Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
Atharvaprāyaścittāni
AVPr, 4, 1, 26.0 puroḍāśe duḥśrite sarpiṣy annaṃ catuḥśarāvam odanaṃ brāhmaṇebhyo dadyāt //
Atharvaveda (Paippalāda)
AVP, 5, 15, 1.1 pīyūṣasya kṣīrasya sarpiṣo 'nnasyāgraṃ saṃ bharāma etat /
AVP, 5, 28, 5.1 yan no agraṃ haviṣa ājagāmānnasya pātram uta sarpiṣo vā /
Atharvaveda (Śaunaka)
AVŚ, 1, 15, 4.1 ye sarpiṣaḥ saṃsravanti kṣīrasya codakasya ca /
AVŚ, 9, 6, 41.1 sa ya evaṃ vidvānt sarpir upasicyopaharati /
AVŚ, 10, 9, 12.2 tebhyas tvaṃ dhukṣva sarvadā kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 13.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 14.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 15.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 16.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 17.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 18.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 19.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 20.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 21.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 22.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 23.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 24.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 12, 2, 31.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃspṛśantām /
AVŚ, 12, 3, 45.2 āsiñca sarpir ghṛtavat samaṅgdhy eṣa bhāgo aṅgiraso no atra //
AVŚ, 18, 3, 57.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ spṛśantām /
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 39.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 1, 12, 14.0 paryuṣitaṃ śākayūṣamāṃsasarpiḥśṛtadhānāguḍadadhimadhusaktuvarjam //
BaudhDhS, 1, 14, 17.1 evaṃ tailasarpiṣī ucchiṣṭasamanvārabdhe udake 'vadhāyopayojayet //
BaudhDhS, 2, 2, 30.1 pātakavarjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣāvasicya kṛṣṇais tilair avakīryānūcānāya dadyāt //
BaudhDhS, 3, 1, 23.1 tad yathā sarpirmiśraṃ dadhimiśram akṣāralavaṇam apiśitam aparyuṣitam //
BaudhDhS, 4, 5, 10.1 tryahaṃ tryahaṃ pibed uṣṇaṃ payaḥ sarpiḥ kuśodakam /
BaudhDhS, 4, 5, 11.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 4, 5, 25.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 4, 7, 9.1 bhojayitvā dvijān ante pāyasena sasarpiṣā /
BaudhDhS, 4, 8, 16.1 daśavāraṃ tathā homaḥ sarpiṣā savanatrayam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 22.1 atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 9.0 sarpirāsecanaṃ kṛtvā prabhūtam ājyam ānīya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 21, 4.1 purastād agner etāni nidhāya trīn odanān uddhṛtya sarpiṣopasicyopanidadhāty udaśarāvaṃ caturtham //
BhārGS, 2, 17, 1.1 upasthite 'nne odanasya māṃsānām iti samavadāya sarpirmiśrasya juhoty ekāṣṭakāṃ paśyata dohamānāmannaṃ māṃsavad ghṛtavat svadhāvat /
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 7.1 dakṣiṇāgnau jīvataṇḍulam iva śrapayitvotpūtena navanītenābhighārayaty anutpūtena vā sarpiṣā //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
Chāndogyopaniṣad
ChU, 4, 15, 1.3 tad yady apy asmin sarpir vodakaṃ vā siñcati vartmanī eva gacchati //
ChU, 6, 6, 1.2 tat sarpir bhavati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 9.0 sarpirmadhubhyām ṛtvijo bhojayed ahīneṣvanyatareṇa vā //
DrāhŚS, 9, 2, 10.0 sarpiṣaiva tṛtīyasavane satreṣu //
Gautamadharmasūtra
GautDhS, 2, 4, 20.1 paśuvan madhusarpiṣoḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
GobhGS, 1, 7, 20.0 sarpis tailaṃ dadhi payo yavāgūm vā //
GobhGS, 2, 7, 20.0 tathaiva medhājananaṃ sarpiḥ prāśayet //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 2, 14, 6.1 apūpasyānnasyeti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 9.1 upasthite 'nna odanasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 10.1 hutvānnasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 16, 4.1 darvyām upastīryaiteṣām evānnānāṃ samavadāya sarpirmiśrasya juhoti /
Jaiminīyabrāhmaṇa
JB, 1, 46, 22.0 ādadīran yajñapātrāṇi sarpir apo dārūṇy anustaraṇīṃ kṣuraṃ nakhanikṛntanam //
JB, 1, 48, 6.0 athainaṃ sarpiṣābhyutpūrayanti //
JB, 1, 48, 7.0 yajñapātreṣu sarpir āsiñcanti //
JB, 1, 167, 16.0 atho sarpiṣo 'kṣyor ādadhīta cakṣuṣa āpyāyanāya //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
Jaiminīyaśrautasūtra
JaimŚS, 20, 8.0 atho sarpiṣo 'kṣṇor ādadhīta cakṣuṣa āpyāyanāya //
Kauśikasūtra
KauśS, 2, 1, 10.0 dhānāḥ sarpirmiśrāḥ sarvahutāḥ //
KauśS, 4, 1, 8.0 sarpiṣālimpati //
KauśS, 4, 2, 1.0 jarāyuja iti medo madhu sarpis tailaṃ pāyayati //
KauśS, 4, 4, 4.0 haridrāṃ sarpiṣi pāyayati //
KauśS, 4, 11, 8.0 śamīm aśvattha iti mantrokte 'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva //
KauśS, 8, 3, 17.1 ghṛtena gātrā siñca sarpir iti sarpiṣā viṣyandayati //
KauśS, 8, 3, 17.1 ghṛtena gātrā siñca sarpir iti sarpiṣā viṣyandayati //
KauśS, 9, 4, 11.1 piñjūlīr āñjanaṃ sarpiṣi paryasyemā nārīr iti strībhyaḥ prayacchati //
KauśS, 9, 5, 3.1 homyaiḥ samidbhiḥ payasā sthālīpākena sarpiṣā /
KauśS, 10, 3, 18.0 tasyopari madhyamapalāśe sarpiṣi catvāri dūrvāgrāṇi //
KauśS, 11, 7, 2.0 ye ca jīvā ye te pūrve parāgatā iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti //
KauśS, 11, 9, 14.1 piñjūlīr āñjanaṃ sarpiṣi paryasyāddhvaṃ pitara iti nyasyati //
KauśS, 13, 1, 39.0 sarpiṣi taile madhuni ca viṣyande //
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ vā madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
Khādiragṛhyasūtra
KhādGS, 2, 2, 35.0 sarpiśca medhāṃ ta iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 12.0 āsecane madhye kṛtvā sarpir āsiñcaty ājyārtham //
Kāṭhakagṛhyasūtra
KāṭhGS, 6, 2.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣaḥ paraṃ tryaham //
KāṭhGS, 6, 4.1 yavāgūṃ yāvakaṃ śākaṃ payaḥ sarpiḥ kuśodakam /
KāṭhGS, 7, 3.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Kāṭhakasaṃhitā
KS, 19, 10, 38.0 drvannas sarpirāsutir iti kṛmukam ullikhitaṃ ghṛtenāktvāvadadhāti //
KS, 21, 6, 31.0 gavīdhukāsaktubhir vā jartilair vā kusayasarpiṣā vā mṛgakṣīreṇa vā juhoti //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 4, 13.1 yan navam ait tan navanītam abhavad yad asarpat tat sarpiḥ /
MS, 2, 3, 5, 39.0 yad asarpat tat sarpiḥ //
MS, 2, 7, 7, 4.1 drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ /
MS, 2, 13, 8, 6.13 ājuhvānasya sarpiṣaḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
SVidhB, 3, 1, 10.1 vrīhiyavau sarpirmadhumiśrāv āsye 'vadhāya sa pūrvyo mahonām ity etan manasānudrutyānte svāhākāreṇa nigiret /
Taittirīyasaṃhitā
TS, 2, 2, 12, 24.1 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 15, 5.0 vacā pathyā hiraṇyaṃ madhu sarpiriti medhājananāni bhavanti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
Vasiṣṭhadharmasūtra
VasDhS, 21, 1.1 śūdraś ced brāhmaṇīm abhigacched vīraṇair veṣṭayitvā śūdram agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ kṛṣṇakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 27, 13.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
VasDhS, 28, 22.1 kṛṣṇājine tilān kṛtvā hiraṇyaṃ madhusarpiṣī /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 70.1 drvanna sarpirāsutiḥ pratno hotā vareṇyaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 14.0 darbhamayaṃ vāsaḥ patnī paridhatte tārpyaṃ yajamānaḥ kṣaumaṃ yūṣe sarpiṣi vā paryastam //
VārŚS, 3, 4, 2, 4.1 sakalātho jānā kusumasarpiḥ payoguḍān mṛṣṭaśāntikaraṇāni pṛthukāni madhvāpam iti khādiraiḥ sruvaiḥ pratyannaṃ juhuyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 23.0 sarpir vā prāśya //
ĀpDhS, 1, 17, 16.0 tailasarpiṣī tūpayojayed udake 'vadhāya //
ĀpDhS, 2, 7, 4.0 payaupasecanam annam agniṣṭomasaṃmitaṃ sarpiṣokthyasaṃmitaṃ madhunātirātrasaṃmitaṃ māṃsena dvādaśāhasaṃmitam udakena prajāvṛddhir āyuṣaś ca //
ĀpDhS, 2, 19, 18.0 sarpir māṃsam iti prathamaḥ kalpaḥ //
ĀpDhS, 2, 19, 20.0 maghāsu cādhikaṃ śrāddhakalpena sarpir brāhmaṇān bhojayet //
Āpastambaśrautasūtra
ĀpŚS, 16, 9, 6.1 drvannaḥ sarpirāsutir iti tasyāṃ krumukam ullikhitaṃ ghṛtenāktvāvadadhāti muñjāṃś ca //
ĀpŚS, 18, 4, 1.0 prāṅ māhendrāt kṛtvā naivāre sarpir ānīya cātvāle 'vadadhāti //
ĀpŚS, 20, 2, 5.1 pātryāṃ rājataṃ rukmaṃ nidhāya tasmin brahmaudanam uddhṛtya prabhūtena sarpiṣopasicya sauvarṇaṃ rukmam upariṣṭāt kṛtvā karṣann anucchindaṃś caturbhya ārṣeyebhyo mahartvigbhya upohati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 1.1 kumāram jātaṃ purānyair ālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhuno ghṛtasya vedaṃ savitrā prasūtam maghonām /
ĀśvGS, 1, 24, 6.1 sarpir vā madhvalābhe //
ĀśvGS, 2, 1, 3.0 akṣatadhānāḥ kṛtvā sarpiṣārdhā anakti //
ĀśvGS, 4, 1, 18.0 dadhanyatra sarpir ānayanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 5.1 tasya sarpirāsecanaṃ kṛtvā sarpir āsicyāśvatthīs tisraḥ samidho ghṛtenānvajya samidvatībhir ghṛtavatībhir ṛgbhir abhyādadhati śamīgarbham etad āpnuma iti vadantaḥ /
ŚBM, 2, 1, 4, 5.1 tasya sarpirāsecanaṃ kṛtvā sarpir āsicyāśvatthīs tisraḥ samidho ghṛtenānvajya samidvatībhir ghṛtavatībhir ṛgbhir abhyādadhati śamīgarbham etad āpnuma iti vadantaḥ /
ŚBM, 3, 8, 4, 7.2 dvayaṃ vā idaṃ sarpiścaiva dadhi ca dvandvaṃ vai mithunam prajananam mithunam evaitat prajananaṃ kriyate //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 3.0 atha rathākṣasyopāñjanaṃ patnī kurute 'kṣann amīmadantety etayā sarpiṣā //
ŚāṅkhGS, 1, 24, 3.0 sarpirmadhunī dadhyudake ca saṃninīya vrīhiyavau vā saṃnighṛṣya triḥ prāśayej jātarūpeṇa //
ŚāṅkhGS, 4, 15, 3.0 gṛhyam agniṃ bāhyata upasamādhāya lājān akṣatasaktūṃś ca sarpiṣā saṃninīya juhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 3.0 hastivarcasam ity etābhiḥ pratyṛcam aṣṭābhiḥ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 7.0 ata evottaraṃ ṣoḍaśabhir bailvaṃ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
Ṛgveda
ṚV, 1, 127, 1.3 ghṛtasya vibhrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ //
ṚV, 2, 7, 6.1 drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ /
ṚV, 5, 6, 9.1 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani /
ṚV, 5, 7, 9.1 ā yas te sarpirāsute 'gne śam asti dhāyase /
ṚV, 5, 21, 2.2 srucas tvā yanty ānuṣak sujāta sarpirāsute //
ṚV, 8, 29, 9.1 sado dvā cakrāte upamā divi samrājā sarpirāsutī //
ṚV, 8, 74, 2.1 yaṃ janāso haviṣmanto mitraṃ na sarpirāsutim /
ṚV, 9, 67, 32.2 tasmai sarasvatī duhe kṣīraṃ sarpir madhūdakam //
ṚV, 10, 18, 7.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ viśantu /
ṚV, 10, 27, 18.2 ayam me devaḥ savitā tad āha drvanna id vanavat sarpirannaḥ //
ṚV, 10, 69, 2.2 ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ //
Ṛgvedakhilāni
ṚVKh, 2, 14, 2.1 ajagaro nāma sarpaḥ sarpiraviṣo mahān /
ṚVKh, 2, 14, 3.1 sarpaḥ sarpo ajagaraḥ sarpiraviṣo mahān /
ṚVKh, 3, 10, 22.2 pitṝṃs tasyopatiṣṭheta kṣīraṃ sarpir madhūdakaṃ //
ṚVKh, 3, 10, 26.2 ṛṣīṃs tasyopatiṣṭheta kṣīraṃ sarpir madhūdakam //
Ṛgvidhāna
ṚgVidh, 1, 7, 4.1 gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥkuśodakam /
Arthaśāstra
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
ArthaŚ, 2, 15, 13.1 sarpistailavasāmajjānaḥ snehāḥ //
ArthaŚ, 2, 15, 43.1 taṇḍulānāṃ prasthaḥ caturbhāgaḥ sūpaḥ sūpaṣoḍaśo lavaṇasyāṃśaḥ caturbhāgaḥ sarpiṣastailasya vaikam āryabhaktaṃ puṃsaḥ //
ArthaŚ, 14, 2, 1.1 śirīṣodumbaraśamīcūrṇaṃ sarpiṣā saṃhṛtyārdhamāsikaḥ kṣudyogaḥ //
Avadānaśataka
AvŚat, 3, 4.1 so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ /
AvŚat, 6, 3.3 so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiś cottaptottaptair upakaraṇaviśeṣaiḥ /
Carakasaṃhitā
Ca, Sū., 1, 86.2 sarpistailaṃ vasā majjā sneho diṣṭaścaturvidhaḥ //
Ca, Sū., 5, 12.2 āntarīkṣaṃ payaḥ sarpirjāṅgalaṃ madhu cābhyaset //
Ca, Sū., 5, 39.2 tatreṣṭaṃ sarpiṣaḥ pānaṃ nāvanāñjanatarpaṇam //
Ca, Sū., 6, 44.1 tiktasya sarpiṣaḥ pānaṃ vireko raktamokṣaṇam /
Ca, Sū., 7, 7.1 svedāvagāhanābhyaṅgān sarpiṣaścāvapīḍakam /
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 13, 13.1 sarpistailaṃ vasā majjā sarvasnehottamā matāḥ /
Ca, Sū., 13, 13.2 eṣu caivottamaṃ sarpiḥ saṃskārasyānuvartanāt //
Ca, Sū., 13, 18.1 sarpiḥ śaradi pātavyaṃ vasā majjā ca mādhave /
Ca, Sū., 13, 43.2 pibeyuḥ sarpirārtāśca dāhaśastraviṣāgnibhiḥ //
Ca, Sū., 13, 66.2 pāyasaṃ kṛśarāṃ sarpiḥ kāśmaryatriphalārasam //
Ca, Sū., 13, 74.1 na sarpiḥ kevalaṃ pitte sāme viśeṣataḥ /
Ca, Sū., 13, 90.1 sarpistailavasāmajjātaṇḍulaprasṛtaiḥ śṛtā /
Ca, Sū., 13, 95.1 tailamajjavasāsarpirbadaratriphalārasaiḥ /
Ca, Sū., 16, 24.1 atiyogānubaddhānāṃ sarpiḥpānaṃ praśasyate /
Ca, Sū., 17, 75.2 sarpirvarṇaṃ madhurasaṃ lājagandhi prajāyate //
Ca, Sū., 21, 30.2 saṃskṛtāni ca māṃsāni dadhi sarpiḥ payāṃsi ca //
Ca, Sū., 22, 28.2 śarkarākṣīrasarpīṃṣi sarveṣāṃ viddhi bṛṃhaṇam //
Ca, Sū., 23, 37.1 phāṇitaṃ saktavaḥ sarpirdadhimaṇḍo 'mlakāñjikam /
Ca, Sū., 24, 55.1 aṣṭāviṃśatyauṣadhasya tathā tiktasya sarpiṣaḥ /
Ca, Sū., 24, 57.2 rasāyanānāṃ kaumbhasya sarpiṣo vā praśasyate //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 47.1 yathā payo yathā sarpir yathā vā cavyacitrakau /
Ca, Sū., 26, 84.6 tadeva nikucaṃ pakvaṃ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṃ vairodhikatvāt /
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Sū., 26, 90.2 madhusarpiḥ samadhṛtaṃ mātrayā tadvirudhyate //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 28, 27.2 vastayaḥ kṣīrasarpīṃṣi tiktakopahitāni ca //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 1, 40.2 yathā sarpirataḥ sarpiḥ sarvasnehottamaṃ matam //
Ca, Nid., 1, 40.2 yathā sarpirataḥ sarpiḥ sarvasnehottamaṃ matam //
Ca, Vim., 1, 13.3 tailasarpirmadhūni vātapittaśleṣmapraśamanārthāni dravyāṇi bhavanti //
Ca, Vim., 1, 14.2 sarpiḥ khalvevameva pittaṃ jayati mādhuryācchaityānmandatvācca pittaṃ hy amadhuram uṣṇaṃ tīkṣṇaṃ ca /
Ca, Vim., 1, 22.5 saṃyogaḥ punar dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ sa viśeṣamārabhate yaṃ punar naikaikaśo dravyāṇyārabhante tad yathā madhusarpiṣoḥ madhumatsyapayasāṃ ca saṃyogaḥ /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 150.6 jaṅgamātmakastu vasā majjā sarpiriti /
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 9.2 prātaśca śāliyavānnavikārān dadhimadhusarpirbhiḥ payobhirvā saṃmṛjya bhuñjīta tathā sāyam avadātaśaraṇaśayanāsanapānavasanabhūṣaṇā ca syāt /
Ca, Śār., 8, 10.4 tatra praṇīyodapātraṃ pavitrapūtamupasaṃskṛtya sarpirājyārthaṃ yathoktavarṇān ājāneyādīn samantataḥ sthāpayet //
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 43.3 tato'syānantaraṃ saindhavopahitena sarpiṣā kāryaṃ pracchardanam //
Ca, Śār., 8, 45.2 tatrāvidāhibhir vātapittapraśamanairabhyaṅgotsādanapariṣekaiḥ sarpirbhiścopakrameta gurulāghavamabhisamīkṣya //
Ca, Śār., 8, 46.2 tadyathā madhusarpiṣī mantropamantrite yathāmnāyaṃ prathamaṃ prāśituṃ dadyāt /
Ca, Śār., 8, 48.1 sūtikāṃ tu khalu bubhukṣitāṃ viditvā snehaṃ pāyayeta paramayā śaktyā sarpistailaṃ vasāṃ majjānaṃ vā sātmyībhāvam abhisamīkṣya pippalīpippalīmūlacavyacitrakaśṛṅgaveracūrṇasahitam /
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Ca, Indr., 12, 33.1 praveśe pūrṇakumbhāgnimṛdbījaphalasarpiṣām /
Ca, Cik., 1, 27.1 trirātraṃ yāvakaṃ dadyāt pañcāhaṃ vāpi sarpiṣā /
Ca, Cik., 1, 50.2 tailasya hy āḍhakaṃ tatra dadyāt trīṇi ca sarpiṣaḥ //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 66.2 taccāmalakamuddhṛtya niṣkulaṃ tailasarpiṣoḥ //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 13.2 pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣāntar mukham abhyajya /
Ca, Cik., 2, 13.5 jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ /
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 3, 165.1 paripakveṣu doṣeṣu sarpiṣpānaṃ yathāmṛtam /
Ca, Cik., 3, 166.1 na sarpiḥ pāyayedvaidyaḥ kaṣāyaistamupācaret /
Ca, Cik., 3, 216.2 rūkṣasya ye na śāmyanti sarpisteṣāṃ bhiṣagjitam //
Ca, Cik., 3, 218.1 kaṣāyāḥ sarva evaite sarpiṣā saha yojitāḥ /
Ca, Cik., 3, 226.1 ghṛtaṃ payaśca tat siddhaṃ sarpirjvaraharaṃ param /
Ca, Cik., 3, 231.1 lihyādvā traivṛtaṃ cūrṇaṃ saṃyuktaṃ madhusarpiṣā /
Ca, Cik., 3, 242.2 kṣīrāvaśeṣaṃ niryūhaṃ saṃyuktaṃ madhusarpiṣā //
Ca, Cik., 3, 246.2 kalkaḥ sarpirguḍaḥ kṣaudraṃ jvaraghno bastiruttamaḥ //
Ca, Cik., 3, 249.1 īṣatsalavaṇaṃ yuktyā nirūhaṃ madhusarpiṣā /
Ca, Cik., 3, 251.1 piṣṭvā kṣīraṃ jalaṃ sarpistailaṃ ca vipacedbhiṣak /
Ca, Cik., 3, 257.1 sahasradhautaṃ sarpirvā tailaṃ vā candanādikam /
Ca, Cik., 3, 288.2 raktāvasecanaiḥ śīghraṃ sarpiṣpānaiśca taṃ jayet //
Ca, Cik., 3, 291.1 tatrādau sarpiṣaḥ pānaṃ kaphapittottaro na cet /
Ca, Cik., 3, 293.2 vātapradhānaṃ sarpirbhirbastibhiḥ sānuvāsanaiḥ //
Ca, Cik., 3, 294.2 virecanena payasā sarpiṣā saṃskṛtena ca //
Ca, Cik., 3, 298.2 pibedvā ṣaṭpalaṃ sarpirabhayāṃ vā prayojayet //
Ca, Cik., 3, 300.2 sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ //
Ca, Cik., 3, 303.2 pippalyāstriphalāyāśca dadhnastakrasya sarpiṣaḥ //
Ca, Cik., 3, 306.1 purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā /
Ca, Cik., 3, 308.1 sarṣapāḥ sayavāḥ sarpirdhūpanaṃ jvaranāśanam /
Ca, Cik., 3, 318.2 abhighātajvaro naśyet pānābhyaṅgena sarpiṣaḥ //
Ca, Cik., 4, 40.2 svinnaṃ vā sarpiṣā bhṛṣṭaṃ yūṣavadvā vipācitam //
Ca, Cik., 4, 69.2 yuktaṃ vā madhusarpirbhyāṃ lihyād go'śvaśakṛdrasam //
Ca, Cik., 4, 84.2 sajīvakaṃ sarṣabhakaṃ sasarpiḥ payaḥ prayojyaṃ sitayā śṛtaṃ vā //
Ca, Cik., 4, 87.2 kaṣāyayogairathavā vipakvametaiḥ pibet sarpiratisrave ca //
Ca, Cik., 4, 90.2 sarpīṃṣi pittajvaranāśanāni sarvāṇi śastāni ca raktapitte //
Ca, Cik., 4, 92.2 sarpirguḍā ye ca hitāḥ kṣatebhyaste raktapittaṃ śamayanti sadyaḥ //
Ca, Cik., 4, 93.2 yuktasya yuktyā madhusarpiṣośca kṣārasya caivotpalanālajasya //
Ca, Cik., 5, 33.2 rūkṣoṣṇena tu sambhūte sarpiḥ praśamanaṃ param //
Ca, Cik., 5, 35.2 bhiṣagagnibalāpekṣī sarpiṣā tailvakena vā //
Ca, Cik., 5, 38.2 samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ //
Ca, Cik., 5, 47.2 ata ūrdhvaṃ hitaṃ pānaṃ sarpiṣaḥ saviśodhanam //
Ca, Cik., 5, 48.1 śuddhasya tiktaṃ sakṣaudraṃ prayoge sarpiriṣyate /
Ca, Cik., 5, 60.2 laṅghanollekhanaiḥ svedaiḥ sarpiḥpānairvirecanaiḥ //
Ca, Cik., 5, 67.3 ṣaṭpalaṃ vā pibet sarpiryaduktaṃ rājayakṣmaṇi //
Ca, Cik., 5, 70.2 śūlānāhaharaṃ sarpirdadhnā cānilagulminām //
Ca, Cik., 5, 110.3 śālayo madirā sarpirvātagulmabhiṣagjitam //
Ca, Cik., 5, 114.2 vairecanikasiddhena sarpiṣā tiktakena vā //
Ca, Cik., 5, 116.2 śṛtāccheṣaṃ ghṛtasamaṃ sarpiṣaśca catuṣpalam //
Ca, Cik., 5, 122.3 pathyāpādaṃ pibetsarpistatsiddhaṃ pittagulmanut //
Ca, Cik., 5, 131.1 dāhapraśamano 'bhyaṅgaḥ sarpiṣā pittagulminām /
Ca, Cik., 5, 148.1 kṣīraprasthaṃ ca tat sarpir hanti gulmaṃ kaphātmakam /
Ca, Cik., 5, 150.1 sarpireraṇḍajaṃ tailaṃ kṣīraṃ caikatra sādhayet /
Ca, Cik., 5, 153.2 kārṣikaṃ madhusarpirbhyāṃ līḍhvā sādhu virecyate //
Ca, Cik., 5, 166.2 takreṇa tailasarpirbhyāṃ vyañjanānyupakalpayet //
Ca, Cik., 5, 173.1 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ /
Ca, Cik., 5, 177.1 raktapittaharaṃ kṣāraṃ lehayenmadhusarpiṣā /
Ca, Cik., 5, 181.2 surāṃ samaṇḍāṃ pūrvaṃ ca pānamamlasya sarpiṣaḥ //
Ca, Cik., 5, 182.1 prayojayeduttaraṃ vā jīvanīyena sarpiṣā /
Ca, Cik., 5, 183.2 snehaḥ svedaḥ sarpirbastiścūrṇāni bṛṃhaṇaṃ guḍikāḥ /
Ca, Cik., 5, 184.1 sarpiḥ satiktasiddhaṃ kṣīraṃ prasraṃsanaṃ nirūhāśca /
Ca, Cik., 5, 186.2 sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 19.2 saṃvatsarātyaye tasya prayogo madhusarpiṣā //
Ca, Cik., 1, 3, 25.1 eṣāṃ triyavakān bhāgān hemasarpirviṣair vinā /
Ca, Cik., 1, 3, 26.1 sarpiṣaśca palaṃ dadyāttadaikadhyaṃ prayojayet /
Ca, Cik., 1, 3, 32.1 pañcāṣṭau sapta daśa vā pippalīrmadhusarpiṣā /
Ca, Cik., 1, 3, 37.1 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā /
Ca, Cik., 1, 3, 41.2 bhuktvā tu madhusarpirbhyāṃ catvāryāmalakāni ca //
Ca, Cik., 1, 3, 45.1 madhukena tugākṣīryā pippalyā kṣaudrasarpiṣā /
Ca, Cik., 1, 3, 46.1 sarvalauhaiḥ suvarṇena vacayā madhusarpiṣā /
Ca, Cik., 1, 4, 18.1 dve pātre tilatailasya dve ca gavyasya sarpiṣaḥ /
Ca, Cik., 1, 4, 23.2 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā //
Ca, Cik., 2, 1, 29.1 sarpiṣaś cāḍhakaṃ dadyāt kṣīradroṇaṃ ca tadbhiṣak /
Ca, Cik., 2, 1, 36.1 dattvā mṛdvagninā sādhyaṃ siddhaṃ sarpirnidhāpayet /
Ca, Cik., 2, 1, 39.1 godhūmacūrṇaṣaṣṭhāni sarpiṣy utkārikāṃ pacet /
Ca, Cik., 2, 1, 42.2 bharjayettaṃ rasaṃ pūtaṃ phalāmlaṃ navasarpiṣi //
Ca, Cik., 2, 1, 45.1 navasarpiṣi saṃtaptān phalāmlān kārayed rasān /
Ca, Cik., 2, 1, 48.0 niḥsrāvya matsyāṇḍarasaṃ bhṛṣṭaṃ sarpiṣi bhakṣayet //
Ca, Cik., 2, 2, 8.2 guṭikā badaraistulyāstāś ca sarpiṣi bharjayet //
Ca, Cik., 2, 2, 11.1 gavyaṃ sarpir varāhasya kuliṅgasya vasāmapi /
Ca, Cik., 2, 2, 16.1 śarkarāyāstugākṣīryāḥ sarpiṣo 'bhinavasya ca /
Ca, Cik., 2, 2, 22.1 śṛṅgāṭakaṃ vidārīṃ ca navaṃ sarpiḥ payo jalam /
Ca, Cik., 2, 2, 28.1 tapte sarpiṣi nakrāṇḍaṃ tāmracūḍāṇḍamiśritam /
Ca, Cik., 2, 2, 28.2 yuktaṃ ṣaṣṭikacūrṇena sarpiṣābhinavena ca //
Ca, Cik., 2, 3, 5.2 śarkarākṣaudrasarpirbhiryuktaṃ tadvṛṣyamuttamam //
Ca, Cik., 2, 3, 9.2 vivarjayet payaḥśeṣaṃ tatpūtaṃ kṣaudrasarpiṣā //
Ca, Cik., 2, 3, 12.1 triṃśat supiṣṭāḥ pippalyaḥ prakuñce tailasarpiṣoḥ /
Ca, Cik., 2, 3, 13.1 pītvā yathābalaṃ cordhvaṃ ṣaṣṭikaṃ kṣīrasarpiṣā /
Ca, Cik., 2, 3, 17.1 sarpiṣaḥ kuḍavaścaikastat sarvaṃ kṣīramarditam /
Ca, Cik., 2, 4, 11.2 kolavadgulikāḥ kṛtvā tapte sarpiṣi vartayet //
Ca, Cik., 2, 4, 17.2 tapte sarpiṣi yaḥ khādetsa gacchet strīṣu na kṣayam //
Ca, Cik., 2, 4, 25.1 śarkarāyāstulaikā syādekā gavyasya sarpiṣaḥ /
Ca, Cik., 2, 4, 33.1 sitopalāpalaśataṃ tadardhaṃ navasarpiṣaḥ /
Ca, Cik., 2, 4, 46.1 rasa ikṣau yathā dadhni sarpistailaṃ tile yathā /
Lalitavistara
LalVis, 5, 8.1 ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma /
LalVis, 12, 105.2 viśuddhasattvau tadubhau samāgatau sameti sarpir yatha sarpimaṇḍe //
Mahābhārata
MBh, 1, 132, 10.1 sarpiṣā ca satailena lākṣayā cāpyanalpayā /
MBh, 1, 134, 13.3 jighran somya vasāgandhaṃ sarpir jatuvimiśritam //
MBh, 1, 148, 5.14 sarpiṣā ca samāyuktaṃ vyañjanaiśca vibhūṣitam /
MBh, 1, 148, 5.17 sarpiḥkumbhāṃśca vividhān anyāṃśca vividhān bahūn /
MBh, 2, 5, 106.3 dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī //
MBh, 4, 27, 18.2 payāṃsi dadhisarpīṃṣi rasavanti hitāni ca //
MBh, 5, 26, 5.2 kāmārthalābhena tathaiva bhūyo na tṛpyate sarpiṣevāgnir iddhaḥ /
MBh, 5, 40, 9.1 ajokṣā candanaṃ vīṇā ādarśo madhusarpiṣī /
MBh, 5, 149, 79.1 jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ /
MBh, 5, 152, 7.2 sakuṭhārāḥ sakuddālāḥ satailakṣaumasarpiṣaḥ //
MBh, 6, 15, 70.2 tvaṃ siñcan sarpiṣevāgnim uddīpayasi saṃjaya //
MBh, 7, 58, 16.2 tān dvijānmadhusarpirbhyāṃ phalaiḥ śreṣṭhaiḥ sumaṅgalaiḥ //
MBh, 7, 58, 20.2 svalaṃkṛtāḥ śubhāḥ kanyā dadhisarpirmadhūdakam //
MBh, 8, 28, 12.2 māṃsodanaṃ dadhi kṣīraṃ pāyasaṃ madhusarpiṣī //
MBh, 8, 61, 7.1 stanyasya mātur madhusarpiṣo vā mādhvīkapānasya ca satkṛtasya /
MBh, 9, 40, 30.2 sarpiḥ payaśca susrāva nāhuṣasya mahātmanaḥ //
MBh, 12, 28, 45.1 te pibantaḥ kaṣāyāṃśca sarpīṃṣi vividhāni ca /
MBh, 12, 40, 11.1 śamīpalāśapuṃnāgāḥ samidho madhusarpiṣī /
MBh, 12, 205, 12.1 madhu tailaṃ payaḥ sarpir māṃsāni lavaṇaṃ guḍaḥ /
MBh, 12, 207, 21.1 payasyantarhitaṃ sarpir yadvannirmathyate khajaiḥ /
MBh, 12, 318, 32.1 te pibantaḥ kaṣāyāṃśca sarpīṃṣi vividhāni ca /
MBh, 13, 61, 61.1 madhusarpiḥpravāhinyaḥ payodadhivahāstathā /
MBh, 13, 63, 5.2 kṛttikāsu mahābhāge pāyasena sasarpiṣā /
MBh, 13, 63, 6.1 rohiṇyāṃ prathitair māṃsair māṣair annena sarpiṣā /
MBh, 13, 64, 7.2 aśvinoścaiva vahneśca prītir bhavati sarpiṣā //
MBh, 13, 64, 11.1 pāyasaṃ sarpiṣā miśraṃ dvijebhyo yaḥ prayacchati /
MBh, 13, 70, 26.1 kṣīrasravā vai sarito girīṃśca sarpistathā vimalaṃ cāpi toyam /
MBh, 13, 70, 27.2 kṣīrasyaitāḥ sarpiṣaścaiva nadyaḥ śaśvatsrotāḥ kasya bhojyāḥ pradiṣṭāḥ //
MBh, 13, 77, 19.2 vāgyataḥ sarpiṣā bhūmau gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 88, 9.1 yathā gavyaṃ tathā yuktaṃ pāyasaṃ sarpiṣā saha /
MBh, 13, 88, 12.2 maghāsu sarpiṣā yuktaṃ pāyasaṃ dakṣiṇāyane //
MBh, 13, 107, 91.1 pānīyaṃ pāyasaṃ sarpir dadhisaktumadhūnyapi /
MBh, 14, 87, 12.2 dadhikulyāśca dadṛśuḥ sarpiṣaśca hradāñjanāḥ //
MBh, 14, 91, 37.1 sarpiḥpaṅkā hradā yatra bahavaścānnaparvatāḥ /
Manusmṛti
ManuS, 2, 29.2 mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām //
ManuS, 3, 274.2 pāyasaṃ madhusarpirbhyāṃ prākchāye kuñjarasya ca //
ManuS, 4, 233.2 vāryannagomahīvāsastilakāñcanasarpiṣām //
ManuS, 7, 131.1 ādadītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām /
ManuS, 11, 120.2 vātendraguruvahnīnāṃ juhuyāt sarpiṣāhutīḥ //
ManuS, 11, 213.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Rāmāyaṇa
Rām, Ki, 25, 24.2 akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī //
Rām, Utt, 99, 2.1 agnihotraṃ vrajatvagre sarpir jvalitapāvakam /
Vaiśeṣikasūtra
VaiśSū, 2, 1, 6.1 sarpirjatumadhūcchiṣṭānāṃ pārthivānām agnisaṃyogād dravatādbhiḥ sāmānyam //
Śvetāśvataropaniṣad
ŚvetU, 1, 15.1 tileṣu tailaṃ dadhinīva sarpir āpaḥ srotaḥsv araṇīṣu cāgniḥ /
ŚvetU, 1, 16.1 sarvavyāpinam ātmānaṃ kṣīre sarpir ivārpitam /
Amarakośa
AKośa, 2, 639.1 ghṛtamājyaṃ haviḥ sarpir navanītaṃ navoddhṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 37.2 kāṃsye daśāham uṣitaṃ sarpir uṣṇaṃ tv aruṣkare //
AHS, Sū., 7, 39.1 madhusarpirvasātailapānīyāni dviśas triśaḥ /
AHS, Sū., 8, 44.1 triphalāṃ madhusarpirbhyāṃ niśi netrabalāya ca /
AHS, Sū., 13, 4.1 pittasya sarpiṣaḥ pānaṃ svāduśītair virecanam /
AHS, Sū., 13, 9.2 saumyā bhāvāḥ payaḥ sarpir virekaś ca viśeṣataḥ //
AHS, Sū., 14, 9.2 māṃsakṣīrasitāsarpirmadhurasnigdhavastibhiḥ //
AHS, Sū., 16, 2.1 sarpir majjā vasā tailaṃ sneheṣu pravaraṃ matam /
AHS, Sū., 16, 2.2 tatrāpi cottamaṃ sarpiḥ saṃskārasyānuvartanāt //
AHS, Sū., 16, 12.1 tailaṃ prāvṛṣi varṣānte sarpir anyau tu mādhave /
AHS, Sū., 22, 7.1 viṣe kṣārāgnidagdhe ca sarpir dhāryaṃ payo 'thavā /
AHS, Sū., 24, 5.2 sarpir nimīlite netre taptāmbupravilāyitam //
AHS, Sū., 26, 57.1 satodakaṇḍuḥ śophas taṃ sarpiṣoṣṇena secayet //
AHS, Śār., 1, 13.2 pāyayet sarpirathavā vipakvam asanādibhiḥ //
AHS, Śār., 1, 15.1 saṃśuddho viṭprabhe sarpir hiṅgusevyādisādhitam /
AHS, Śār., 1, 31.1 karmānte ca pumān sarpiḥkṣīraśālyodanāśitaḥ /
AHS, Śār., 6, 30.1 dadhyakṣatekṣuniṣpāvapriyaṅgumadhusarpiṣām /
AHS, Cikitsitasthāna, 1, 31.1 yavāgūṃ sarpiṣā bhṛṣṭāṃ maladoṣānulomanīm /
AHS, Cikitsitasthāna, 1, 82.1 sarpir dadyāt kaphe mande vātapittottare jvare /
AHS, Cikitsitasthāna, 1, 86.1 tasya saṃśamanaṃ sarpir dīptasyevāmbu veśmanaḥ /
AHS, Cikitsitasthāna, 1, 122.2 mustaṃ ca vastiḥ saguḍakṣaudrasarpir jvarāpahaḥ //
AHS, Cikitsitasthāna, 1, 124.1 piṣṭvā kṣīraṃ jalaṃ sarpis tailaṃ caikatra sādhitam /
AHS, Cikitsitasthāna, 1, 130.2 dāhe sahasradhautena sarpiṣābhyaṅgam ācaret //
AHS, Cikitsitasthāna, 1, 150.1 raktāvasecanaiḥ śīghraṃ sarpiḥpānaiśca taṃ jayet /
AHS, Cikitsitasthāna, 1, 156.1 jīrṇaṃ tadvad dadhi payas takraṃ sarpiśca ṣaṭpalam /
AHS, Cikitsitasthāna, 1, 159.2 sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ //
AHS, Cikitsitasthāna, 1, 162.1 purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā /
AHS, Cikitsitasthāna, 1, 163.1 sarṣapāḥ sayavāḥ sarpir dhūpo viḍ vā biḍālajā /
AHS, Cikitsitasthāna, 1, 167.1 sarpiḥpānahimālepasekamāṃsarasāśanam /
AHS, Cikitsitasthāna, 2, 18.2 vidārigandhā mudgāśca balā sarpir hareṇukāḥ //
AHS, Cikitsitasthāna, 2, 29.2 lihyād vā madhusarpirbhyāṃ gavāśvaśakṛto rasam //
AHS, Cikitsitasthāna, 2, 46.1 lihyān mākṣikasarpirbhyāṃ kṣāram utpalanālajam /
AHS, Cikitsitasthāna, 3, 5.1 dviśāṇaiḥ sarpiṣaḥ prasthaṃ pañcakolayutaiḥ pacet /
AHS, Cikitsitasthāna, 3, 25.2 pittakāse tu sakaphe vamanaṃ sarpiṣā hitam //
AHS, Cikitsitasthāna, 3, 32.1 śarkarākṣaudrasarpirbhir leho hṛdrogakāsahā /
AHS, Cikitsitasthāna, 3, 39.2 kalkīkṛtya pacet sarpiḥ kṣīreṇāṣṭaguṇena tat //
AHS, Cikitsitasthāna, 3, 50.2 lājāḥ sitopalā sarpiḥ śṛṅgī dhātrīphalodbhavā //
AHS, Cikitsitasthāna, 3, 65.1 sarpiṣaḥ ṣoḍaśapalaṃ catvāriṃśat palāni ca /
AHS, Cikitsitasthāna, 3, 75.1 lākṣāṃ sarpir madhūcchiṣṭaṃ jīvanīyaṃ gaṇaṃ sitām /
AHS, Cikitsitasthāna, 3, 78.1 kāsavāṃstu pibet sarpir madhurauṣadhasādhitam /
AHS, Cikitsitasthāna, 3, 90.2 sāśvakarṇaiḥ śṛtāt kṣīrād adyāj jātena sarpiṣā //
AHS, Cikitsitasthāna, 3, 92.2 hṛtpārśvārtiṣu pānaṃ syājjīvanīyasya sarpiṣaḥ //
AHS, Cikitsitasthāna, 3, 96.2 taiḥ pacet sarpiṣaḥ prasthaṃ karṣāṃśaiḥ ślakṣṇakalkitaiḥ //
AHS, Cikitsitasthāna, 3, 113.1 sarpirguḍān samadhvaṃśān kṛtvā dadyāt payo 'nu ca /
AHS, Cikitsitasthāna, 3, 114.2 ghaṭṭayan sarpiṣaḥ prasthe kṣaudravarṇe 'tra ca kṣipet //
AHS, Cikitsitasthāna, 3, 124.1 etan nāgabalāsarpiḥ pittaraktakṣatakṣayān /
AHS, Cikitsitasthāna, 3, 153.2 sarpiḥ siddhaṃ pibed yuktyā kṣīṇadeho viśodhanam //
AHS, Cikitsitasthāna, 3, 160.2 piṣṭaiḥ karkaṭaśṛṅgyā ca samaiḥ sarpir vipācayet //
AHS, Cikitsitasthāna, 3, 166.2 etānyagnivivṛddhyarthaṃ sarpīṃṣi kṣayakāsinām //
AHS, Cikitsitasthāna, 3, 170.1 śvāsakāsaharā barhipādau vā madhusarpiṣā /
AHS, Cikitsitasthāna, 3, 171.2 lihyāt tryūṣaṇacūrṇaṃ vā purāṇaguḍasarpiṣā //
AHS, Cikitsitasthāna, 4, 35.2 suvarcalārasavyoṣasarpirbhiḥ sahitaṃ payaḥ //
AHS, Cikitsitasthāna, 4, 55.2 ardhāṃśena pibet sarpiḥ kṣāreṇa paṭunāthavā //
AHS, Cikitsitasthāna, 5, 3.2 śarkarāmadhusarpirbhiḥ payasā tarpaṇena vā //
AHS, Cikitsitasthāna, 5, 9.1 bhṛṣṭāḥ sarṣapatailena sarpiṣā vā yathāyatham /
AHS, Cikitsitasthāna, 5, 15.2 sakṣaudraṃ payasā siddhaṃ sarpir daśaguṇena vā //
AHS, Cikitsitasthāna, 5, 19.1 daśamūlaśṛtāt kṣīrāt sarpir yad udiyān navam /
AHS, Cikitsitasthāna, 5, 21.2 siddhaṃ sarpir jayatyetad yakṣmaṇaḥ saptakaṃ balam //
AHS, Cikitsitasthāna, 5, 26.2 sādhayet sarpiṣaḥ prasthaṃ vātapittāmayāpaham //
AHS, Cikitsitasthāna, 5, 33.1 ye ca sarpirguḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te /
AHS, Cikitsitasthāna, 5, 34.1 cūrṇitā bhakṣitāḥ kṣaudrasarpiṣā vāvalehitāḥ /
AHS, Cikitsitasthāna, 5, 39.2 pittodbhave pibet sarpiḥ śṛtaśītapayo'nupaḥ //
AHS, Cikitsitasthāna, 5, 41.2 siddhaṃ salavaṇaṃ sarpir nasyaṃ svaryam anuttamam //
AHS, Cikitsitasthāna, 5, 52.1 lihyād vā śarkarāsarpirlavaṇottamamākṣikam /
AHS, Cikitsitasthāna, 5, 68.1 balārāsnātilais tadvat sasarpirmadhukotpalaiḥ /
AHS, Cikitsitasthāna, 5, 71.2 vaṭādisiddhatailena śatadhautena sarpiṣā //
AHS, Cikitsitasthāna, 5, 83.2 vastayaḥ kṣīrasarpīṃṣi madyamāṃsasuśīlatā /
AHS, Cikitsitasthāna, 6, 7.1 hanti mārutajāṃ chardiṃ sarpiḥ pītaṃ sasaindhavam /
AHS, Cikitsitasthāna, 6, 9.1 vyaktasaindhavasarpir vā phalāmlo vaiṣkiro rasaḥ /
AHS, Cikitsitasthāna, 6, 11.1 sarpir vā tailvakaṃ yojyaṃ vṛddhaṃ ca śleṣmadhāmagam /
AHS, Cikitsitasthāna, 6, 24.1 sarpirguḍā māṃsarasā ghṛtāni kalyāṇakatryūṣaṇajīvanāni /
AHS, Cikitsitasthāna, 6, 42.1 kṣīraṃ dadhi guḍaḥ sarpiraudakānūpam āmiṣam /
AHS, Cikitsitasthāna, 6, 47.1 sakṣīraṃ māhiṣaṃ sarpiḥ pittahṛdroganāśanam /
AHS, Cikitsitasthāna, 7, 36.2 uṣṇāmlakaṭutiktena kaulatthenālpasarpiṣā //
AHS, Cikitsitasthāna, 7, 102.2 ṣaṣṭikāḥ śālayo raktā yavāḥ sarpiśca jīvanam //
AHS, Cikitsitasthāna, 8, 4.2 ālambitaṃ paricaraiḥ sarpiṣābhyaktapāyave //
AHS, Cikitsitasthāna, 8, 5.1 tato 'smai sarpiṣābhyaktaṃ nidadhyād ṛju yantrakam /
AHS, Cikitsitasthāna, 8, 17.1 saktūnāṃ piṇḍikābhir vā snigdhānāṃ tailasarpiṣā /
AHS, Cikitsitasthāna, 8, 18.2 mārjāracarma sarpiśca dhūpanaṃ hitam arśasām //
AHS, Cikitsitasthāna, 8, 51.2 ebhirevauṣadhaiḥ sādhyaṃ vāri sarpiśca dīpanam //
AHS, Cikitsitasthāna, 8, 116.2 dugdhikākaṇṭakārībhyāṃ siddhaṃ sarpiḥ praśasyate //
AHS, Cikitsitasthāna, 8, 124.2 rasaiḥ koṣṇaiśca sarpirbhiravapīḍakayojitaiḥ //
AHS, Cikitsitasthāna, 8, 132.1 cāṅgerīsvarase sarpiḥ sādhitaṃ tais tridoṣajit /
AHS, Cikitsitasthāna, 8, 142.1 sa pītaḥ sarpiṣā yukto bhakte vā snigdhabhojinā /
AHS, Cikitsitasthāna, 8, 147.2 yuktaṃ kāmaṃ gaṇḍikābhis tathekṣoḥ sarpiḥpātre māsamātreṇa jātam //
AHS, Cikitsitasthāna, 9, 90.2 sarpiḥ sendrayavaiḥ siddhaṃ peyāmaṇḍāvacāritam //
AHS, Cikitsitasthāna, 9, 98.2 prapauṇḍarīkasiddhena sarpiṣā cānuvāsanam //
AHS, Cikitsitasthāna, 10, 22.2 dīpanīyayutaṃ sarpiḥ pāyayed alpaśo bhiṣak //
AHS, Cikitsitasthāna, 10, 24.1 tata eraṇḍatailena sarpiṣā tailvakena vā /
AHS, Cikitsitasthāna, 10, 26.2 laghvannapratisaṃyuktaṃ sarpirabhyāsayet punaḥ //
AHS, Cikitsitasthāna, 10, 43.2 droṇe 'pāṃ sādhayet tena pacet sarpiḥ picūnmitaiḥ //
AHS, Cikitsitasthāna, 10, 65.1 āḍhakaṃ sarpiṣaḥ peyaṃ tad agnibalavṛddhaye /
AHS, Cikitsitasthāna, 10, 72.2 raukṣyān mande 'nale sarpis tailaṃ vā dīpanaiḥ pibet //
AHS, Cikitsitasthāna, 10, 74.2 vyādhimuktasya mande 'gnau sarpireva tu dīpanam //
AHS, Cikitsitasthāna, 10, 88.1 godhūmacūrṇaṃ payasā bahusarpiḥpariplutam /
AHS, Cikitsitasthāna, 11, 3.1 tailasarpirvarāharkṣavasāḥ kvathitakalkitaiḥ /
AHS, Cikitsitasthāna, 11, 35.2 toyaṃ payo vā sarpir vā sarvamūtravikārajit //
AHS, Cikitsitasthāna, 11, 41.1 rekārthaṃ tailvakaṃ sarpir vastikarma ca śīlayet /
AHS, Cikitsitasthāna, 13, 24.1 ūrdhvaṃ daśāhāt trāyantīsarpiṣā tailvakena vā /
AHS, Cikitsitasthāna, 14, 10.2 śūlānāhaharaṃ sarpiḥ sādhayed vātagulminām //
AHS, Cikitsitasthāna, 14, 12.1 dāḍimān mūlakāt kolāt pacet sarpir nihanti tat /
AHS, Cikitsitasthāna, 14, 26.1 ṣaṭpalaṃ vā pibet sarpir yad uktaṃ rājayakṣmaṇi /
AHS, Cikitsitasthāna, 14, 35.2 prathamakavaḍabhojyaḥ sarpiṣā samprayukto janayati jaṭharāgniṃ vātagulmaṃ nihanti //
AHS, Cikitsitasthāna, 14, 59.2 śālayo madirā sarpir vātagulmacikitsitam //
AHS, Cikitsitasthāna, 14, 62.2 paraṃ saṃśamanaṃ sarpis tiktaṃ vāsāghṛtaṃ śṛtam //
AHS, Cikitsitasthāna, 14, 64.2 vairecanikasiddhena sarpiṣā payasāpi vā //
AHS, Cikitsitasthāna, 14, 65.2 pathyāpādaṃ pibet sarpis tat siddhaṃ pittagulmanut //
AHS, Cikitsitasthāna, 14, 66.1 pibed vā tailvakaṃ sarpir yaccoktaṃ pittavidradhau /
AHS, Cikitsitasthāna, 14, 73.1 samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ /
AHS, Cikitsitasthāna, 14, 91.2 pibed vā nīlinīsarpir mātrayā dvipalīnayā //
AHS, Cikitsitasthāna, 14, 98.2 kārṣikaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate //
AHS, Cikitsitasthāna, 14, 114.1 vamanair laṅghanaiḥ svedaiḥ sarpiḥpānair virecanaiḥ /
AHS, Cikitsitasthāna, 14, 122.2 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ //
AHS, Cikitsitasthāna, 14, 126.1 raktapittaharaṃ kṣāraṃ lehayen madhusarpiṣā /
AHS, Cikitsitasthāna, 15, 4.2 snehanīyāni sarpīṃṣi jaṭharaghnāni yojayet //
AHS, Cikitsitasthāna, 15, 26.2 citrakaṃ ca pibeccūrṇaṃ sarpiṣodaragulmanut //
AHS, Cikitsitasthāna, 15, 33.1 jātaṃ mathitvā tatsarpis trivṛtsiddhaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 15, 36.2 punaḥ punaḥ pibet sarpirānupūrvyānayaiva ca //
AHS, Cikitsitasthāna, 15, 38.2 tailvakaṃ nīlinīsarpiḥ snehaṃ vā miśrakaṃ pibet //
AHS, Cikitsitasthāna, 15, 54.2 bahuśas tailvakenainaṃ sarpiṣā miśrakeṇa vā //
AHS, Cikitsitasthāna, 15, 59.2 balinaṃ svādusiddhena paitte saṃsnehya sarpiṣā //
AHS, Cikitsitasthāna, 15, 66.1 vatsakādivipakvena kaphe saṃsnehya sarpiṣā /
AHS, Cikitsitasthāna, 15, 97.2 paittike jīvanīyāni sarpīṃṣi kṣīravastayaḥ //
AHS, Cikitsitasthāna, 15, 111.2 aktāni madhusarpirbhyām atha sīvyed bahir vraṇam //
AHS, Cikitsitasthāna, 16, 1.3 pāṇḍvāmayī pibet sarpirādau kalyāṇakāhvayam /
AHS, Cikitsitasthāna, 16, 35.2 balādhānāni sarpīṃṣi śuddhe koṣṭhe tu yojayet //
AHS, Cikitsitasthāna, 16, 55.1 drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca /
AHS, Cikitsitasthāna, 17, 30.2 paitte tiktaṃ pibet sarpir nyagrodhādyena vā śṛtam //
AHS, Cikitsitasthāna, 18, 3.2 virecanaṃ trivṛccūrṇaṃ payasā sarpiṣāthavā //
AHS, Cikitsitasthāna, 19, 4.2 sarpiṣo dvādaśapalaṃ pacet tat tiktakaṃ jayet //
AHS, Cikitsitasthāna, 19, 10.2 tair jale 'ṣṭaguṇe sarpir dviguṇāmalakīrase //
AHS, Cikitsitasthāna, 19, 18.2 sarpir visarpajvarakāmalāsrakuṣṭhāpahaṃ vajrakam āmananti //
AHS, Cikitsitasthāna, 19, 20.1 piṣṭaiḥ siddhaṃ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṃ recanaṃ ca /
AHS, Cikitsitasthāna, 19, 24.2 kuṣṭhaghnī samasarpir vā sagāyatryasanodakā //
AHS, Cikitsitasthāna, 19, 34.2 lihyād dantītrivṛdbrāhmīś cūrṇitā madhusarpiṣā //
AHS, Cikitsitasthāna, 19, 92.1 vātottareṣu sarpir vamanaṃ śleṣmottareṣu kuṣṭheṣu /
AHS, Cikitsitasthāna, 20, 7.1 gavyaṃ mūtraṃ citrakavyoṣayuktaṃ sarpiḥkumbhe sthāpitaṃ kṣaudramiśram /
AHS, Cikitsitasthāna, 21, 1.4 vāyuṃ sarpirvasāmajjatailapānair naraṃ tataḥ //
AHS, Cikitsitasthāna, 21, 31.3 sauvarcalābhayāvyoṣasiddhaṃ sarpiścale 'dhike //
AHS, Cikitsitasthāna, 21, 33.1 dadhnaḥ pātre yāvaśūkāt tribilvaiḥ sarpiḥprasthaṃ hanti tat sevyamānam /
AHS, Cikitsitasthāna, 21, 57.2 piṣṭvā vipācayet sarpir vātarogaharaṃ param //
AHS, Cikitsitasthāna, 22, 6.2 siddhaṃ sarṣabhakaiḥ sarpiḥ sakṣīraṃ vātaraktanut //
AHS, Cikitsitasthāna, 22, 23.2 pariṣeko 'nilaprāye tadvat koṣṇena sarpiṣā //
AHS, Cikitsitasthāna, 22, 54.1 vyatyāsād yojayet sarpir jīvanīyaṃ ca pāyayet /
AHS, Cikitsitasthāna, 22, 58.1 purāṇasarpis tailaṃ ca tilasarṣapajaṃ hitam /
AHS, Kalpasiddhisthāna, 1, 14.2 sarpiḥ kaphābhibhūte 'gnau śuṣyaddehe ca vāmanam //
AHS, Kalpasiddhisthāna, 1, 40.2 tacchṛtakṣīrajaṃ sarpiḥ sādhitaṃ vā phalādibhiḥ //
AHS, Kalpasiddhisthāna, 2, 11.1 cūrṇitaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate /
AHS, Kalpasiddhisthāna, 3, 15.2 sasaindhavān pibenmadyaiḥ sarpiṣoṣṇodakena vā //
AHS, Kalpasiddhisthāna, 4, 6.1 priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca /
AHS, Kalpasiddhisthāna, 4, 22.1 ekaikaḥ prasṛtastailaprasannākṣaudrasarpiṣām /
AHS, Kalpasiddhisthāna, 4, 25.2 payasyekṣusthirārāsnāvidārīkṣaudrasarpiṣām //
AHS, Kalpasiddhisthāna, 4, 39.2 sapādajāṅgalarasaḥ sasarpirmadhusaindhavaḥ //
AHS, Utt., 1, 10.2 garbhāmbhaḥ saindhavavatā sarpiṣā vāmayet tataḥ //
AHS, Utt., 1, 12.2 prathame divase tasmāt trikālaṃ madhusarpiṣī //
AHS, Utt., 1, 44.2 aṣṭāṅgaṃ vipacet sarpiḥ prasthaṃ kṣīracaturguṇam //
AHS, Utt., 1, 46.1 siddhaṃ sārasvataṃ sarpir vāṅmedhāsmṛtivahnikṛt /
AHS, Utt., 2, 39.1 pṛśniparṇī śatāhvā ca līḍhaṃ mākṣikasarpiṣā /
AHS, Utt., 2, 47.1 śuṣyato madhusarpirbhyām arucyādiṣu yojayet /
AHS, Utt., 2, 48.1 badarīdhātakīdhātrīcūrṇaṃ vā sarpiṣā drutam /
AHS, Utt., 2, 58.2 pītaṃ pītaṃ vamati yaḥ stanyaṃ taṃ madhusarpiṣā //
AHS, Utt., 2, 61.2 sakṣīraṃ sādhitaṃ sarpir vamathuṃ viniyacchati //
AHS, Utt., 2, 76.2 sabilvatryūṣaṇaiḥ sarpiḥ vṛścikālīyutaiḥ śṛtam //
AHS, Utt., 3, 45.1 purāṇasarpiṣābhyaktaṃ pariṣiktaṃ sukhāmbunā /
AHS, Utt., 3, 52.2 kvāthe sarpiḥ pacet piṣṭaiḥ śārivāvyoṣacitrakaiḥ //
AHS, Utt., 3, 55.1 vacāśvagandhāsurasayuktaiḥ sarpir vipācayet /
AHS, Utt., 5, 11.2 surāhvaṃ tryūṣaṇaṃ sarpir gomūtre taiścaturguṇe //
AHS, Utt., 5, 23.1 ratnāni gandhamālyāni bījāni madhusarpiṣī /
AHS, Utt., 5, 39.2 sanimbapattralaśunaiḥ kuḍavān sapta sarpiṣaḥ //
AHS, Utt., 5, 45.1 mūlakaṃ lavaṇaṃ sarpiḥ sabhūtaudanayāvakam /
AHS, Utt., 5, 48.2 sarpiḥpānādi mṛdvasmin bhaiṣajyam avacārayet //
AHS, Utt., 6, 21.2 abhyaṅgodvartanālepadhūpān pānaṃ ca sarpiṣaḥ //
AHS, Utt., 6, 28.2 sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet //
AHS, Utt., 6, 31.2 kalyāṇakam idaṃ sarpiḥ śreṣṭhaṃ puṃsavaneṣu ca //
AHS, Utt., 6, 32.2 rase tasmin pacet sarpir gṛṣṭikṣīracaturguṇam //
AHS, Utt., 6, 45.1 tiktakaṃ jīvanīyaṃ ca sarpiḥ snehaśca miśrakaḥ /
AHS, Utt., 7, 22.2 madayantyagniniculairakṣāṃśaiḥ sarpiṣaḥ pacet //
AHS, Utt., 7, 27.1 kārṣikair jīvanīyaiśca sarpiḥprasthaṃ vipācayet /
AHS, Utt., 7, 28.2 kūṣmāṇḍasvarase sarpir aṣṭādaśaguṇe śṛtam //
AHS, Utt., 9, 7.2 ghṛtena siktam abhyaktaṃ badhnīyān madhusarpiṣā //
AHS, Utt., 9, 16.2 pittāsrotkliṣṭayoḥ svāduskandhasiddhena sarpiṣā //
AHS, Utt., 9, 19.2 vamanaṃ nāvanaṃ sarpiḥ śṛtaṃ madhuraśītalaiḥ //
AHS, Utt., 9, 38.1 madhusarpiḥkavalikāṃ na cāsmin bandham ācaret /
AHS, Utt., 11, 20.2 uṣṇena sarpiṣā siktam abhyaktaṃ madhusarpiṣā //
AHS, Utt., 11, 20.2 uṣṇena sarpiṣā siktam abhyaktaṃ madhusarpiṣā //
AHS, Utt., 13, 9.1 sapippalīkaistat sarpir ghrāṇakarṇāsyarogajit /
AHS, Utt., 13, 28.2 kramādajāpayaḥsarpiḥkṣaudre tasmāt paladvayam //
AHS, Utt., 13, 59.2 sarpiraṣṭaguṇakṣīraṃ pakvaṃ tarpaṇam uttamam //
AHS, Utt., 13, 63.1 pittaje timire sarpir jīvanīyaphalatrayaiḥ /
AHS, Utt., 13, 89.1 khādecca plīhayakṛtī māhiṣe tailasarpiṣā /
AHS, Utt., 13, 91.1 dhūmarākhyāmlapittoṣṇavidāhe jīrṇasarpiṣā /
AHS, Utt., 13, 94.1 tarpaṇaṃ kṣīrasarpiḥ syād aśāmyati sirāvyadhaḥ /
AHS, Utt., 14, 20.1 śaktito laṅghayet seko ruji koṣṇena sarpiṣā /
AHS, Utt., 14, 28.1 vātaghnasiddhe payasi śṛtaṃ sarpiścaturguṇe /
AHS, Utt., 16, 3.2 saindhavaṃ nāgaraṃ tārkṣyaṃ bhṛṣṭaṃ maṇḍena sarpiṣaḥ //
AHS, Utt., 16, 18.1 sarpiḥ purāṇaṃ pavane pitte śarkarayānvitam /
AHS, Utt., 16, 20.1 uṣṇena śūle dāhe tu payaḥsarpiryutair himaiḥ /
AHS, Utt., 16, 29.2 sarpiryuktaṃ stanyapiṣṭam añjanaṃ ca mahauṣadham //
AHS, Utt., 16, 34.1 tāmraṃ lohe mūtraghṛṣṭaṃ prayuktaṃ netre sarpirdhūpitaṃ vedanāghnam /
AHS, Utt., 16, 57.2 dīpaḥ prajvālyaḥ sarpiṣā tatsamutthā śreṣṭhā pillānāṃ ropaṇārthe maṣī sā //
AHS, Utt., 16, 62.2 mudgādīn kaphapittaghnān bhūrisarpiḥpariplutān //
AHS, Utt., 18, 1.4 vātaghnasādhitaṃ sarpiḥ karṇaṃ svinnaṃ ca pūrayet //
AHS, Utt., 18, 11.1 vāmayet pippalīsiddhasarpiḥsnigdhaṃ kaphodbhave /
AHS, Utt., 18, 53.1 abhyajya madhusarpirbhyāṃ picuplotāvaguṇṭhitam /
AHS, Utt., 20, 9.2 pibed vātapratiśyāye sarpir vātaghnasādhitam //
AHS, Utt., 20, 11.1 pittaraktotthayoḥ peyaṃ sarpir madhurakaiḥ śṛtam /
AHS, Utt., 22, 53.1 tāluśoṣe tvatṛṣṇasya sarpiruttarabhaktikam /
AHS, Utt., 22, 54.1 dhanvamāṃsarasāḥ snigdhāḥ kṣīrasarpiśca nāvanam /
AHS, Utt., 24, 6.1 varge 'tra pakvaṃ kṣīre ca peyaṃ sarpiḥ saśarkaram /
AHS, Utt., 24, 12.2 jīvanīyaśṛte kṣīrasarpiṣī pānanasyayoḥ //
AHS, Utt., 25, 29.2 pradeho bhūrisarpirbhiḥ śophanirvāpaṇaḥ param //
AHS, Utt., 25, 55.2 pūrvābhyāṃ sarpiṣā cāsau yuktaḥ syād āśu ropaṇaḥ //
AHS, Utt., 25, 67.3 sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca //
AHS, Utt., 26, 6.1 sadyaḥ sadyovraṇaṃ siñced atha yaṣṭyāhvasarpiṣā /
AHS, Utt., 26, 8.2 madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ //
AHS, Utt., 26, 21.2 ājena sarpiṣā cātra pariṣekaḥ praśasyate //
AHS, Utt., 26, 45.1 kṣīreṇārdrīkṛtaṃ śuṣkaṃ bhūrisarpiḥpariplutam /
AHS, Utt., 27, 14.1 paṭṭaiḥ prabhūtasarpirbhiḥ veṣṭayitvā sukhaistataḥ /
AHS, Utt., 27, 23.1 lambāni vraṇamāṃsāni pralipya madhusarpiṣā /
AHS, Utt., 30, 1.4 bṛhatīcitrakavyāghrīkaṇāsiddhena sarpiṣā //
AHS, Utt., 32, 5.1 pibet kṣaudrānvitaṃ sarpir nimbāragvadhalepanam /
AHS, Utt., 34, 14.2 nivṛttaṃ sarpiṣābhyajya svedayitvopanāhayet //
AHS, Utt., 34, 41.1 evam eva payaḥsarpir jīvanīyopasādhitam /
AHS, Utt., 35, 17.2 sarpirmadhubhyāṃ saṃyuktam agadaṃ pāyayed drutam //
AHS, Utt., 36, 69.1 uddhṛtya pracchitaṃ sarpirdhānyamṛdbhyāṃ pralepayet /
AHS, Utt., 36, 74.2 agadaṃ madhusarpirbhyāṃ saṃyuktaṃ tvaritaṃ pibet //
AHS, Utt., 37, 25.2 taṇḍulīyakatulyāṃśāṃ trivṛtāṃ sarpiṣā pibet //
AHS, Utt., 37, 30.1 lavaṇottamayuktena sarpiṣā vā punaḥ punaḥ /
AHS, Utt., 37, 33.2 pāne sarpir madhuyutaṃ kṣīraṃ vā bhūriśarkaram //
AHS, Utt., 37, 39.1 sarvatra cogrāliviṣe pāyayed dadhisarpiṣī /
AHS, Utt., 37, 70.2 phalinīdviniśākṣaudrasarpirbhiḥ padmakāhvayaḥ //
AHS, Utt., 37, 72.1 sakṣaudrasarpiḥ pūrvasmād adhikaścampakāhvayaḥ /
AHS, Utt., 37, 81.1 snehakāryam aśeṣaṃ ca sarpiṣaiva samācaret /
AHS, Utt., 38, 35.1 daṃśaṃ tvalarkadaṣṭasya dagdham uṣṇena sarpiṣā /
AHS, Utt., 39, 19.1 sitopalārdhabhāraṃ ca pātrāṇi trīṇi sarpiṣaḥ /
AHS, Utt., 39, 42.2 pṛthag lohaiḥ suvarṇena vacayā madhusarpiṣā //
AHS, Utt., 39, 48.1 peṣyair mṛṇālabisakesarapattrabījaiḥ siddhaṃ sahemaśakalaṃ payasā ca sarpiḥ /
AHS, Utt., 39, 49.2 sarpiś catuṣkuvalayaṃ sahiraṇyapattraṃ medhyaṃ gavām api bhavet kimu mānuṣāṇām //
AHS, Utt., 39, 51.1 sarpiṣaś ca palam ekata etad yojayet pariṇate ca ghṛtāḍhyam /
AHS, Utt., 39, 63.2 sarpiṣā madhusarpirbhyāṃ piban vā payasā yatiḥ //
AHS, Utt., 39, 63.2 sarpiṣā madhusarpirbhyāṃ piban vā payasā yatiḥ //
AHS, Utt., 39, 74.1 amum upayujya svarasaṃ madhvaṣṭamabhāgikaṃ dviguṇasarpiḥ /
AHS, Utt., 39, 77.1 sarpiḥ pakvaṃ tatra tulyapramāṇaṃ yuñjyāt svecchaṃ śarkarayā rajobhiḥ /
AHS, Utt., 39, 94.1 sarpirmadhuyutaṃ pītaṃ tad eva khadirād vinā /
AHS, Utt., 39, 96.1 pañcāṣṭau sapta daśa vā pippalīr madhusarpiṣā /
AHS, Utt., 39, 99.2 jīrṇauṣadhaś ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā //
AHS, Utt., 39, 118.1 tailasarpirvasāmajjakṣīramāṃsarasaiḥ pṛthak /
AHS, Utt., 39, 147.1 harītakīṃ sarpiṣi sampratāpya samaśnatas tat pibato ghṛtaṃ ca /
AHS, Utt., 39, 149.1 dhātrīkṛmighnāsanasāracūrṇaṃ satailasarpirmadhulohareṇu /
AHS, Utt., 39, 150.1 lauhaṃ rajo vellabhavaṃ ca sarpiḥkṣaudradrutaṃ sthāpitam abdamātram /
AHS, Utt., 39, 151.1 viḍaṅgabhallātakanāgarāṇi ye 'śnanti sarpirmadhusaṃyutāni /
AHS, Utt., 39, 156.1 śatāvarīkalkakaṣāyasiddhaṃ ye sarpir aśnanti sitādvitīyam /
AHS, Utt., 39, 161.1 śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣaḥ /
AHS, Utt., 39, 167.1 sarpiḥsnigdhaṃ māsam ekaṃ yatātmā māsād ūrdhvaṃ sarvathā svairavṛttiḥ /
AHS, Utt., 40, 22.2 tulārdhaṃ śarkarācūrṇāt prasthārdhaṃ navasarpiṣaḥ //
AHS, Utt., 40, 26.2 kṣaudrasarpiryutaṃ līḍhvā pramadāśatam ṛcchati //
AHS, Utt., 40, 27.2 śarkarāmadhusarpirbhir līḍhvā yo 'nu payaḥ pibet //
AHS, Utt., 40, 57.2 kṣaudraṃ jayati balāsaṃ sarpiḥ pittaṃ samīraṇaṃ tailam //
AHS, Utt., 40, 86.1 vāte pitte śleṣmaśāntau ca pathyaṃ tailaṃ sarpir mākṣikaṃ ca krameṇa /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 69.2 mahāsāramusārasthe sthāpite madhusarpiṣī //
BKŚS, 18, 25.1 yas taṃ viṣayasaṃkalpasarpirindhanam uddhatam /
Daśakumāracarita
DKCar, 2, 3, 196.1 upapadyasva svakarmocitāṃ gatim iti churikayā dvidhākṛtya kṛttamātraṃ tasmineva pravṛttasphītasarpiṣi hiraṇyaretasy ajūhavam //
DKCar, 2, 6, 159.1 tatastasya śālyodanasya darvīdvayaṃ dattvā sarpirmātrāṃ sūpamupadaṃśaṃ copajahāra //
Divyāvadāna
Divyāv, 1, 50.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 3, 55.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 8, 121.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 13, 12.1 sā dhātryaṅkagatā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 19, 153.1 so 'ṣṭābhirdhātrībhir unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Kāmasūtra
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.8 caṭakāṇḍarasabhāvitaistaṇḍulaiḥ pāyasaṃ siddhaṃ madhusarpirbhyāṃ plāvitaṃ yāvadartham iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
Kātyāyanasmṛti
KātySmṛ, 1, 511.1 tailānāṃ caiva sarveṣāṃ madyānām atha sarpiṣām /
Kūrmapurāṇa
KūPur, 2, 23, 75.2 hiraṇyadhānyagovāsastilānnaguḍasarpiṣām //
KūPur, 2, 26, 22.1 kṛṣṇājine tilān kṛttvā hiraṇyaṃ madhusarpiṣī /
Liṅgapurāṇa
LiPur, 2, 28, 63.2 prāyaścittamaghoreṇa sarpiṣā ca śataṃśatam //
Matsyapurāṇa
MPur, 57, 15.3 grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam //
MPur, 62, 25.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
MPur, 69, 28.2 sarpiṣā saha bhuktvā ca gatvā śatapadaṃ budhaḥ //
MPur, 69, 32.1 sarpiṣā cāpi dahanaṃ hutvā brāhmaṇapuṃgavaiḥ /
MPur, 69, 40.1 yonivaktraṃ ca tatkṛtvā brāhmaṇaiḥ yavasarpiṣī /
MPur, 93, 26.2 homaṃ samārabhetsarpiryavavrīhitilādinā //
MPur, 93, 28.2 hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitāḥ //
MPur, 93, 144.1 homayenmadhusarpirbhyāṃ bilvāni kamalāni ca /
MPur, 95, 22.2 gomūtraṃ gomūyaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
MPur, 101, 11.2 vārtākaṃ ca caturmāsaṃ madhusarpirghaṭānvitam //
MPur, 101, 38.1 ayanādayanaṃ yāvadvarjayetpuṣpasarpiṣī /
Nāradasmṛti
NāSmṛ, 2, 1, 95.1 tailānāṃ caiva sarveṣāṃ madyānāṃ madhusarpiṣām /
NāSmṛ, 2, 18, 51.2 hiraṇyaṃ sarpir āditya āpo rājā tathāṣṭamaḥ //
Nāṭyaśāstra
NāṭŚ, 2, 50.2 prathame brāhmaṇastambhe sarpiḥsarṣapasaṃskṛtaḥ //
NāṭŚ, 3, 39.2 pitṝnpiśācānuragān sarpiḥkṣīreṇa tarpayet //
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 11, 19.2 tatrāmlavargaḥ śamanaḥ sarpirmadhukasaṃyutaḥ //
Su, Sū., 12, 13.1 tatra samyagdagdhe madhusarpirbhyāmabhyaṅgaḥ //
Su, Sū., 12, 23.2 sāmṛtaiḥ sarpiṣā snigdhair ālepaṃ kārayedbhiṣak //
Su, Sū., 12, 28.1 mañjiṣṭhāṃ candanaṃ mūrvāṃ piṣṭvā sarpirvipācayet /
Su, Sū., 12, 33.1 sarpirikṣurasaṃ drākṣāṃ payo vā śarkarāmbu vā /
Su, Sū., 14, 45.2 śophaṃ satodaṃ koṣṇena sarpiṣā pariṣecayet //
Su, Sū., 16, 19.2 tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt //
Su, Sū., 19, 28.1 sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavaṇena ca /
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Sū., 27, 12.1 tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvācārikam upadiśet /
Su, Sū., 27, 19.2 kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram //
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 36, 8.1 viḍaṅgaṃ pippalī kṣaudraṃ sarpiścāpyanavaṃ hitam /
Su, Sū., 38, 80.1 ebhir lepān kaṣāyāṃśca tailaṃ sarpīṃṣi pānakān /
Su, Sū., 44, 10.2 tanmūlasiddhena ca sarpiṣāktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca //
Su, Sū., 44, 12.2 āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca //
Su, Sū., 44, 14.1 rasena teṣāṃ paribhāvya mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ /
Su, Sū., 44, 24.2 kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya madhusarpiṣā //
Su, Sū., 44, 27.1 cavyendrabījaṃ triphalā sarpirmāṃsarasāmbubhiḥ /
Su, Sū., 44, 48.1 sarpiś ca pakvaṃ vīsarpakakṣādāhālajīrjayet /
Su, Sū., 44, 50.2 saptāhaṃ sarpiṣā cūrṇaṃ yojyametadvirecanam //
Su, Sū., 44, 88.1 lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena vā /
Su, Sū., 45, 97.2 cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram //
Su, Sū., 45, 101.1 pāke laghvāvikaṃ sarpirna ca pittaprakopaṇam /
Su, Sū., 45, 103.1 cakṣuṣyamagryaṃ strīṇāṃ tu sarpiḥ syādamṛtopamam /
Su, Sū., 45, 104.2 hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakrimīn //
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 46, 365.2 pippalīśuṇṭhimaricaguḍasarpiḥ samanvitam //
Su, Sū., 46, 385.1 saktavaḥ sarpiṣābhyaktāḥ śītavāripariplutāḥ /
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 12.1 ata ūrdhvaṃ vātanimittān vakṣyāmaḥ sarpiḥprakāśaṃ sarpirmehī mehati vasāprakāśaṃ vasāmehī kṣaudrarasavarṇaṃ kṣaudramehī mattamātaṅgavad anuprabandhaṃ hastimehī mehati //
Su, Nid., 6, 12.1 ata ūrdhvaṃ vātanimittān vakṣyāmaḥ sarpiḥprakāśaṃ sarpirmehī mehati vasāprakāśaṃ vasāmehī kṣaudrarasavarṇaṃ kṣaudramehī mattamātaṅgavad anuprabandhaṃ hastimehī mehati //
Su, Nid., 11, 7.2 medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṃ tu medaḥ //
Su, Nid., 13, 27.1 granthiṃ kurvanti bhinno 'sau madhusarpirvasānibham /
Su, Śār., 2, 7.1 pāyayeta naraṃ sarpirbhiṣak kuṇaparetasi /
Su, Śār., 2, 8.1 pāyayed athavā sarpiḥ śālasārādisādhitam /
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 4, 21.2 yathā payasi sarpistu gūḍhaścekṣau raso yathā /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 40.2 stanyapāyāhitaṃ sarpiritarābhyāṃ yathārthataḥ //
Su, Śār., 10, 42.2 tasya tṛḍdainyayuktasya sarpirmadhurakaiḥ śṛtam //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 68.3 matsyākṣakaḥ śaṅkhapuṣpī madhu sarpiḥ sakāñcanam //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 57.1 kārpāsīphalamiśreṇa jayecchodhanasarpiṣā /
Su, Cik., 1, 68.2 pūrvābhyāṃ sarpiṣā cāpi yuktaścāpyuparopaṇaḥ //
Su, Cik., 1, 71.1 ropayedropaṇīyena kṣīrasiddhena sarpiṣā /
Su, Cik., 1, 81.1 sakṣaumayavasarpirbhir dhūpanāṅgaiś ca dhūpayet /
Su, Cik., 1, 82.1 kuryādutsādanīyāni sarpīṃṣyālepanāni ca /
Su, Cik., 1, 130.2 sadyovraṇeṣvāyateṣu kṣaudrasarpirvidhīyate //
Su, Cik., 2, 33.1 ājena sarpiṣā caivaṃ pariṣekaṃ tu kārayet /
Su, Cik., 2, 43.2 tato 'sya tarpaṇaṃ kāryaṃ nasyaṃ cānena sarpiṣā //
Su, Cik., 2, 44.2 jīvakarṣabhakau caiva piṣṭvā sarpirvipācayet //
Su, Cik., 2, 45.1 sarvanetrābhighāte tu sarpiretat praśasyate /
Su, Cik., 2, 47.1 baddhvā vraṇaṃ sujīrṇe 'nne sarpiṣaḥ pānamiṣyate /
Su, Cik., 2, 81.2 sarpiṣā nātiśītena balātailena vā punaḥ //
Su, Cik., 3, 5.1 śālirmāṃsarasaḥ kṣīraṃ sarpiryūṣaḥ satīnajaḥ /
Su, Cik., 3, 14.2 savraṇasya tu bhagnasya vraṇaṃ sarpirmadhūttaraiḥ //
Su, Cik., 3, 25.1 abhyajya sarpiṣā pādaṃ talabhagnaṃ kuśottaram /
Su, Cik., 3, 40.2 vātaghnamadhuraiḥ sarpiḥ siddhaṃ nasye ca pūjitam //
Su, Cik., 3, 46.1 mastuluṅgādvinā bhinne kapāle madhusarpiṣī /
Su, Cik., 4, 31.1 evaṃ snuhīkāṇḍavārttākuśigrulavaṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet etat snehalavaṇam upadiśanti vātarogeṣu //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.4 abhuktavatā pītamamlaṃ dadhi maricavacāyuktamapatānakaṃ hanti tailasarpirvasākṣaudrāṇi vā /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 25.1 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ bastibhiścainam upakramet //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 7, 15.1 etaiḥ siddhamajāsarpirūṣakādigaṇena ca /
Su, Cik., 8, 17.1 vacāhiṅgvajamodaṃ ca samabhāgāni sarpiṣā /
Su, Cik., 8, 22.1 bandhaṃ tato 'nukurvīta pariṣekaṃ tu sarpiṣā /
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 39.1 mūtraṃ gavyaṃ citrakavyoṣayuktaṃ sarpiḥkumbhe kṣaudrayuktaṃ sthitaṃ hi /
Su, Cik., 9, 41.1 asmādūrdhvaṃ niḥsrute duṣṭarakte jātaprāṇaṃ sarpiṣā snehayitvā /
Su, Cik., 9, 48.1 kuṣṭhājjantur mucyate traiphalaṃ vā sarpirdroṇaṃ vyoṣayuktaṃ ca yuñjan /
Su, Cik., 9, 48.2 gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṃ sarpirnāśayeccāpi kuṣṭham //
Su, Cik., 9, 49.2 jīrṇaṃ pakvaṃ taddharidrādvayena hanyāt kuṣṭhaṃ muṣkake cāpi sarpiḥ //
Su, Cik., 9, 68.1 kuryāttailāni sarpīṃṣi pradehodgharṣaṇāni ca /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 13.2 khadirasāratulām udakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ nidadhyāt tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta /
Su, Cik., 10, 13.4 khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ //
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 13, 32.1 sarpirmadhuyutaṃ pītaṃ tadeva khadirāmbunā /
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 16, 13.2 tilaiḥ sayaṣṭīmadhukaiḥ sakṣaudraiḥ sarpiṣā yutaiḥ //
Su, Cik., 16, 15.1 saharidraiḥ kṛtaṃ sarpiḥ sakṣīraṃ vraṇaropaṇam /
Su, Cik., 16, 29.1 anayor vargayoḥ siddhaṃ sarpirvairecanena ca /
Su, Cik., 16, 41.2 dhāvet tiktakaṣāyeṇa tiktaṃ sarpistathā hitam //
Su, Cik., 17, 43.2 evaṃ tryahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibettriphalayā saha saṃyutaṃ vā //
Su, Cik., 18, 4.1 tailaṃ pibet sarpiratho dvayaṃ vā dattvā vasāṃ vā trivṛtaṃ vidadhyāt /
Su, Cik., 18, 11.2 tilaiḥ sayaṣṭīmadhukair viśodhya sarpiḥ prayojyaṃ madhurair vipakvam //
Su, Cik., 18, 21.1 sarpiḥ kṛtaṃ hantyapacīṃ pravṛddhāṃ dvidhā pravṛttaṃ tadudāravīryam /
Su, Cik., 18, 54.1 majjājyamedomadhubhir dahedvā dagdhe ca sarpirmadhu cāvacāryam /
Su, Cik., 19, 10.1 pakvāṃ vā bhedayedbhinnāṃ śodhayet kṣaudrasarpiṣā /
Su, Cik., 19, 32.1 sarpiḥ snigdhaiḥ samadhukaiḥ paittikaṃ saṃpralepayet /
Su, Cik., 19, 38.2 tadāpohya tilaiḥ sarpiḥkṣaudrayuktaiḥ pralepayet //
Su, Cik., 19, 51.1 samyagdagdhaṃ ca vijñāya madhusarpiḥ prayojayet /
Su, Cik., 20, 8.2 ropayet sarpiṣā pakvān siddhena madhurauṣadhaiḥ //
Su, Cik., 20, 15.2 kalkena tilayuktena sarpirmiśreṇa lepayet //
Su, Cik., 20, 39.1 tenaiva siddhaṃ sakṣaudraṃ sarpiḥ pānaṃ pradāpayet /
Su, Cik., 21, 8.2 madhuraiḥ sarpiṣā snigdhaiḥ sukhoṣṇair upanāhayet //
Su, Cik., 21, 9.2 bhittvā paryāgatāṃ cāpi lepayet kṣaudrasarpiṣā //
Su, Cik., 21, 11.2 jalaukobhir hareccāsṛk sarpiṣā cāvasecayet //
Su, Cik., 21, 12.2 kṣīrekṣurasasarpirbhiḥ secayecca suśītalaiḥ //
Su, Cik., 21, 16.1 kaṣāyakalkasarpīṃṣi tailaṃ cūrṇaṃ rasakriyām /
Su, Cik., 21, 17.1 hitaṃ ca sarpiṣaḥ pānaṃ pathyaṃ cāpi virecanam /
Su, Cik., 22, 16.1 kākolyādau daśakṣīrasiddhaṃ sarpiśca nasyataḥ /
Su, Cik., 22, 18.1 kṣīre daśaguṇe siddhaṃ sarpirnasye ca pūjitam /
Su, Cik., 22, 34.1 snehānāṃ kavalāḥ koṣṇāḥ sarpiṣastraivṛtasya vā /
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 25, 15.2 sarpistailavasāmajjamadhūcchiṣṭāni pācayet //
Su, Cik., 25, 40.2 etat sarvaṃ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṃ pradhānam //
Su, Cik., 25, 42.2 kuṣṭhaghnaṃ vai sarpiretat pradhānaṃ yeṣāṃ pāde santi vaipādikāśca //
Su, Cik., 26, 23.2 sarpirmadhuyutaṃ līḍhvā daśa strīradhigacchati //
Su, Cik., 26, 24.2 śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pibet //
Su, Cik., 26, 29.2 māṣāṇāṃ palamekaṃ tu saṃyuktaṃ kṣaudrasarpiṣā //
Su, Cik., 27, 6.1 śītodakaṃ payaḥ kṣaudraṃ sarpirityekaśo dviśaḥ /
Su, Cik., 27, 10.1 yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.2 trirātropoṣitaś ca trirātramenāṃ bhakṣayet trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 28, 8.1 vacāśatapākaṃ vā sarpirdroṇam upayujya pañcavarṣaśatāyur bhavati galagaṇḍāpacīślīpadasvarabhedāṃś cāpahantīti //
Su, Cik., 28, 11.1 sarpirmadhuyutaṃ lihyād alakṣmīnāśanaṃ param /
Su, Cik., 28, 23.2 sarpirāsāditaṃ gavyaṃ sasuvarṇaṃ sadā pibet //
Su, Cik., 31, 15.2 hīnamedhāsmṛtīnāṃ ca sarpiḥ pānaṃ praśasyate //
Su, Cik., 31, 18.2 majjānamāpnuyuḥ sarve sarpirvā svauṣadhānvitam //
Su, Cik., 31, 19.1 kevalaṃ paittike sarpirvātike lavaṇānvitam /
Su, Cik., 31, 41.1 pippalyo lavaṇaṃ sarpistilapiṣṭaṃ varāhajā /
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 36, 41.2 sarpirmadhurakaiḥ siddhaṃ tailaṃ cāpyanuvāsanam //
Su, Cik., 37, 28.1 tailapādaṃ pacet sarpiḥ payasāṣṭaguṇena ca /
Su, Cik., 38, 58.1 kaseruśarkarāyuktaiḥ sarpirmadhupayaḥplutaiḥ /
Su, Cik., 38, 69.2 kṣaudrekṣukṣīragomūtrasarpistailarasāplutaiḥ //
Su, Cik., 38, 83.2 sarpirmāṃsarasopetā bastayo bṛṃhaṇāḥ smṛtāḥ //
Su, Cik., 40, 41.2 samyagviśuddhe śirasi sarpirnasyaṃ niṣecayet //
Su, Cik., 40, 56.2 dadyātsarpiḥ sadā pitte majjānaṃ ca samārute //
Su, Cik., 40, 67.2 tilā nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca //
Su, Ka., 1, 64.2 tatra dugdhair gavādīnāṃ sarpiḥ sātiviṣaiḥ śṛtam //
Su, Ka., 1, 80.2 sarpirdadhi payaḥ kṣaudraṃ pibedvā śītalaṃ jalam //
Su, Ka., 2, 40.2 agadaṃ madhusarpirbhyāṃ pāyayeta samāyutam //
Su, Ka., 5, 20.2 dvitīye madhusarpirbhyāṃ pāyayetāgadaṃ bhiṣak //
Su, Ka., 5, 25.1 agadaṃ madhusarpirbhyāṃ dvitīye pāyayeta ca /
Su, Ka., 5, 28.2 agadaṃ madhusarpirbhyāṃ saṃyuktaṃ pāyayeta ca //
Su, Ka., 5, 37.2 pāyayeta rasaṃ sarpiḥ śuktaṃ kṣaudraṃ tathā dadhi //
Su, Ka., 5, 74.1 cūrṇīkṛto 'yaṃ rajanīvimiśraḥ sarpirmadhubhyāṃ sahito nidheyaḥ /
Su, Ka., 6, 10.2 sarpiḥ kalyāṇakaṃ hyetadgrahāpasmāranāśanam //
Su, Ka., 6, 13.1 sarpiretaistu saṃsiddhaṃ viṣasaṃśamanaṃ param /
Su, Ka., 6, 23.2 gopittamadhusarpirbhir yuktaṃ śṛṅge nidhāpayet //
Su, Ka., 7, 40.1 taṇḍulīyakamūleṣu sarpiḥ siddhaṃ pibennaraḥ /
Su, Ka., 7, 50.2 daṃśaṃ visrāvya tair daṣṭe sarpiṣā paridāhitam //
Su, Ka., 7, 51.1 pradihyādagadaiḥ sarpiḥ purāṇaṃ pāyayeta ca /
Su, Ka., 8, 45.1 kṣīramajjavasāsarpiḥ śuṇṭhīpippalidāruṣu /
Su, Ka., 8, 69.2 pāne kṣaudrayutaṃ sarpiḥ kṣīraṃ vā bahuśarkaram //
Su, Ka., 8, 72.2 śikhikukkuṭabarhāṇi saindhavaṃ tailasarpiṣī //
Su, Utt., 9, 3.1 purāṇasarpiṣā snigdhau syandādhīmanthapīḍitau /
Su, Utt., 9, 8.2 tathā copari bhaktasya sarpiḥ pānaṃ praśasyate //
Su, Utt., 9, 18.1 pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vāpyatha bhojane /
Su, Utt., 9, 20.1 sakṣīraṃ meṣaśṛṅgyā vā sarpirvīratareṇa vā /
Su, Utt., 9, 21.2 pūjitaṃ sarpiṣaścātra pānamakṣṇośca tarpaṇam //
Su, Utt., 9, 23.2 sarpiryutaṃ stanyaghṛṣṭamañjanaṃ vā mahauṣadham //
Su, Utt., 10, 5.2 sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam //
Su, Utt., 10, 6.2 kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam //
Su, Utt., 10, 12.1 kṣaumābaddhaṃ pathyamāścyotane vā sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram /
Su, Utt., 10, 14.1 sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam /
Su, Utt., 10, 16.1 yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam /
Su, Utt., 12, 4.1 vyādhyārtāṃścaturo 'pyetān snigdhānkaumbhena sarpiṣā /
Su, Utt., 12, 5.2 vairecanikasiddhena sitāyuktena sarpiṣā //
Su, Utt., 12, 37.1 vraṇaṃ gomāṃsacūrṇena pūrayet sarpiṣā saha /
Su, Utt., 12, 40.1 tāmrapātrasthitaṃ māsaṃ sarpiḥ saindhavasaṃyutam /
Su, Utt., 12, 42.1 sarpiḥ saindhavatāmrāṇi yoṣitstanyayutāni vā /
Su, Utt., 12, 43.1 māsaṃ saindhavasaṃyuktaṃ sthitaṃ sarpiṣi nāgaram /
Su, Utt., 12, 53.0 sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ tutthakam añjanaṃ ca //
Su, Utt., 16, 5.2 dattvā ca sarpirmadhunāvaśeṣaṃ kuryādvidhānaṃ vihitaṃ vraṇe yat //
Su, Utt., 17, 5.2 ādye tu traiphalaṃ peyaṃ sarpistraivṛtamuttare //
Su, Utt., 17, 9.2 sarpirmadhuyutaiścūrṇair veṇunāḍyāmavasthitaiḥ //
Su, Utt., 17, 28.2 virecayeccāpi purāṇasarpiṣā virecanāṅgopahitena sarvadā //
Su, Utt., 17, 30.2 purāṇasarpistimireṣu sarvaśo hitaṃ bhavedāyasabhājanasthitam //
Su, Utt., 17, 35.1 sasaindhavaḥ kravyabhugeṇamāṃsayor hitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ /
Su, Utt., 17, 49.2 prabhūtasarpistriphalodakottaro yavaudano vā timiraṃ vyapohati //
Su, Utt., 17, 74.2 tatrādhaḥśodhanaṃ sekaḥ sarpiṣā raktamokṣaṇam //
Su, Utt., 17, 93.2 sājakṣīraiḥ śṛtaṃ sarpirdāhaśūlanibarhaṇam //
Su, Utt., 17, 94.1 vātaghnasiddhe payasi siddhaṃ sarpiścaturguṇe /
Su, Utt., 18, 87.2 gavāṃ śakṛdrase mūtre dadhni sarpiṣi mākṣike //
Su, Utt., 21, 11.2 bhaktopari hitaṃ sarpirbastikarma ca pūjitam //
Su, Utt., 21, 12.1 niranno niśi tatsarpiḥ pītvopari pibet payaḥ /
Su, Utt., 21, 19.2 sarpiḥ pacettena karṇaṃ pūrayet karṇaśūlinaḥ //
Su, Utt., 23, 11.2 sarpiḥ pānaṃ bhojanaṃ jāṅgalaiśca snehaḥ svedaḥ snaihikaścāpi dhūmaḥ //
Su, Utt., 24, 18.1 navaṃ pratiśyāyamapāsya sarvamupācaret sarpiṣa eva pānaiḥ /
Su, Utt., 24, 25.1 vātike tu pratiśyāye pibet sarpiryathākramam /
Su, Utt., 24, 26.2 pittaraktotthayoḥ peyaṃ sarpirmadhurakaiḥ śṛtam //
Su, Utt., 24, 30.2 kaphaje sarpiṣā snigdhaṃ tilamāṣavipakvayā //
Su, Utt., 24, 34.1 sarpīṃṣi kaṭutiktāni tīkṣṇadhūmāḥ kaṭūni ca /
Su, Utt., 26, 9.2 tasmin vipakve kṣīre tu peyaṃ sarpiḥ saśarkaram //
Su, Utt., 26, 17.1 bhojanaṃ jāṅgalarasaiḥ sarpiṣā cānuvāsanam /
Su, Utt., 26, 19.2 acchaṃ ca pāyayetsarpiḥ svedayeccāpyabhīkṣṇaśaḥ //
Su, Utt., 26, 24.2 sarpiḥ pānaṃ viśeṣeṇa purāṇaṃ vā diśanti hi //
Su, Utt., 26, 25.2 pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ śṛtam //
Su, Utt., 26, 26.1 kṣayakāsāpahaṃ cātra sarpiḥ pathyatamaṃ viduḥ /
Su, Utt., 26, 34.2 teṣāmante hitaṃ nasyaṃ sarpirmadhurasānvitam //
Su, Utt., 26, 35.2 sarpistailayuto lepo dvayorapi sukhāvahaḥ //
Su, Utt., 28, 5.2 siddhaṃ sarpiśca sakṣīraṃ pānamasmai prayojayet //
Su, Utt., 31, 5.2 kākolyādigaṇe caiva pānīyaṃ sarpiriṣyate //
Su, Utt., 35, 6.1 vacā sarjarasaḥ kuṣṭhaṃ sarpiścoddhūpanaṃ hitam /
Su, Utt., 39, 133.2 saśeṣadoṣarūkṣasya tasya taṃ sarpiṣā jayet //
Su, Utt., 39, 210.2 sarpirmadhvabhayātailaleho 'yaṃ sarvajaṃ jvaram //
Su, Utt., 39, 215.2 sarpiḥ kṣīrasitākṣaudramāgadhīrvā yathābalam //
Su, Utt., 39, 223.1 pītaṃ sarpiḥ kṣayaśvāsakāsajīrṇajvarān jayet /
Su, Utt., 39, 224.2 pakvamutkvathitaiḥ sarpiḥ kalkairebhiḥ samanvitam //
Su, Utt., 39, 231.2 dvikṣīraṃ vipacetsarpirmālatīkusumaiḥ saha //
Su, Utt., 39, 232.2 etatkalyāṇakaṃ nāma sarpirmāṅgalyamuttamam //
Su, Utt., 39, 240.2 gavyaṃ dadhi ca mūtraṃ ca kṣīraṃ sarpiḥ śakṛdrasaḥ //
Su, Utt., 39, 254.2 śṛtaṃ payaḥ śarkarā ca pippalyo madhusarpiṣī //
Su, Utt., 39, 264.1 udaroktāni sarpīṃṣi yānyuktāni purā mayā /
Su, Utt., 39, 264.2 kalpoktaṃ cājitaṃ sarpiḥ sevyamānaṃ jvaraṃ jayet //
Su, Utt., 39, 270.1 yavānnavikṛtiḥ sarpirmadyaṃ ca viṣame hitam /
Su, Utt., 39, 301.1 līḍhvā cūrṇāni madhunā sarpiṣā ca jayed vamim /
Su, Utt., 39, 302.2 kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet //
Su, Utt., 39, 305.1 kṣīrekṣurasamākṣīkasarpistailoṣṇavāribhiḥ /
Su, Utt., 39, 317.1 paittike madhuraistiktaiḥ siddhaṃ sarpiśca pūjyate /
Su, Utt., 40, 19.1 sarpirmedovesavārāmbutailamajjākṣīrakṣaudrarūpaṃ sravedyat /
Su, Utt., 40, 56.1 sarpiracchaṃ pibedvāpi śūlātīsāraśāntaye /
Su, Utt., 40, 104.1 kṣīriśuṅgāśṛtaṃ sarpiḥ pibet sakṣaudraśarkaram /
Su, Utt., 40, 108.2 madhurāmlaiḥ śṛtaṃ tailaṃ sarpirvāpyanuvāsanam //
Su, Utt., 40, 118.1 sa pallavair vaṭādīnāṃ sasarpiḥ sādhitaṃ payaḥ /
Su, Utt., 40, 137.3 sa pibeddīpanair yuktaṃ sarpiḥ saṃgrāhakaiḥ saha //
Su, Utt., 41, 39.1 khādet pibet sarpirajāvikaṃ vā kṛśo yavāgvā saha bhaktakāle /
Su, Utt., 41, 39.2 sarpirmadhubhyāṃ trikaṭu pralihyāc cavyāviḍaṅgopahitaṃ kṣayārtaḥ //
Su, Utt., 41, 43.2 kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī //
Su, Utt., 41, 51.1 paktvā jale tena paceddhi sarpistasmin susiddhe tvavatārite ca /
Su, Utt., 41, 55.1 plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra /
Su, Utt., 42, 20.2 palāśakṣāratoyena siddhaṃ sarpiḥ prayojayet //
Su, Utt., 42, 23.1 jāṅgalaikaśaphānāṃ tu vasā sarpiśca paittike /
Su, Utt., 42, 28.2 śūlānāhaharaṃ sarpirdadhnā cānilagulminām //
Su, Utt., 42, 30.1 bījapūrarasopetaṃ sarpirdadhicaturguṇam /
Su, Utt., 42, 31.1 rasonasvarase sarpiḥ pañcamūlarasānvitam /
Su, Utt., 42, 34.1 dadhi sauvīrakaṃ sarpiḥ kvāthau mudgakulatthajau /
Su, Utt., 42, 35.2 vātagulmāpahaṃ sarpiretaddīpanam eva ca //
Su, Utt., 42, 40.1 pibedgulmāpahaṃ kāle sarpistailvakam eva vā /
Su, Utt., 42, 43.2 tasya mātrāṃ pibeddadhnā surayā sarpiṣāpi vā //
Su, Utt., 42, 58.2 udaroktāni sarpīṃṣi mūtravartikriyāstathā //
Su, Utt., 42, 106.1 guḍaḥ śāliryavāḥ kṣīraṃ sarpiḥ pānaṃ virecanam /
Su, Utt., 42, 121.2 sarpiḥ plīhodaroktaṃ vā ghṛtaṃ vā hiṅgusaṃyutam //
Su, Utt., 44, 17.2 sarpirmadhubhyāṃ vidadhīta vāpi śāstrapradeśābhihitāṃśca yogān //
Su, Utt., 44, 19.2 ādāribimbīṃ sakadambapuṣpīṃ vipācya sarpirvipacet kaṣāye //
Su, Utt., 44, 28.2 cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca //
Su, Utt., 45, 14.3 tarpaṇaṃ pācanaṃ lehān sarpīṃṣi vividhāni ca //
Su, Utt., 45, 29.1 palāśavṛkṣasvarase vipakvaṃ sarpiḥ pibet kṣaudrayutaṃ suśītam /
Su, Utt., 45, 35.2 sakṣaudramindīvarabhasmavāri karañjabījaṃ madhusarpiṣī ca //
Su, Utt., 46, 15.2 kharjūrakāśmaryarasaiḥ śṛtāni pānāni sarpīṃṣi ca jīvanāni //
Su, Utt., 47, 52.1 sarpistailavasāmajjadadhibhṛṅgarasair yutam /
Su, Utt., 49, 19.1 sasaindhavaṃ pibet sarpirvātacchardinivāraṇam /
Su, Utt., 49, 22.2 balavatyāṃ praśaṃsanti sarpistailvakam eva ca //
Su, Utt., 49, 32.1 sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā /
Su, Utt., 49, 32.2 sarpiḥ kṣaudrasitopetāṃ māgadhīṃ vā lihettathā //
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Su, Utt., 50, 19.1 sarpiḥ snigdhaiścarmavālaiḥ kṛtaṃ vā hikkāsthāne svedanaṃ cāpi kāryam /
Su, Utt., 50, 21.2 sarpiḥsnigdhā ghnanti hikkāṃ yavāgvaḥ koṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ //
Su, Utt., 51, 18.1 sapañcalavaṇaṃ sarpiḥ śvāsakāsau vyapohati /
Su, Utt., 51, 19.1 dvikṣīraṃ sādhitaṃ sarpiścaturguṇajalāplutam /
Su, Utt., 51, 20.2 kṛtsne vṛṣakaṣāye vā pacet sarpiścaturguṇe //
Su, Utt., 51, 23.1 śvāsaṃ kāsaṃ tathā hikkāṃ sarpiretanniyacchati /
Su, Utt., 51, 28.2 pathyātejovatīyuktaiḥ sarpirjalacaturguṇam //
Su, Utt., 51, 35.2 sarpirmadhubhyāṃ te lehyāḥ kāsaśvāsārditair naraiḥ //
Su, Utt., 51, 39.2 lihyāt kṣaudreṇa bhārgīṃ vā sarpirmadhusamāyutām //
Su, Utt., 51, 41.1 sarpirmadhubhyāṃ vilihan hanti śvāsān sudāruṇān /
Su, Utt., 51, 42.2 gavāṃ purīṣasvarasaṃ madhusarpiḥ kaṇāyutam //
Su, Utt., 51, 46.2 purāṇasarpiḥ pippalyaḥ kaulatthā jāṅgalā rasāḥ //
Su, Utt., 51, 51.2 sarpiryavamadhūcchiṣṭaśālaniryāsajaṃ tathā //
Su, Utt., 52, 16.2 sarpirmadhubhyāṃ vilihīta kāsī sasaindhavāṃ voṣṇajalena kṛṣṇām //
Su, Utt., 52, 17.1 khādedguḍaṃ nāgarapippalībhyāṃ drākṣāṃ ca sarpirmadhunāvalihyāt /
Su, Utt., 52, 20.2 bhṛṣṭāni sarpīṃṣyatha bādarāṇi khādet palāśāni sasaindhavāni //
Su, Utt., 52, 25.1 utkārikāṃ sarpiṣi nāgarāḍhyāṃ paktvā samūlaistruṭikolapatraiḥ /
Su, Utt., 52, 26.1 yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahya /
Su, Utt., 52, 30.1 nirguṇḍipatrasvarase ca pakvaṃ sarpiḥ kaphotthaṃ vinihanti kāsam /
Su, Utt., 52, 31.2 samyagvipakvaṃ dviguṇena sarpirnidigdhikāyāḥ svarasena caitat //
Su, Utt., 53, 13.1 kṣīrānupānaṃ pitte tu pibet sarpiratandritaḥ /
Su, Utt., 54, 21.1 surasādivipakvena sarpiṣā vāntamāditaḥ /
Su, Utt., 57, 7.2 pitte guḍāmbumadhurair vamanaṃ praśastaṃ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ //
Su, Utt., 58, 27.1 kaṣāyakalkasarpīṃṣi bhakṣyān lehān payāṃsi ca /
Su, Utt., 58, 43.1 śṛtaṃ vā madhuraiḥ kṣīraṃ sarpirmiśraṃ pibennaraḥ /
Su, Utt., 58, 47.2 kṣīre pariśṛtān tatra pibet sarpiḥsamāyutān //
Su, Utt., 58, 53.1 kṣaudrārdhapātraṃ dattvā ca pātraṃ tu kṣīrasarpiṣaḥ /
Su, Utt., 58, 56.1 etat sarpiḥ prayuñjānaḥ śuddhadeho naraḥ sadā /
Su, Utt., 58, 62.1 sarpiretat prayuñjāno mūtradoṣāt pramucyate /
Su, Utt., 58, 70.2 jīvanīyaṃ ca vṛṣyaṃ ca sarpiretadbalāvaham //
Su, Utt., 58, 71.2 sarpiretat prayuñjānā strī garbhaṃ labhate 'cirāt //
Su, Utt., 60, 29.2 raktāni gandhamālyāni bījāni madhusarpiṣī //
Su, Utt., 60, 46.2 purāṇasarpirlaśunaṃ hiṅgu siddhārthakaṃ vacā //
Su, Utt., 61, 22.2 purāṇasarpiṣaḥ pānamabhyaṅgaścaiva pūjitaḥ //
Su, Utt., 61, 28.2 bastamūtrayutaṃ sarpiḥ pacettadvātike hitam //
Su, Utt., 61, 32.2 siddhaṃ siddhārthakaṃ nāma sarpirmūtracaturguṇam //
Su, Utt., 61, 36.2 sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ //
Su, Utt., 62, 24.1 dvikṣīraṃ sādhitaṃ sarpirmālatīkusumaiḥ saha /
Su, Utt., 62, 28.2 saśarkaraṃ hitaṃ sarpiḥ pakvaṃ kṣīracaturguṇam //
Su, Utt., 64, 16.2 tiktasya sarpiṣaḥ pānairasṛksrāvaiśca yuktitaḥ //
Su, Utt., 64, 24.1 sasarpistailamahimaśanaṃ hitam ucyate /
Su, Utt., 65, 34.2 yathā mithunamiti madhusarpiṣor grahaṇaṃ lokaprasiddham udāharaṇaṃ vā //
Trikāṇḍaśeṣa
TriKŚ, 2, 5.2 lavaṇekṣusurāsarpirdadhidugdhapayomayāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 6.1, 2.0 sarpiṣo jatuno madhūcchiṣṭasya cāgnisaṃyogād dravatā yā saṃjāyate tad adbhiḥ samānatvaṃ pṛthivyāḥ //
Viṣṇupurāṇa
ViPur, 2, 2, 6.2 lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam //
ViPur, 5, 15, 22.1 yathā ca māhiṣaṃ sarpirdadhi cāpyupahārya vai /
Viṣṇusmṛti
ViSmṛ, 23, 58.2 gomūtraṃ gomayaṃ sarpiḥ kṣīraṃ dadhi ca rocanā //
ViSmṛ, 46, 19.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakāny ekadivasam aśnīyāt /
ViSmṛ, 68, 45.1 anyatra dadhimadhusarpiḥpayaḥsaktupalamodakebhyaḥ //
ViSmṛ, 87, 10.1 kṛṣṇājine tilān kṛtvā hiraṇyaṃ madhusarpiṣī /
ViSmṛ, 99, 14.1 kṣīre tathā sarpiṣi śādvale ca kṣaudre tathā dadhni puraṃdhrigātre /
Yājñavalkyasmṛti
YāSmṛ, 1, 43.2 sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā //
YāSmṛ, 1, 44.2 pitṝṃś ca madhusarpirbhyām anvahaṃ śaktito dvijaḥ //
YāSmṛ, 1, 46.2 karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā //
YāSmṛ, 1, 210.1 bhūdīpāṃś cānnavastrāmbhastilasarpiḥpratiśrayān /
YāSmṛ, 1, 303.2 hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa vā yutāḥ //
YāSmṛ, 3, 315.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Śatakatraya
ŚTr, 2, 99.1 hemante dadhidugdhasarpiraśanā māñjiṣṭhavāsobhṛtaḥ kāśmīradravasāndradigdhavapuṣaś chinnā vicitrai rataiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 25.0 agurugugguluśallakaśileyakanaladahrīverahareṇūśīramustadhyāmakavarāṅgaśrīveṣṭakasthauṇeyakaparipelavailavālukakandurukasarjarasayaṣṭyāhvaphalasārasnehamadhūcchiṣṭabilvaphalamajjatilayavamāṣakuṅkumāni medomajjavasāsarpīṃṣi ca snaihikadhūmopayogīni //
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 1.0 snehanavaram āha sarpir iti //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 1.0 sarpirādīnāṃ snehaprayoge doṣaviśeṣeṇa tāratamyam āha pittaghnā iti //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 2.0 tailād vasā tato majjā tataḥ sarpiḥ pittaghnam //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 3.0 sarpiṣo majjā tato vasā tatas tailaṃ vātaghnaṃ kaphaghnaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 1.0 sarpirādīnāṃ gurutve tāratamyam āha ghṛtād iti //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 3.0 varṣānte śaradi sarpiḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 9.2 vāte salavaṇaṃ sarpiḥ pitte kevalamiṣyate /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 325.2 ghṛtamājyaṃ haviḥ sarpiḥ navanītaṃ ghṛtālayaḥ //
Bhāratamañjarī
BhāMañj, 1, 742.2 pāṇḍavā viviśurveśma racitaṃ jatusarpiṣā //
BhāMañj, 13, 1578.2 varṣāsu vihitaṃ śrāddhaṃ pāyase na sasarpiṣā //
BhāMañj, 14, 187.1 babhūvustatra vāhinyo madhunaḥ kṣīrasarpiṣām /
Garuḍapurāṇa
GarPur, 1, 48, 40.1 madhusarpiḥsamāyuktaṃ kāṃsye vā tāmrabhājane /
GarPur, 1, 51, 12.2 upoṣyābhyarcayedvidvānmadhunā tilasarpiṣā //
GarPur, 1, 51, 14.2 kṛṣṇājine tilānkṛtvā hiraṇyamadhusarpiṣā //
GarPur, 1, 54, 6.2 lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam //
GarPur, 1, 98, 12.2 bhūdīpāṃścānnavastrāṇi sarpirdattvā vrajecchiyam //
GarPur, 1, 101, 10.1 hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitaḥ /
GarPur, 1, 129, 32.2 kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarvaviṣāpaham /
Kālikāpurāṇa
KālPur, 54, 18.2 sitāṃ guḍaṃ dadhikṣīraṃ sarpirnānāvidhaiḥ phalaiḥ //
Narmamālā
KṣNarm, 2, 57.1 sa sevārthaṃ samānītaghṛtamākṣikasarpiṣā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 85.3 mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām //
Rasahṛdayatantra
RHT, 18, 72.1 chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ /
Rasamañjarī
RMañj, 2, 15.1 pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā /
RMañj, 6, 23.1 chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /
RMañj, 6, 216.1 trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā /
RMañj, 7, 6.2 ruddhvā laghupuṭe pacyād uddhṛtya madhusarpiṣā //
RMañj, 9, 43.1 nāgakeśarapuṣpāṇāṃ cūrṇaṃ gosarpiṣā saha /
RMañj, 9, 44.1 bījāni mātuluṅgasya dugdhasvinnā sasarpiṣā /
Rasaprakāśasudhākara
RPSudh, 6, 19.2 sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //
RPSudh, 12, 19.2 dattvā mṛdvagninā sādhyaṃ siddhasarpirnidhāpayet //
Rasaratnasamuccaya
RRS, 3, 98.1 aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /
RRS, 11, 101.1 triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /
RRS, 12, 35.1 vallaṃ tataḥ surasamiśramamuṣya dadyāt sarpiḥ sitākaṇapayomadhu cānupeyam /
Rasaratnākara
RRĀ, R.kh., 10, 53.1 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam /
RRĀ, Ras.kh., 2, 15.2 māṣaikaṃ madhusarpirbhyāṃ vajradhārārasaṃ lihet //
RRĀ, Ras.kh., 2, 19.2 bhāvitaṃ madhusarpirbhyāṃ bhakṣayed bhairavaṃ rasam //
RRĀ, Ras.kh., 2, 22.1 yāmaikaṃ mardayet sarvaṃ madhusarpiryutaṃ lihet /
RRĀ, Ras.kh., 2, 57.1 tulyāṃśaṃ madhusarpirbhyāṃ lihed guñjātrayaṃ sadā /
RRĀ, Ras.kh., 2, 101.1 bhāvayenmadhusarpirbhyāṃ karṣamātraṃ lihedanu /
RRĀ, Ras.kh., 3, 44.2 bhāvitaṃ madhusarpirbhyāṃ palaikaṃ krāmakaṃ lihet //
RRĀ, Ras.kh., 3, 90.1 pañcāṅgaṃ bhakṣayetkarṣaṃ rudantyā madhusarpiṣā /
RRĀ, Ras.kh., 8, 77.2 svabhāvaśītalaṃ grāhyaṃ tadrasaṃ madhusarpiṣā //
RRĀ, V.kh., 12, 20.1 tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam /
RRĀ, V.kh., 13, 22.2 cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet //
RRĀ, V.kh., 13, 55.1 tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā /
Rasendracintāmaṇi
RCint, 5, 16.2 tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati //
RCint, 6, 64.1 madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /
RCint, 8, 15.2 ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā //
RCint, 8, 73.1 aṣṭau palāni dattvā tu sarpiṣo lohabhājane /
RCint, 8, 74.1 tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi /
Rasendracūḍāmaṇi
RCūM, 11, 59.1 aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /
Rasendrasārasaṃgraha
RSS, 1, 203.2 kṣārāmlalavaṇaiścaiva tailasarpiḥsamanvitam /
RSS, 1, 344.1 madhu sarpistathā guñjā ṭaṅgaṇaṃ guggulustathā /
Rasārṇava
RArṇ, 2, 49.1 madhusarpirdadhikṣīratilaiḥ sampūjya bālikāḥ /
RArṇ, 6, 60.1 jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet /
RArṇ, 7, 7.1 kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam /
RArṇ, 12, 194.3 āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ //
RArṇ, 12, 274.2 taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /
RArṇ, 12, 298.1 avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /
RArṇ, 12, 310.1 śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā /
RArṇ, 12, 325.1 dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā /
RArṇ, 15, 35.1 kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat /
RArṇ, 17, 28.2 gosarpirbhāvitaṃ tāre vāpena śvetanāśanam //
RArṇ, 17, 33.1 hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā /
RArṇ, 18, 14.1 śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣam /
RArṇ, 18, 34.2 vajravaikrāntajīrṇaṃ tu bhakṣayet sarpiṣānvitam //
RArṇ, 18, 93.1 tatraikāṃ guṭikāṃ sarpistriphalāmadhusaṃyutām /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 4.1 ghṛtamājyaṃ haviḥ sarpiḥ pavitraṃ navanītajam /
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
RājNigh, Kṣīrādivarga, 78.1 sarpirmāhiṣamuttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntikṛt vātaśleṣmanibarhaṇaṃ balakaraṃ varṇapradāne kṣamam /
RājNigh, Kṣīrādivarga, 80.1 pāke laghvāvikaṃ sarpirnavaṃ pittaprakopaṇam /
RājNigh, Kṣīrādivarga, 82.1 nihanti hastinīsarpiḥ kaphapittaviṣakrimīn /
RājNigh, Kṣīrādivarga, 83.1 aśvīsarpistu kaṭukaṃ madhuraṃ ca kaṣāyakam /
RājNigh, Kṣīrādivarga, 86.1 nārīsarpistu cakṣuṣyaṃ pathyaṃ sarvāmayāpaham /
RājNigh, Kṣīrādivarga, 87.2 sarpiḥ purāṇaṃ jayati vraṇaśodhanaropaṇam //
RājNigh, Kṣīrādivarga, 88.2 pathyaṃ bālye vayasi taruṇe vārddhake cātibalyaṃ nānyat kiṃcij jagati guṇadaṃ sarpiṣaḥ pathyamasti //
RājNigh, Miśrakādivarga, 10.1 sitāmākṣikasarpīṃṣi militāni yadā tadā /
RājNigh, Miśrakādivarga, 65.1 saktubhiḥ sarpiṣābhyaktaiḥ śītavāripariplutaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 10.1 yathā payo yathā sarpiryathā vā cavyacitrakau /
SarvSund zu AHS, Sū., 16, 1.2, 1.0 snehasya sarpirāder vidhiḥ snehavidhiḥ taṃ vyākhyāsyāmaḥ //
SarvSund zu AHS, Sū., 16, 3.1, 1.0 sneheṣu kṣīrānūpāmiṣādiṣu madhye sarpirādayaś catvāraḥ snehāḥ prakarṣeṇa varāḥ //
SarvSund zu AHS, Sū., 16, 3.1, 2.0 tatrāpi ca teṣv api caturṣu madhye sarpir uttamam saṃskārasyānuvartanāt //
SarvSund zu AHS, Sū., 16, 3.1, 3.0 nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ //
SarvSund zu AHS, Sū., 16, 3.1, 8.0 tenāyam arthaḥ sarpiṣo guṇāḥ saṃskāraguṇaiḥ saha vartante na tu tailādīnām //
SarvSund zu AHS, Sū., 16, 3.1, 11.0 ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam //
SarvSund zu AHS, Sū., 16, 3.1, 15.0 tasmāt sarvasnehebhyaḥ sarpir evottamam saṃskārasyānuvartanād iti nyāyāt nyāyyam eva //
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 7.0 tathā caturṇāṃ snehānāṃ traya eva snehā majjavasātailākhyā yathottaratvenābhisaṃbadhyante na sarpiḥsaṃjñakaḥ snehaḥ uttaratvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 10.0 pittaghnatvaṃ vasāmajjasarpiṣāṃ sāmānyenoktam //
SarvSund zu AHS, Sū., 16, 3.2, 11.0 viśeṣeṇa ca vasā pittaghnī majjā pittaghnataraḥ sarpiḥ pittaghnatamam ity arthaḥ //
SarvSund zu AHS, Sū., 16, 3.2, 17.0 athavā dravyāntarasaṃskṛtasarpirādyapekṣayā kaphasyāpītaraśabdena grahaṇam iti //
SarvSund zu AHS, Sū., 16, 4.2, 1.0 dvābhyāṃ snehābhyāṃ sarpirvasābhyāṃ sarpistailābhyāṃ sarpirmajjabhyām dvābhyāṃ ityādi dvābhyāṃ yamako nāmnā snehaḥ //
SarvSund zu AHS, Sū., 16, 4.2, 1.0 dvābhyāṃ snehābhyāṃ sarpirvasābhyāṃ sarpistailābhyāṃ sarpirmajjabhyām dvābhyāṃ ityādi dvābhyāṃ yamako nāmnā snehaḥ //
SarvSund zu AHS, Sū., 16, 4.2, 1.0 dvābhyāṃ snehābhyāṃ sarpirvasābhyāṃ sarpistailābhyāṃ sarpirmajjabhyām dvābhyāṃ ityādi dvābhyāṃ yamako nāmnā snehaḥ //
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
SarvSund zu AHS, Sū., 16, 12.2, 1.0 sādhāraṇe ṛtau śrāvaṇādau saṃśodhanāt pūrvaṃ snehanārthaṃ snehaḥ sarpirādiś catuṣprakāro 'pi śastaḥ //
SarvSund zu AHS, Sū., 16, 12.2, 4.0 sneha iti sāmānyaśabdaprayogāt sarvaḥ snehaḥ sarpirādiś catuṣprakāro gṛhyate //
SarvSund zu AHS, Sū., 16, 15.1, 2.0 yuktyā mātrākālakriyābhūmidehadoṣasvabhāvayā snehaṃ sarpirādikam avacārayet upayuñjīta //
SarvSund zu AHS, Sū., 16, 22.2, 5.2 mārute'bhyadhike sarpiḥ sadā salavaṇaṃ hitam /
SarvSund zu AHS, Utt., 39, 13.2, 1.0 anantaraṃ śuddhadehāya kṛtapeyādikakramāya ca trirātraṃ pañcarātraṃ vā saptāhaṃ vā sarpiryutaṃ yāvakaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 43.2, 4.0 madhusarpiṣetyekavacananirdeśād dvābhyāmapi yugapadyoga ekaṃ rasāyanaṃ vedyam //
SarvSund zu AHS, Utt., 39, 61.2, 1.0 vidāryādīṃś ca pṛthak pṛthak tadvad vṛddhadārakavat sarpirdugdhayutān medhādyāvahān upayuñjīta //
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
SarvSund zu AHS, Utt., 39, 96.2, 1.0 pañca pippalīr athavā saptāṣṭau vā daśa vā mākṣikasarpirbhyāṃ rasāyanaguṇam abhilaṣya varṣam ekaṃ prayojayet //
SarvSund zu AHS, Utt., 39, 98.1, 1.0 palāśakṣārabhāvitāḥ pippalyaḥ sarpiṣā bharjitā mākṣikānvitās tisraḥ pūrvāhṇe tisro bhuktvā tisro bhojanāgre prayojyāḥ rasāyanaguṇaṃ kāmayamānena //
Skandapurāṇa
SkPur, 13, 133.1 yathoktavidhinā hutvā sarpistadamṛtaṃ ca hi /
Tantrāloka
TĀ, 1, 122.1 amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham /
TĀ, 8, 103.3 kṣīradadhisarpiraikṣavamadirāmadhurāmbukāḥ ṣaḍambudhayaḥ //
TĀ, 17, 9.1 iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet /
TĀ, 17, 88.1 uktaṃ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā /
TĀ, 17, 89.1 śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam /
Ānandakanda
ĀK, 1, 7, 28.1 triphalāmadhusarpirbhiḥ prātaḥ śuddhavapur lihet /
ĀK, 1, 7, 30.1 dviniṣkaṃ triphalācūrṇaṃ sarpirmadhu yathāsukham /
ĀK, 1, 7, 109.2 tāpitāni punastakratailasauvīrasarpīṃṣi //
ĀK, 1, 7, 130.1 dviniṣkaṃ triphalācūrṇaṃ madhusarpiḥsamanvitam /
ĀK, 1, 8, 22.2 triphalāmadhusarpīṃṣi sāmānyakrāmaṇaṃ bhavet //
ĀK, 1, 9, 50.2 śarkarāmadhusarpirbhiḥ śuddhātmā vamanādibhiḥ //
ĀK, 1, 9, 127.2 triphalāmadhusarpirbhir guñjāmātraṃ lihedanu //
ĀK, 1, 9, 150.2 śarkarāmadhusarpirbhir anupeyaṃ ca gopayaḥ //
ĀK, 1, 12, 90.2 svaśītaṃ pāradaṃ grāhyaṃ madhusarpirbhir yutaṃ lihet //
ĀK, 1, 12, 135.1 varjyamasthi śiraḥ pucchaṃ kṣaudrasarpiryutaṃ bhajet /
ĀK, 1, 15, 164.2 kṣaudreṇa vā sarpiṣā vā vacayā sitayāthavā //
ĀK, 1, 15, 174.1 bhakṣayedguḍasarpirbhyāṃ karṣaṃ varṣātsuropamaḥ /
ĀK, 1, 15, 265.2 cūrṇitaṃ madhusarpirbhyāṃ karṣaṃ prātarlihecchuciḥ //
ĀK, 1, 15, 427.1 etatsamā ca vijayā sarpiṣā sevyatāṃ budhaiḥ /
ĀK, 1, 15, 586.2 catvāriṃśatpalaṃ sarpir dvimāsaṃ dhānyarāśigam //
ĀK, 1, 15, 607.2 samāṃśamakhilaṃ sarpiryuktaṃ karṣaṃ ca khādayet //
ĀK, 1, 15, 612.2 tatsiddhaṃ sarpiraśnīyāt pūrvavatphalam āpnuyāt //
ĀK, 1, 17, 34.1 gavyaṃ sarpirdadhi kṣīramudaśvinnavanītakam /
ĀK, 1, 17, 71.2 kaṣṭājjīrṇaṃ jalaṃ yasya bhukteḥ prāk sarpir ādadet //
ĀK, 1, 23, 421.1 āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ /
ĀK, 1, 23, 476.2 taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā //
ĀK, 1, 23, 500.2 avaśiṣṭakulutthaṃ tu pādāṃśamadhusarpiṣā //
ĀK, 1, 23, 510.1 śailībhūtaṃ kulutthaṃ vā bhakṣayenmadhusarpiṣā /
ĀK, 1, 24, 28.2 kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca tat //
ĀK, 2, 1, 108.2 eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam //
ĀK, 2, 1, 113.1 cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam /
ĀK, 2, 7, 57.1 indragopaṃ guḍaṃ guñjā madhu sarpiśca gugguluḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 81, 11.0 mātrāviruddhaṃ yathā samadhṛte madhusarpiṣī maraṇāya //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 6.0 sarpiḥ khalvevameveti sarpirapi satatam abhyasyamānam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 6.0 sarpiḥ khalvevameveti sarpirapi satatam abhyasyamānam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 9.0 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 9.0 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 22.5, 4.0 madhusarpiṣī hi pratyekamamārake milite tu mārake bhavataḥ kṣīramatsyādisaṃyogaśca kuṣṭhādikaro bhavati //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 57.2, 11.0 snehārdhamiti sarpistailārdham //
ĀVDīp zu Ca, Cik., 1, 74.2, 6.0 tailasarpiṣoriti samāsanirdeśād ubhābhyāmeva dvādaśapalāni na pṛthak pṛthak //
ĀVDīp zu Ca, Cik., 1, 74.2, 8.0 atra ṣaṭpalatvena samayorapi madhusarpiṣor dravyāntarayuktatvenāviruddhatvam //
ĀVDīp zu Ca, Cik., 1, 76, 2.0 atra harītakyādikvāthasya tv eko bhāgaḥ kṣīrasyāṣṭau bhāgāḥ sarpiṣa eko bhāgaḥ //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.3 kṣīrasarpiḥ kṣīrasamutthitasarpiḥ /
ĀVDīp zu Ca, Cik., 1, 80.2, 1.3 kṣīrasarpiḥ kṣīrasamutthitasarpiḥ /
ĀVDīp zu Ca, Cik., 2, 13.6, 3.0 mukhadāhaparihārārthaṃ sarpiṣāntar mukham abhyajyeti //
ĀVDīp zu Ca, Cik., 2, 16, 1.0 bhallātakasarpir ityādayo daśaprayogāḥ //
ĀVDīp zu Ca, Cik., 2, 16, 2.0 atra ca yathāyogyatayā bhallātakena sarpirādīnāṃ saṃskāraḥ saṃyogaśca jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 16, 4.0 evaṃ ca sarpiḥkṣīrayūṣatailānāṃ saṃskāro yathānyāyaṃ bhallātakena kṣaudrapalalasaktutarpaṇānāṃ bhallātakena yogaḥ guḍalavaṇayostu saṃskāraḥ saṃyogo vā //
ĀVDīp zu Ca, Cik., 2, 16, 6.0 anye tu sarpirādīnāṃ sarveṣāmeva bhallātakena saṃskāraṃ vyākhyānayanti //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 9.0 śarkarākṣaudrasarpirbhiryuktaṃ taditi tṛtīyaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 68.2 tilāmalakakalkena snāpayetsarpiṣāthavā //
ŚdhSaṃh, 2, 12, 69.1 abhyañjayet sarpiṣā ca snānaṃ koṣṇodakena ca /
ŚdhSaṃh, 2, 12, 95.1 sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā /
ŚdhSaṃh, 2, 12, 274.1 etāsāṃ karṣacūrṇena sarpiṣkarṣeṇa saṃyutam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 26.3 lohāḍhakau nimbaguḍūcisarpiryavair yathāvat paridhūpayecca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 38.0 ghṛtāniti ghṛtasādhitān athavā sarpiṣā ghṛtena snānaṃ kuryāt koṣṇodakena snānaṃ tu adhaḥkāyasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.4 sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā /
Bhāvaprakāśa
BhPr, 7, 3, 139.1 lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 6.0 aṣṭābhiḥ maricairvā tribhiḥ sarpiṣā ghṛtena madhunā vā doṣāpekṣayā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 punaḥ kandarpasundaraṃ śāṇamitaṃ rātrau sitā dhātrī vidārikā eteṣāṃ karṣacūrṇena yutaṃ sarpiḥkarṣeṇa saṃyutaṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Haribhaktivilāsa
HBhVil, 2, 101.2 sahasraṃ juhuyāt sarpiḥśarkarāpāyasair yutaiḥ //
HBhVil, 4, 93.1 avilīnaṃ tathā sarpir vilīnaṃ śrapaṇena tu /
HBhVil, 5, 49.2 dadhisarpir madhusamaṃ pātre audumbare mama /
Mugdhāvabodhinī
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 7.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣo dinatrayam //
ParDhSmṛti, 4, 8.2 palam ekaṃ pibet sarpis taptakṛcchraṃ vidhīyate //
ParDhSmṛti, 6, 36.1 dadhnā ca sarpiṣā caiva kṣīragomūtrayāvakam /
ParDhSmṛti, 6, 37.1 tryahaṃ bhuñjīta dadhnā ca tryahaṃ bhuñjīta sarpiṣā /
ParDhSmṛti, 6, 40.1 kusumbhaguḍakārpāsalavaṇaṃ tailasarpiṣī /
ParDhSmṛti, 6, 49.1 gavāṃ mūtrapurīṣeṇa dadhnā kṣīreṇa sarpiṣā /
ParDhSmṛti, 10, 27.2 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
ParDhSmṛti, 11, 28.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Rasakāmadhenu
RKDh, 1, 2, 44.1 śītodakaṃ payaḥ kṣaudraṃ sarpir ityekaśo dviśaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 29.2, 2.2 madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /
Rasasaṃketakalikā
RSK, 3, 6.2 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam //
Rasataraṅgiṇī
RTar, 2, 35.1 guñjā madhu guḍaḥ sarpiḥ saubhāgyaṃ guggulustathā /
Rasārṇavakalpa
RAK, 1, 267.1 tailārddhaṃ nikṣipetsarpirmadhu pādena saṃyutam /
RAK, 1, 379.2 bhakṣayenmadhusarpirbhyāṃ saptarātraṃ na saṃśayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 99.2 madhu māṣaṃ payaḥ sarpirlavaṇaṃ guḍamauṣadham //
SkPur (Rkh), Revākhaṇḍa, 50, 17.2 piṇḍadānaṃ ca yaḥ kuryāt pāyasair madhusarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 50, 18.2 akṣatair badarair bilvair gudamadhusarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 56, 114.1 haviṣyānnaistathā dadhnā śarkarāmadhusarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 56, 121.2 vāryannapṛthivīvāsastilakāñcanasarpiṣām //
SkPur (Rkh), Revākhaṇḍa, 57, 8.2 prabhāte bhojitā viprāḥ pāyasairmadhusarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 59, 9.1 yastatra kurute śrāddhaṃ pāyasair madhusarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 63, 5.2 snāpayed girijānāthaṃ dadhidugdhena sarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 75, 3.2 snāpayecchaṅkhacūḍaṃ tu kṣīrakṣaudreṇa sarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 83, 92.1 snāpayed īśvaraṃ bhaktyā kṣaudrakṣīreṇa sarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 88, 2.2 snāpayetparayā bhaktyā kapilākṣīrasarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 90, 79.1 snāpayet parayā bhaktyā kṣaudrakṣīreṇa sarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 97, 145.2 snāpayed īśvaraṃ bhaktyā kṣaudrakṣīreṇa sarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 97, 164.1 kṛṣṇājinapradātā yo dātā yastilasarpiṣoḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 42.1 vicūrṇya madhusarpirbhyāṃ jīrṇāni dāpayed bhiṣak /
UḍḍT, 9, 36.3 tato madhusarpirbhyāṃ pratirātraṃ dīpaṃ prajvālya paścān maunaṃ kṛtvā mūlamantraṃ sahasrasaṃkhyaṃ japet /
Yogaratnākara
YRā, Dh., 132.1 nāgavallīdalaiḥ sarpiḥkṣīrairdeyaṃ pṛthak pṛthak /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 21.0 juhotīty ukte sarpiḥ pratīyeta //
ŚāṅkhŚS, 4, 15, 22.0 puruṣākṛtim kṛtvorṇāsūtraiḥ pariveṣṭya yavacūrṇaiḥ pralipya sarpiṣābhyajyāgnibhiḥ saṃskurvanti //
ŚāṅkhŚS, 4, 16, 6.3 añjanaṃ sarpiṣā saṃninīya /