BhāMañj, 13, 1241.1 iti kālena kathite sarpaṃ tatyāja lubdhakaḥ /
BhāMañj, 13, 1630.1 yadā pasparśa pādena sarpeti munipuṃgavam /
BhāMañj, 18, 33.2 sampannasarpasatro 'bhūnnirvṛtto janamejayaḥ //
Garuḍapurāṇa
GarPur, 1, 4, 29.1 yakṣākhyā jakṣaṇājjñeyāḥ sarpā vai keśasarpaṇāt /
GarPur, 1, 6, 59.2 surasāyāḥ sahasraṃ tu sarpāṇāmamitaujasām //
GarPur, 1, 15, 61.1 sarpāṇāṃ kāraṇaṃ caiva śreyasāṃ kāraṇaṃ tathā /
GarPur, 1, 46, 7.1 bhallāṭaḥ somasarpau ca aditiścaditistathā /
GarPur, 1, 58, 12.2 pramlocā ca nabhasyete sarpāścārke tu santi vai //
GarPur, 1, 59, 3.2 aśleṣāḥ sarpadevatyā maghāśca pitṛdevatāḥ //
GarPur, 1, 63, 10.1 sarpodarā daridrāḥ syū rekhābhiścāyurucyate /
GarPur, 1, 65, 23.1 sarpodarā daridrāḥ syuḥ piṭharaiśca ghaṭaiḥ samaiḥ /
GarPur, 1, 76, 6.2 śāmyantyadbhutānyapi sarpāṇḍajākhuvṛścikaviṣāṇi /
GarPur, 1, 82, 18.2 sarpadaṣṭā gayāśrāddhānmuktāḥ svargaṃ vrajanti te //
GarPur, 1, 89, 26.1 namasye 'haṃ pitṝñchrāddhaiḥ sarpaiḥ saṃtarpitānsadā /
GarPur, 1, 108, 25.2 sasarpe ca gṛhe vāso mṛtyureva na saṃśayaḥ //
GarPur, 1, 110, 9.1 na rājñā saha mitratvaṃ na sarpo nirviṣaḥ kvacit /
GarPur, 1, 112, 15.2 maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ //
GarPur, 1, 113, 11.1 varaṃ vindhyāṭavyāṃ nivasanamabhuktasya maraṇaṃ varaṃ sarpākīrṇe śayanamatha kūpe nipatanam /
GarPur, 1, 113, 33.1 sarpaḥ kūpe gajaḥ skandhe bila ākhuśca dhāvati /
GarPur, 1, 114, 13.1 agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca /
GarPur, 1, 114, 46.1 strīṣu rājāgnisarpeṣu svādhyāye śatrusevane /
Hitopadeśa
Hitop, 1, 90.2 maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṃkaraḥ //
Hitop, 1, 159.1 atha tayoḥ pādāsphālanena ekaḥ sarpo 'pi mṛtaḥ /
Hitop, 1, 159.2 atrāntare dīrgharāvo nāma jambukaḥ paribhramannāhārārthī tān mṛtān mṛgavyādhasarpaśūkarān apaśyat /
Hitop, 1, 187.2 kākī kanakasūtreṇa kṛṣṇasarpam aghātayat //
Hitop, 2, 121.4 tayoś cāpatyāni tatkoṭarāvasthitena kṛṣṇasarpeṇa khāditāni /
Hitop, 2, 121.6 atrāvasthitakṛṣṇasarpeṇāvayoḥ santatiḥ satataṃ bhakṣyate /
Hitop, 2, 121.9 sasarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ //
Hitop, 2, 124.17 atha kanakasūtrānusaraṇapravṛttai rājapuruṣais tatra tarukoṭare kṛṣṇasarpo dṛṣṭo vyāpāditaś ca /
Hitop, 2, 144.3 svanāśāya yathā nyasto darpāt sarpamukhe karaḥ //
Hitop, 2, 154.4 majjann api payorāśau labdhvā sarpāvalambanam /
Hitop, 3, 50.3 prāptakāle tu nītijña uttiṣṭhet krūrasarpavat //
Hitop, 4, 12.5 tasya vṛkṣasyādhastād vivare sarpas tiṣṭhati /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 12.8 tatas tadāhāralubdhair nakulair āgatya sarpo draṣṭavyaḥ /
Hitop, 4, 67.3 yathā vṛddhena sarpeṇa maṇḍūkā vinipātitāḥ //
Hitop, 4, 68.3 asti jīrṇodyāne mandaviṣo nāma sarpaḥ /
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Hitop, 4, 68.7 sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ /
Hitop, 4, 99.4 tato 'sāv āgatya maṇḍūkanāthas tasya sarpasya pṛṣṭham ārūḍhavān /
Hitop, 4, 99.5 sa ca sarpas taṃ pṛṣṭhe kṛtvā citrapadakramaṃ babhrāma /
Hitop, 4, 99.7 sarpo brūte deva āhāravirahād asamartho 'smi /
Hitop, 4, 103.4 tatas tena nakulena bālakasamīpam āgacchan kṛṣṇasarpo dṛṣṭo vyāpādya kopāt khaṇḍaṃ khaṇḍaṃ kṛtvā bhakṣitaś ca /
Hitop, 4, 103.7 anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati /
Kathāsaritsāgara
KSS, 1, 6, 89.2 ratāntasuptām udyāne sarpastāṃ jātu daṣṭavān //
KSS, 2, 1, 74.2 śabareṇa haṭhākrāntamaṭavyāṃ sarpamaikṣata //
KSS, 2, 1, 75.1 sadayaḥ sundare tasminsarpe taṃ śabaraṃ ca saḥ /
KSS, 2, 1, 75.2 uvāca mucyatāmeṣa sarpo madvacanāditi //
KSS, 2, 1, 78.2 kaṭakaṃ jananīdattaṃ sa taṃ sarpamamocayat //
KSS, 2, 1, 86.1 athodayādrau sarpasya grahaṇātprabhṛti svakam /
KSS, 2, 2, 16.1 kālanemeratha bhrātā tīrthārthī sarpabhakṣitām /
KSS, 2, 6, 82.1 atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ /
Kālikāpurāṇa
KālPur, 55, 50.1 vinyaset kramatas tasmāt sarpākārā hi sā yataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 67.1 biḍālā nakulāḥ sarpā ye cānye vā bileśayāḥ /
KṛṣiPar, 1, 128.2 siṃhe sarpabhayaṃ caiva kumbhe caurabhayaṃ tathā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 260.2 viṣaṃ lūtāvṛścikākhusarpāṇāṃ ca kṛmīnvraṇān //
MPālNigh, Abhayādivarga, 271.2 sarpadarpaharā tīkṣṇā visarpaviṣavāriṇī //
MPālNigh, Abhayādivarga, 290.2 syānnāgadamanī vraṇyā lūtāsarpaviṣāpahā //
Maṇimāhātmya
MaṇiMāh, 1, 47.2 evaṃrūpo bhaved yas tu sarpādiviṣanāśanaḥ //
MaṇiMāh, 1, 48.2 sa maṇir garuḍo jñeyaḥ sarpādiviṣanāśanaḥ //
MaṇiMāh, 1, 49.2 evaṃrūpo bhaved yas tu mahāsarpaviṣāpahaḥ //
Mātṛkābhedatantra
MBhT, 3, 15.1 sarpākārā kuṇḍalinī yā devī paramā kalā /
MBhT, 3, 15.2 bhujyate sarparūpeṇa tatraiva dāruṇaṃ viṣam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 8.0 evaṃ ceṣyamāṇe sarpābhāve 'pi sarpa eva syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 8.0 evaṃ ceṣyamāṇe sarpābhāve 'pi sarpa eva syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 9.0 tathā ca sati sarpādivat tadabhāvād api bhayaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 10.0 sasarpaniḥsarpadeśayoḥ sama evopalambho bhavet //
Narmamālā
KṣNarm, 2, 68.2 nihatānekalokāya sarpāyevāpamṛtyave //
Rasamañjarī
RMañj, 4, 10.3 vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam //
RMañj, 9, 7.0 ḍuṇḍubho nāmataḥ sarpaḥ kṛṣṇavarṇastamāharet //
Rasaratnasamuccaya
RRS, 11, 109.2 munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //
Rasaratnākara
RRĀ, Ras.kh., 4, 59.2 jīvedbrahmadinaṃ yāvatsarpavatkañcukaṃ tyajet //
RRĀ, Ras.kh., 7, 17.1 ḍuṇḍubho nāma yaḥ sarpaḥ kṛṣṇavarṇastamāharet /
RRĀ, Ras.kh., 8, 64.1 pāṣāṇāḥ sarpavadvakrā grāhyāḥ sparśā bhavanti te /
RRĀ, V.kh., 13, 7.1 gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /
Rasendracintāmaṇi
RCint, 7, 27.2 vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ //
Rasendracūḍāmaṇi
RCūM, 9, 14.2 viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
Ratnadīpikā
Ratnadīpikā, 1, 22.1 akālamṛtyusarpāgnisarvavyādhibhayāni ca /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 30.2 śākajāmbavarasaistu sevitaṃ mārayatyabudham āśu sarpavat //
RājNigh, Māṃsādivarga, 69.1 pṛṣṭhe pakṣau dvau gale pucchakaṃ cet sarpābhaḥ syāt phūtkṛto vṛttatuṇḍaḥ /
RājNigh, Māṃsādivarga, 71.1 pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ /
RājNigh, Siṃhādivarga, 61.1 sarpo daṃṣṭrī bhujaṃgo 'hir bhujagaś ca sarīsṛpaḥ /
RājNigh, Siṃhādivarga, 62.2 anye raktādivarṇāḍhyā bodhyāḥ sarpādināmabhiḥ //
RājNigh, Siṃhādivarga, 189.1 yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 5.2 sarpāntare paṭole ca kulakaḥ samudāhṛtaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 11.2, 7.0 yathā sarpasya viṣamayatve'pi tatphaṇāmaṇer viṣaghnatvam //
Skandapurāṇa
SkPur, 9, 5.2 kṛṣṇājinottarīyāya sarpamekhaline tathā //
SkPur, 14, 12.1 suvarṇaretase caiva sarpakuṇḍaladhāriṇe /
Tantrāloka
TĀ, 11, 94.2 bhinnā saṃsāriṇāṃ rajjau sarpasragvīcibuddhivat //
Ānandakanda
ĀK, 1, 12, 40.1 jānumātraṃ ca vasudhāṃ tatra sarpaphaṇopamāḥ /
ĀK, 1, 15, 51.2 tyajettvacaṃ sarpa iva jīvedbrahmayugaṃ naraḥ //
ĀK, 1, 15, 68.1 ṣaṇmāsājjāyate siddhistvacaṃ sarpa iva tyajet /
ĀK, 1, 15, 534.2 śyenacchadanibhaḥ pāṇḍuḥ sarpanirmokavatsadā //
ĀK, 1, 21, 81.1 taskaropadravavyāghrasarpādibhayavarjitam /
ĀK, 2, 1, 227.2 ūrṇā kṣārāśca paṭavo nīlasarpendragopakau //
ĀK, 2, 9, 22.1 pañcāṅgakā pañcadaśacchadāḍhyā sarpākṛtiḥ śoṇitaparvadeśā /
ĀK, 2, 9, 44.2 sarpādikaviṣaghnī ca sā svaccharasabandhinī //
ĀK, 2, 9, 45.1 sarpiṇī latikā cānyā sarpavadvakrayaṣṭikā /
ĀK, 2, 10, 12.2 sarvavaśyakarī saiṣā sarpādiviṣanāśanī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 124.2, 13.0 sarpacchattraṃ sarpaphaṇākāraṃ chattrakam //
Śukasaptati
Śusa, 5, 4.2 kāke śaucaṃ dyūtakāre ca satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ /
Śusa, 5, 15.2 sarpānvyāghrān gajānsiṃhāndṛṣṭvopāyairvaśīkṛtān /
Śyainikaśāstra
Śyainikaśāstra, 5, 35.2 tyaktvā navān prapadyeran sarpāstvacamiva drutam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 2.1 nāḍī dhatte marutkope jalaukāsarpayorgatim /
ŚdhSaṃh, 2, 12, 126.2 tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 2.0 marutkope vātaprakope jalaukāsarpayor gatiṃ gamanaṃ dhatte nāḍīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 3.0 jalaukāsarpayostiryaggatirityabhiprāyaḥ tadvad atrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 13.1 kecidvadanti sarpāṇāṃ phenaṃ syādahiphenakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 6.0 yathā sannipāte bhakṣaṇaṃ mūrdhni mardanaṃ cābhihitaṃ tathaiva sarpadaṣṭe ityarthaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 12.1 akālamṛtyusarpāgniśatruvyādhibhayāni ca /
Dhanurveda
DhanV, 1, 122.1 puṣpavaddhārayed bāṇaṃ sarpavat pīḍayeddhanuḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 5.1 athaikadā tu garuḍaḥ sarpaṃ durmukhanāmakam /
GokPurS, 3, 6.1 sarpaṃ tam attukāmaḥ sann adho vṛkṣān vyalokayat /
GokPurS, 7, 17.2 snātvā tu vidhinā devaṃ sarpasūktena cārcayet //
GokPurS, 7, 18.1 mātṛśāpo na bhavitā sarpaśāpo vinaśyati /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.1, 1.0 marutkope sati nāḍī jalaukāsarpayor gatiṃ gamanaṃ dhatte //
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 natvekasya jantorgatyā nāmnāṃ prakupitasya doṣasya bodho bhavedato dvitrijantūnāṃ gatiḥ darśitā yathā vikṛtimāpanno vāyuḥ sarpagatiṃ dhatte //
Haribhaktivilāsa
HBhVil, 3, 336.1 krūrāḥ sarpāḥ suparṇāś ca taravo jambhakādayaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 11.2 yathā daṇḍahataḥ sarpo daṇḍākāraḥ prajāyate //
HYP, Tṛtīya upadeshaḥ, 108.1 kuṇḍalī kuṭilākārā sarpavat parikīrtitā /
Janmamaraṇavicāra
JanMVic, 1, 176.2 viṣasarpāgnyapasmārakṣudhātyaśanabandhanaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 3, 4.2, 16.1 sitajaṅghā svaraścaiva tathā sarpaḥ sugandhikā /
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 17.1 vātodreke gatiṃ kuryājjalaukāsarpayor iva /
Nāḍīparīkṣā, 1, 62.2 mṛtasarpasamā nāḍī grahaṇīrogam ādiśet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 9.1 hatvā mūṣakamārjārasarpājagaraḍuṇḍubhān /
ParDhSmṛti, 9, 42.1 niśi bandhaniruddheṣu sarpavyāghrahateṣu ca /
Rasasaṃketakalikā
RSK, 4, 127.2 sannipātamapasmāraṃ viṣaṃ sarpasya nāśayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 3.2 mahājihvaṃ mahādaṃṣṭraṃ mahāsarpaśirodharam //
SkPur (Rkh), Revākhaṇḍa, 28, 17.1 sarpā yantrasthitā ghorāḥ śamye varuṇanairṛtau /
SkPur (Rkh), Revākhaṇḍa, 48, 37.2 kasyaiṣā durmatirjātā kṣiptaḥ sarpamukhe karaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 51.2 mārutaṃ nāśitaṃ bāṇaiḥ sarpais tatra na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 2.2 āśīviṣeṇa sarpeṇa īśvarastoṣitaḥ katham /
SkPur (Rkh), Revākhaṇḍa, 72, 18.2 tadāhaṃ tvadgṛhe dāsī bhavāmi sarpamātṛke //
SkPur (Rkh), Revākhaṇḍa, 72, 21.2 hāhākāraḥ kṛtaḥ sarpaiḥ śrutvā mātrā paṇaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 75, 5.1 tasmiṃstīrthe tu yaḥ pārtha sarpadaṣṭaṃ pratarpayet /
SkPur (Rkh), Revākhaṇḍa, 97, 178.2 asyaiva pūjanātsiddho dhārāsarpo mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 31.1 śvabiḍālavadhādghoraṃ sarpaśūdrodbhavaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 99, 15.2 nirdhūtakalmaṣaḥ sarpaḥ saṃjāto narmadājale //
SkPur (Rkh), Revākhaṇḍa, 99, 20.1 sarpāṇāṃ ca bhayaṃ vaṃśe jñātivarge na jāyate /
SkPur (Rkh), Revākhaṇḍa, 131, 10.2 garutmato vai vinatā sarpāṇāṃ kadrureva ca //
SkPur (Rkh), Revākhaṇḍa, 131, 28.1 bho bhoḥ sarpā nivartadhvaṃ tapaso 'sya mahatphalam /
SkPur (Rkh), Revākhaṇḍa, 131, 31.1 anyeṣāṃ caiva sarpāṇāṃ bhayaṃ nāsti mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 159, 20.2 aprāptayauvanāṃ gacchan bhavet sarpa iti śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 1.3 yatra siddhā mahāsarpāstapastaptvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 161, 6.2 sarpavṛścikajātibhyo na bhayaṃ vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 162, 1.2 gopeśvaraṃ tato gacchet sarpakṣetrādanantaram /
SkPur (Rkh), Revākhaṇḍa, 192, 72.1 yakṣarākṣasabhūtādīnnāgānsarpānsarīsṛpān /
Sātvatatantra
SātT, 1, 48.2 sarpāś ca śataśo jātā ye ca hiṃsrāḥ svabhāvataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 41.1 sarpakañcukam ādāya kṛṣṇoragaśiras tathā /
UḍḍT, 1, 62.2 rudhiraṃ kṛṣṇasarpasya kukkuṭasya tu kasyacit //
UḍḍT, 2, 13.3 kṛṣṇasarpaśiro grāhyaṃ mukhe niḥkṣipya sarṣapān //
UḍḍT, 3, 1.1 kākasya pakṣau saṃgṛhya sarpakañcukam eva ca /
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 31.4 damana sarpalaṅga ebhalisim ajabandhaniśi nāgapāśam acalaḥ iti damanamantraṃ bandhanaṃ ca /
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //
UḍḍT, 15, 11.3 śvetārkaphale tūlakaṃ sarṣapasamaṃ tailenaikīkṛtavartikadīpajvālāyāṃ gṛhoparivaṃśādidāru sarvaṃ sarpa iva dṛśyate /
Yogaratnākara
YRā, Dh., 396.1 sarpādiviṣavegena sadyo nirviṣamāpnuyāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 16, 2, 14.0 tasya sarpā viśas ta ima āsata iti sarpān sarpavido vopadiśati //
ŚāṅkhŚS, 16, 2, 14.0 tasya sarpā viśas ta ima āsata iti sarpān sarpavido vopadiśati //
ŚāṅkhŚS, 16, 2, 14.0 tasya sarpā viśas ta ima āsata iti sarpān sarpavido vopadiśati //
ŚāṅkhŚS, 16, 2, 15.0 sarpavidyā vedaḥ so 'yam iti sarpavidyāṃ nigadet //
ŚāṅkhŚS, 16, 2, 15.0 sarpavidyā vedaḥ so 'yam iti sarpavidyāṃ nigadet //