Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 5, 6, 15.0 ajagareṇa sarpān //
Atharvaveda (Śaunaka)
AVŚ, 8, 8, 15.1 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 8, 10, 29.1 sodakrāmat sā sarpān āgacchat tāṃ sarpā upāhvayanta viṣavaty ehīti /
AVŚ, 11, 6, 16.1 arāyān brūmo rakṣāṃsi sarpān puṇyajanān pitṝn /
AVŚ, 11, 9, 24.2 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 21.2 bhṛgūn sarpāṃś cāṅgiraso 'tha sarvān ghṛtaṃ hutvā svāyuṣy āmahayāma śaśvat svāhā //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 10.1 namo astu sarpebhya iti sarpān //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 47.0 sarpān eva śamayaty ahiṃsāyai //
Mānavagṛhyasūtra
MānGS, 2, 16, 3.6 sarpo 'si sarpāṇām adhipatir annena manuṣyāṃs trāyase 'pūpena sarpān /
Pāraskaragṛhyasūtra
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 46.1 nirasya lepaṃ paristaraṇaiḥ srucaṃ prakṣālyotkaraṃ pradāya pūrayitvā prāgudīcīm utsiñcati sarpān pipīlikāḥ prīṇāti sarpebhyaḥ pipīlikābhyaś ca svāheti //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
Arthaśāstra
ArthaŚ, 1, 20, 6.1 mayūranakulapṛṣatotsargaḥ sarpān bhakṣayati //
ArthaŚ, 4, 3, 36.1 sambhūya vāpi sarpān hanyuḥ //
Buddhacarita
BCar, 13, 44.1 athāpare nirjigilur mukhebhyaḥ sarpān vijīrṇebhya iva drumebhyaḥ /
Mahābhārata
MBh, 1, 12, 1.2 kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ /
MBh, 1, 23, 8.3 kimarthaṃ ca vayaṃ sarpān vahāmo durbalādhamān /
MBh, 1, 23, 10.3 uvāca vacanaṃ sarpāṃstena duḥkhena duḥkhitaḥ //
MBh, 1, 30, 15.9 atha sarpān uvācedaṃ sarvān paramahṛṣṭavat //
MBh, 1, 35, 12.5 sarpān bahūñ jaratkārau nityayuktān samādadhat //
MBh, 1, 47, 19.2 sarpān ājuhuvustatra sarvān agnimukhe tadā //
MBh, 1, 48, 6.4 kuṇḍaladveṣatastatra sarpān dahati sarvataḥ //
MBh, 1, 119, 38.1 pratibuddhastu bhīmastān sarvān sarpān apothayat /
MBh, 3, 13, 77.1 pratibuddhas tu kaunteyaḥ sarvān sarpān apothayat /
MBh, 3, 28, 27.1 yo devāṃś ca manuṣyāṃś ca sarpāṃś caikaratho 'jayat /
MBh, 4, 5, 16.1 yena devānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 18, 9.1 yaḥ sadevānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 12, 194, 14.1 sarpān kuśāgrāṇi tathodapānaṃ jñātvā manuṣyāḥ parivarjayanti /
Manusmṛti
ManuS, 1, 37.2 nāgān sarpān suparṇāṃś ca pitṝṇāṃ ca pṛthaggaṇam //
Rāmāyaṇa
Rām, Ār, 32, 6.2 dīptān kṣipati nārācān sarpān iva mahāviṣān //
Rām, Su, 19, 23.1 rākṣasendramahāsarpān sa rāmagaruḍo mahān /
Saundarānanda
SaundĀ, 7, 37.2 saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa //
Liṅgapurāṇa
LiPur, 1, 22, 20.2 sarpāṃstānagrajāndṛṣṭvā brahmātmānam anindayat //
LiPur, 1, 70, 232.2 sa tu sarpān sahotpannānāviveśa viṣātmakaḥ //
LiPur, 1, 70, 233.1 sarpānsṛṣṭvā tataḥ kruddhaḥ krodhātmāno vinirmame /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 38.1 kinnarāpsaraso nāgān sarpān kimpuruṣān narān /
Bhāratamañjarī
BhāMañj, 1, 180.2 takṣakastāpasākārānsarpānrājñe vyasarjayat //
BhāMañj, 1, 604.1 daṃśabhagnaradānsarpānprabuddho 'tha vṛkodaraḥ /
BhāMañj, 6, 380.2 bhakṣayitvākhilānsarpānbhīmaṃ svaṃ vapurādade //
Śukasaptati
Śusa, 5, 15.2 sarpānvyāghrān gajānsiṃhāndṛṣṭvopāyairvaśīkṛtān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 72.1 yakṣarākṣasabhūtādīnnāgānsarpānsarīsṛpān /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 14.0 tasya sarpā viśas ta ima āsata iti sarpān sarpavido vopadiśati //