Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Madanapālanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
Atharvaveda (Paippalāda)
AVP, 5, 3, 5.1 jahi jyeṣṭham adṛṣṭānāṃ sarpāṇāṃ moghacāriṇām /
Mānavagṛhyasūtra
MānGS, 2, 16, 3.2 sarpo 'si sarpāṇām adhipatis tvayi sarve sarpāḥ /
MānGS, 2, 16, 3.3 balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.6 sarpo 'si sarpāṇām adhipatir annena manuṣyāṃs trāyase 'pūpena sarpān /
Pāraskaragṛhyasūtra
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 12.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipate 'vanenikṣva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipate 'vanenikṣvābhibhūḥ sauryadivyānāṃ sarpāṇāmadhipate 'vanenikṣveti //
PārGS, 2, 14, 12.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipate 'vanenikṣva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipate 'vanenikṣvābhibhūḥ sauryadivyānāṃ sarpāṇāmadhipate 'vanenikṣveti //
PārGS, 2, 14, 12.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipate 'vanenikṣva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipate 'vanenikṣvābhibhūḥ sauryadivyānāṃ sarpāṇāmadhipate 'vanenikṣveti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 16.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipate pralikhasva śvetavāyavāntarikṣāṇāṃ sarpāṇām adhipate pralikhasvābhibhūḥ sauryadivyānāṃ sarpāṇām adhipate pralikhasveti //
PārGS, 2, 14, 16.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipate pralikhasva śvetavāyavāntarikṣāṇāṃ sarpāṇām adhipate pralikhasvābhibhūḥ sauryadivyānāṃ sarpāṇām adhipate pralikhasveti //
PārGS, 2, 14, 16.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipate pralikhasva śvetavāyavāntarikṣāṇāṃ sarpāṇām adhipate pralikhasvābhibhūḥ sauryadivyānāṃ sarpāṇām adhipate pralikhasveti //
Taittirīyasaṃhitā
TS, 6, 1, 10, 38.0 idam ahaṃ sarpāṇāṃ dandaśūkānāṃ grīvā upagrathnāmīty āha //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 15, 4.0 divyānāṃ sarpāṇām adhipataye svāhā divyebhyaḥ sarpebhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 6.0 divyānāṃ sarpāṇām adhipatir avaneniktāṃ divyāḥ sarpā avanenijatām ity apo ninayati //
ŚāṅkhGS, 4, 15, 7.0 divyānāṃ sarpāṇām adhipatiḥ pralikhatāṃ divyāḥ sarpāḥ pralikhantām iti phaṇena ceṣṭayati //
ŚāṅkhGS, 4, 15, 8.0 divyānāṃ sarpāṇām adhipatiḥ pralimpatāṃ divyāḥ sarpāḥ pralimpantām iti varṇakasya mātrā ninayati //
ŚāṅkhGS, 4, 15, 9.0 divyānāṃ sarpāṇām adhipatir ābadhnītāṃ divyāḥ sarpā ābadhnatām iti sumanasa upaharati //
ŚāṅkhGS, 4, 15, 10.0 divyānāṃ sarpāṇām adhipatir āchādayatāṃ divyāḥ sarpā āchādayantām iti sūtratantum upaharati //
ŚāṅkhGS, 4, 15, 11.0 divyānāṃ sarpāṇām adhipatir āṅktāṃ divyāḥ sarpā āñjatām iti kuśataruṇenopaghātam āñjanasya karoti //
ŚāṅkhGS, 4, 15, 12.0 divyānāṃ sarpāṇām adhipatir īkṣatāṃ divyāḥ sarpā īkṣantām ity ādarśenekṣayati //
ŚāṅkhGS, 4, 15, 13.0 divyānāṃ sarpāṇām adhipata eṣa te balir divyāḥ sarpā eṣa vo balir iti balim upaharati //
Carakasaṃhitā
Ca, Cik., 23, 123.2 saviśeṣacikitsitamevādau tatrocyate tu sarpāṇām //
Ca, Cik., 23, 132.2 ityetaduktaṃ sarpāṇāṃ strīpuṃklībanidarśanam //
Ca, Cik., 23, 140.1 sarpāṇām eva viṇmūtrāt kīṭāḥ syuḥ kīṭasaṃmatāḥ /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Mahābhārata
MBh, 1, 2, 77.1 nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām /
MBh, 1, 11, 16.2 janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā //
MBh, 1, 11, 17.1 paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇād api /
MBh, 1, 12, 5.9 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 13, 1.3 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 13, 40.1 tasmin pravṛtte satre tu sarpāṇām antakāya vai /
MBh, 1, 18, 10.2 bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā //
MBh, 1, 21, 8.1 sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava /
MBh, 1, 30, 21.1 tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā /
MBh, 1, 32, 1.4 kaśca teṣāṃ bhaven mantraḥ sarpāṇāṃ sūtanandana /
MBh, 1, 33, 9.2 janamejayasya sarpāṇāṃ vināśakaraṇāya hi //
MBh, 4, 2, 12.2 āśīviṣaśca sarpāṇām agnistejasvināṃ varaḥ //
MBh, 4, 2, 19.4 meruḥ sarvagirīṇāṃ ca sarpāṇām iva vāsukiḥ //
MBh, 4, 43, 3.2 nāvṛttir gacchatām asti sarpāṇām iva sarpatām //
MBh, 4, 53, 56.2 jetāraṃ devadaityānāṃ sarpāṇāṃ ca mahāratham //
MBh, 6, BhaGī 10, 28.2 prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ //
MBh, 6, 88, 28.2 rūpam āsīd viyatsthānāṃ sarpāṇāṃ sarpatām iva //
MBh, 7, 73, 15.2 āśīviṣavidaṣṭānāṃ sarpāṇām iva bhārata //
MBh, 14, 26, 9.2 sarpāṇāṃ daśane bhāvaḥ pravṛttaḥ pūrvam eva tu //
Rāmāyaṇa
Rām, Ki, 40, 36.1 tatra bhogavatī nāma sarpāṇām ālayaḥ purī /
Agnipurāṇa
AgniPur, 19, 26.2 sarpāṇāṃ takṣako rājā garuḍaḥ pakṣiṇāmatha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 1.3 sarpāṇām eva viṇmūtraśukrāṇḍaśavakothajāḥ /
Harivaṃśa
HV, 3, 85.1 surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām /
HV, 4, 7.2 nāgānāṃ vāsukiṃ cakre sarpāṇām atha takṣakam //
HV, 6, 23.2 nāgānāṃ bharataśreṣṭha sarpāṇāṃ ca mahīpate //
Kūrmapurāṇa
KūPur, 1, 17, 9.1 surasāyāḥ sahasraṃ tu sarpāṇāmabhavad dvijāḥ /
Liṅgapurāṇa
LiPur, 1, 21, 21.2 garuḍoragasarpāṇāṃ pakṣiṇāṃ pataye namaḥ //
LiPur, 1, 63, 33.2 surasāyāḥ sahasraṃ tu sarpāṇāmabhavatpurā //
Matsyapurāṇa
MPur, 4, 5.1 yathā bhujaṃgāḥ sarpāṇām ākāśaṃ viśvapakṣiṇām /
MPur, 6, 37.2 surasāyāḥ sahasraṃ tu sarpāṇām abhavatpurā //
MPur, 93, 45.1 namo'stu sarpebhya iti sarpāṇāṃ mantra ucyate /
MPur, 121, 64.2 hemakūṭasya pṛṣṭhe tu sarpāṇāṃ tatsaraḥ smṛtam //
MPur, 163, 79.2 viśālākṣaśca durdharṣaḥ sarpāṇāmālayaḥ purī //
Suśrutasaṃhitā
Su, Ka., 3, 28.1 śukravat sarvasarpāṇāṃ viṣaṃ sarvaśarīragam /
Su, Ka., 4, 9.2 aśītistveva sarpāṇāṃ bhidyate pañcadhā tu sā //
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Ka., 4, 36.1 tatra sarveṣāṃ sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇaṃ vakṣyāmaḥ /
Su, Ka., 4, 39.1 tatra sarveṣāṃ sarpāṇāṃ viṣasya sapta vegā bhavanti /
Su, Ka., 8, 3.1 sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasaṃbhavāḥ /
Viṣṇupurāṇa
ViPur, 1, 21, 19.1 surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām /
ViPur, 1, 22, 17.2 manuṣyāṇāṃ ca sarpāṇāṃ nāgānāṃ cādhipās tu ye //
Bhāgavatapurāṇa
BhāgPur, 11, 16, 18.2 yamaḥ saṃyamatāṃ cāham sarpāṇām asmi vāsukiḥ //
Garuḍapurāṇa
GarPur, 1, 6, 59.2 surasāyāḥ sahasraṃ tu sarpāṇāmamitaujasām //
GarPur, 1, 15, 61.1 sarpāṇāṃ kāraṇaṃ caiva śreyasāṃ kāraṇaṃ tathā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 260.2 viṣaṃ lūtāvṛścikākhusarpāṇāṃ ca kṛmīnvraṇān //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 13.1 kecidvadanti sarpāṇāṃ phenaṃ syādahiphenakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 99, 20.1 sarpāṇāṃ ca bhayaṃ vaṃśe jñātivarge na jāyate /
SkPur (Rkh), Revākhaṇḍa, 131, 10.2 garutmato vai vinatā sarpāṇāṃ kadrureva ca //
SkPur (Rkh), Revākhaṇḍa, 131, 31.1 anyeṣāṃ caiva sarpāṇāṃ bhayaṃ nāsti mamājñayā /
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /