Occurrences

Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā

Suśrutasaṃhitā
Su, Ka., 6, 22.2 gugguluṃ kuṅkumaṃ bimbīṃ sarpākṣīṃ gandhanākulīm //
Su, Ka., 8, 117.1 tatrailāvakrasarpākṣīgandhanākulicandanaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 205.1 sūkṣmapattrā sarpagandhā sarpākṣī raktapuṣpikā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 202.2 gandhanākulikāyāṃ tu sarpākṣī viṣamardinī //
Rasaprakāśasudhākara
RPSudh, 9, 18.2 sarpākṣī haṃsapādī ca vanakuṣmāṇḍavallikā //
Rasaratnasamuccaya
RRS, 11, 41.1 piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā /
RRS, 11, 53.1 sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā /
Rasaratnākara
RRĀ, R.kh., 2, 17.1 kanyā caṇḍālinīkandaṃ sarpākṣī sarapuṅkhikā /
RRĀ, R.kh., 2, 26.2 dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //
RRĀ, R.kh., 3, 34.1 sarpākṣī kṣīriṇī vandhyā matsyākṣī śarapuṅkhikā /
RRĀ, R.kh., 7, 51.1 tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ /
RRĀ, R.kh., 10, 52.2 rajanī meghanādā vā sarpākṣī vā ghṛtānvitā //
RRĀ, Ras.kh., 2, 122.2 śarapuṅkhā meṣaśṛṅgī sarpākṣīkaṭutumbikā //
RRĀ, Ras.kh., 4, 18.2 samūlapattrāṃ sarpākṣīṃ sārdrāṃ piṣṭvā ca gandhakam //
RRĀ, Ras.kh., 4, 69.2 taccūrṇaṃ vākucīvahnisarpākṣībhṛṅgarāṭsamam //
RRĀ, Ras.kh., 4, 71.2 devadālyāśca sarpākṣyāḥ palaikaṃ vā śivāmbunā //
RRĀ, Ras.kh., 4, 109.2 kākamācī bhṛṅgarājaḥ sarpākṣī sahadevikā //
RRĀ, Ras.kh., 5, 2.2 viṣṇukrāntā meghanādā sarpākṣī munimuṇḍikā //
RRĀ, V.kh., 3, 6.2 kākajaṅghā śikhiśikhā sarpākṣī nāgavallikā //
RRĀ, V.kh., 9, 126.2 uccaṭā mīnanayanā sarpākṣī raktacitrakam //
RRĀ, V.kh., 11, 5.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
RRĀ, V.kh., 11, 15.1 kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /
RRĀ, V.kh., 12, 54.1 vandhyākarkoṭakī mūṣā sarpākṣī śaṅkhapuṣpikā /
Rasendracintāmaṇi
RCint, 3, 16.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
RCint, 3, 35.1 sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /
RCint, 7, 43.2 sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //
Rasendracūḍāmaṇi
RCūM, 7, 6.2 vārāhī bṛhatī mūrvā sarpākṣī sadacitrikā //
RCūM, 8, 1.1 sarpākṣī vandhyakarkoṭī jalabimbī ca jambukī /
Rasendrasārasaṃgraha
RSS, 1, 89.1 sarpākṣī vanyakarkoṭī kañcukī yamaciñcikā /
RSS, 1, 94.2 sarpākṣī śarapuṅkhā kanyā cāṇḍālinīkandam //
Rasādhyāya
RAdhy, 1, 93.2 sarpākṣī meghanādā ca matsyākṣī mṛgabhojanī //
RAdhy, 1, 97.2 sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā //
Rasārṇava
RArṇ, 5, 2.2 sarpākṣī vahnikarkoṭī kañcukī jalabindujā /
RArṇ, 10, 57.2 karkoṭīkañcukībimbīsarpākṣyambujasaṃyutam //
RArṇ, 11, 189.1 punarnavāmeṣaśṛṅgīsarpākṣīkalkasaṃyutam /
RArṇ, 16, 16.1 uccaṭāmīnanayanāsarpākṣīraktacitrakaiḥ /
Rājanighaṇṭu
RājNigh, Mūl., 94.2 sarpākṣī phaṇihantrī ca nakulāḍhyāhibhuk ca sā //
Ānandakanda
ĀK, 1, 4, 14.1 sarpākṣīṃ girikarṇīṃ ca muṇḍīṃ ca sahadevikām /
ĀK, 1, 4, 30.2 kṣīrakandaṃ sūraṇaṃ ca sarpākṣī kākamācikā //
ĀK, 1, 4, 58.2 yavaciñcā kṣīrakandaṃ sarpākṣī paṭu bhṛṅgarāṭ //
ĀK, 1, 4, 156.1 sarpākṣī cāgnidhamanī śaṅkhapuṣpīndravāruṇī /
ĀK, 1, 7, 171.1 ekavīrā kokilākṣī sarpākṣī tulasī vacā /
ĀK, 1, 14, 40.2 vacāṃ vā devadālīṃ vā sarpākṣīṃ vātha sārbuṇīm //
ĀK, 1, 15, 87.2 bhṛṅgarāḍ vākucī vahniḥ sarpākṣī devadālikam //
ĀK, 1, 15, 89.2 śivāmbunā devadālīṃ sasarpākṣīpalaṃ pibet //
ĀK, 1, 16, 22.1 sarpākṣī kākamācī ca sahadevī ca bhṛṅgarāṭ /
ĀK, 1, 16, 53.1 sarpākṣī ca dravairāsāṃ dinamekaṃ vimardayet /
ĀK, 1, 23, 59.2 ekāhaṃ taṃ punarmardyaṃ sarpākṣībhṛṅgarāḍapi //
ĀK, 2, 1, 60.2 tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 5.0 yavatiktā sarpākṣī //
Bhāvaprakāśa
BhPr, 7, 3, 147.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
BhPr, 7, 3, 168.2 sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 6.0 yavatiktā sarpākṣī //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 69.2, 3.2 sarpākṣīciñcikākanyābhṛṅgārakanakāmbubhiḥ /
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 4.0 auṣadhaistryūṣaṇādibhiḥ sarpākṣyādibhiśca //
RRSṬīkā zu RRS, 8, 62.2, 7.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
RRSṬīkā zu RRS, 8, 70.2, 4.0 mūlāni sarpākṣyādimūlikāḥ //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
Rasasaṃketakalikā
RSK, 3, 6.1 rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām /
RSK, 4, 93.1 sūtaṃ gandhaṃ samaṃ kṛtvā sarpākṣīrasamarditam /