Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 3, 8, 1.0 atha yady enam anāhitāgnim iva vṛthāgninā daheyur evam asyaiṣa mṛtpātraviniyoga iti patnya bhavatīty āhāśmarathyaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 12.1 evaṃ vihita evānāhitāgner bhavaty anyatra gārhapatyopasthānāt //
Chāndogyopaniṣad
ChU, 5, 11, 5.4 nānāhitāgnir nāvidvān na svairī svairiṇī kutaḥ /
Gobhilagṛhyasūtra
GobhGS, 1, 8, 22.0 āgneya evānāhitāgner ubhayor darśapūrṇamāsayoḥ sthālīpākaḥ syāt //
GobhGS, 4, 4, 7.0 śālāgnāvanāhitāgneḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 2.1 tadyā paurṇamāsī śravaṇena yuñjyāt tasyām upariṣṭāt sāyamagnihotrasya dakṣiṇāgnim upasamādadhāty aupāsanam anāhitāgniḥ //
Kauśikasūtra
KauśS, 11, 10, 16.1 gṛhyeṣv apy anāhitāgneḥ //
Khādiragṛhyasūtra
KhādGS, 2, 2, 1.0 āgneyasthālīpāko 'nāhitāgner darśapūrṇamāsayoḥ //
KhādGS, 2, 2, 4.0 yathā vānāhitāgneḥ //
Kāṭhakasaṃhitā
KS, 6, 7, 60.0 na vā etasya saṃvatsare 'pyasti na vaiśvānare yo 'nāhitāgniḥ //
KS, 8, 11, 35.0 eṣa vā ahutādyo 'lam agnyādheyāya sann anāhitāgniḥ //
KS, 9, 15, 11.0 eṣā vā anāhitāgner iṣṭir yac caturhotāraḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 1.2 anāhitāgner navaprāśanam //
Vasiṣṭhadharmasūtra
VasDhS, 8, 9.1 śraddhāśīlo 'spṛhayālur alam agnyādheyāya nānāhitāgniḥ syāt //
Vārāhagṛhyasūtra
VārGS, 1, 6.0 paratantrotpattir dakṣiṇāgnāv āhitāgniḥ kurvīta śālāgnāv anāhitāgniḥ //
Āpastambagṛhyasūtra
ĀpGS, 19, 6.1 anāhitāgner āgrayaṇam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 24.1 evam anāhitāgnir gṛhya imām agne śaraṇim mīmṛṣo na ityetayarcā //
ĀśvGS, 2, 2, 5.1 anāhitāgner api śālāgnau //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 2.5 no hy anāhitāgner vratacaryāsti /
ŚBM, 2, 1, 4, 2.6 mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ /
ŚBM, 2, 1, 4, 7.6 no hy anāhitāgner vratacaryāsti /
ŚBM, 2, 1, 4, 7.7 mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ /
ŚBM, 2, 2, 2, 14.8 tasmād yad āhitāgniś cānāhitāgniś ca spardhete āhitāgnir evābhibhavati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 6, 1.0 anāhitāgniḥ pravatsyan gṛhān samīkṣate //
ŚāṅkhGS, 3, 8, 1.0 anāhitāgnir navaṃ prāśiṣyann āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ svāhākāreṇa gṛhye 'gnau juhuyāt //
Mahābhārata
MBh, 3, 44, 4.1 nātaptatapasā śakyo draṣṭuṃ nānāhitāgninā /
MBh, 12, 77, 7.1 aśrotriyāḥ sarva eva sarve cānāhitāgnayaḥ /
MBh, 12, 78, 8.3 nānāhitāgnir nāyajvā māmakāntaram āviśaḥ //
MBh, 12, 78, 9.2 nānāhitāgnir viṣaye māmakāntaram āviśaḥ //
MBh, 12, 159, 9.1 yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ /
MBh, 12, 159, 21.2 anāhitāgnir iti sa procyate dharmadarśibhiḥ //
MBh, 12, 281, 21.2 śreyo hyanāhitāgnitvam agnihotraṃ na niṣkriyam //
MBh, 13, 96, 26.2 anāhitāgnir mriyatāṃ yajñe vighnaṃ karotu ca /
Manusmṛti
ManuS, 11, 14.1 yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ /
ManuS, 11, 38.2 anāhitāgnir bhavati brāhmaṇo vibhave sati //
ManuS, 11, 65.1 anāhitāgnitā steyam ṛṇānām anapakriyā /
Rāmāyaṇa
Rām, Bā, 6, 12.1 nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ /
Kūrmapurāṇa
KūPur, 2, 23, 77.2 anāhitāgnirgṛhyeṇa laukikenetaro janaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇusmṛti
ViSmṛ, 37, 28.1 anāhitāgnitā //
Yājñavalkyasmṛti
YāSmṛ, 3, 234.2 anāhitāgnitāpaṇyavikrayaḥ paridevanam //
Garuḍapurāṇa
GarPur, 1, 105, 12.2 anāhitāgnitāpaṇyavikrayaḥ parivedanam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 13.0 etenaiva dharmeṇānāhitāgneḥ piṇḍapitṛyajñaḥ kriyeta //