Occurrences

Atharvaprāyaścittāni
Kauśikasūtra
Vārāhaśrautasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇusmṛti
Rasendracintāmaṇi
Āyurvedadīpikā

Atharvaprāyaścittāni
AVPr, 4, 1, 26.0 puroḍāśe duḥśrite sarpiṣy annaṃ catuḥśarāvam odanaṃ brāhmaṇebhyo dadyāt //
Kauśikasūtra
KauśS, 4, 4, 4.0 haridrāṃ sarpiṣi pāyayati //
KauśS, 4, 11, 8.0 śamīm aśvattha iti mantrokte 'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva //
KauśS, 9, 4, 11.1 piñjūlīr āñjanaṃ sarpiṣi paryasyemā nārīr iti strībhyaḥ prayacchati //
KauśS, 10, 3, 18.0 tasyopari madhyamapalāśe sarpiṣi catvāri dūrvāgrāṇi //
KauśS, 11, 9, 14.1 piñjūlīr āñjanaṃ sarpiṣi paryasyāddhvaṃ pitara iti nyasyati //
KauśS, 13, 1, 39.0 sarpiṣi taile madhuni ca viṣyande //
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 14.0 darbhamayaṃ vāsaḥ patnī paridhatte tārpyaṃ yajamānaḥ kṣaumaṃ yūṣe sarpiṣi vā paryastam //
Carakasaṃhitā
Ca, Cik., 2, 1, 39.1 godhūmacūrṇaṣaṣṭhāni sarpiṣy utkārikāṃ pacet /
Ca, Cik., 2, 1, 42.2 bharjayettaṃ rasaṃ pūtaṃ phalāmlaṃ navasarpiṣi //
Ca, Cik., 2, 1, 45.1 navasarpiṣi saṃtaptān phalāmlān kārayed rasān /
Ca, Cik., 2, 1, 48.0 niḥsrāvya matsyāṇḍarasaṃ bhṛṣṭaṃ sarpiṣi bhakṣayet //
Ca, Cik., 2, 2, 8.2 guṭikā badaraistulyāstāś ca sarpiṣi bharjayet //
Ca, Cik., 2, 2, 28.1 tapte sarpiṣi nakrāṇḍaṃ tāmracūḍāṇḍamiśritam /
Ca, Cik., 2, 4, 11.2 kolavadgulikāḥ kṛtvā tapte sarpiṣi vartayet //
Ca, Cik., 2, 4, 17.2 tapte sarpiṣi yaḥ khādetsa gacchet strīṣu na kṣayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 147.1 harītakīṃ sarpiṣi sampratāpya samaśnatas tat pibato ghṛtaṃ ca /
Suśrutasaṃhitā
Su, Utt., 12, 43.1 māsaṃ saindhavasaṃyuktaṃ sthitaṃ sarpiṣi nāgaram /
Su, Utt., 18, 87.2 gavāṃ śakṛdrase mūtre dadhni sarpiṣi mākṣike //
Su, Utt., 52, 25.1 utkārikāṃ sarpiṣi nāgarāḍhyāṃ paktvā samūlaistruṭikolapatraiḥ /
Viṣṇusmṛti
ViSmṛ, 99, 14.1 kṣīre tathā sarpiṣi śādvale ca kṣaudre tathā dadhni puraṃdhrigātre /
Rasendracintāmaṇi
RCint, 8, 74.1 tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 9.0 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ //