Occurrences

Atharvaprāyaścittāni
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa

Atharvaprāyaścittāni
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
Kāṭhakasaṃhitā
KS, 8, 6, 13.0 athaitās sarparājñyā ṛcaḥ //
KS, 8, 6, 14.0 iyaṃ vai sarparājñī //
KS, 9, 15, 14.0 sarparājñyā ṛgbhir daśame 'hann udgātodgāyet //
KS, 9, 15, 15.0 iyaṃ vai sarparājñī //
KS, 9, 15, 22.0 etad vai devānāṃ stotram aniruktaṃ yat sarparājñyā ṛcaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 7, 26.0 iyaṃ vai sarparājñī //
Pañcaviṃśabrāhmaṇa
PB, 9, 8, 7.0 sarparājñyā ṛgbhiḥ stuvanti //
Taittirīyabrāhmaṇa
TB, 2, 2, 6, 1.3 daśame 'han sarparājñiyā ṛgbhiḥ stuvanti /
TB, 2, 2, 6, 2.9 yat sarparājñiyā ṛgbhiḥ stuvanti /
Taittirīyasaṃhitā
TS, 1, 5, 4, 6.1 sarparājñiyā ṛgbhir gārhapatyam ādadhāti //
TS, 1, 5, 4, 11.1 yat sarparājñiyā ṛgbhir gārhapatyam ādadhāti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 2, 1, 4, 29.3 tasmāt sarparājñyā ṛgbhir upatiṣṭhate //
ŚBM, 2, 1, 4, 30.1 tad āhur na sarparājñyā ṛgbhir upatiṣṭheteti /
ŚBM, 2, 1, 4, 30.2 iyaṃ vai pṛthivī sarparājñī /
ŚBM, 2, 1, 4, 30.4 tasmān na sarparājñyā ṛgbhir upatiṣṭheteti //
ŚBM, 4, 6, 9, 17.1 sarparājñyā ṛkṣu stuvate /
ŚBM, 4, 6, 9, 17.2 iyaṃ vai pṛthivī sarparājñī /