Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 2.2 ācakṣmahe lakṣaṇalakṣmadhārakaṃ nāmoccayaṃ sarvarujāpasārakam //
RājNigh, Gr., 3.2 so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ //
RājNigh, Gr., 3.2 so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ //
RājNigh, Dharaṇyādivarga, 4.1 sā bhūmir urvarākhyā yā sarvaśasyodbhavapradā /
RājNigh, Guḍ, 9.1 ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām /
RājNigh, Guḍ, 47.2 sarvasiddhikarī divyā vaśyā rasaniyāminī //
RājNigh, Guḍ, 137.1 karṇasphoṭā kaṭus tiktā himā sarvaviṣāpahā /
RājNigh, Guḍ, 137.2 grahabhūtādidoṣaghnī sarvavyādhivināśinī //
RājNigh, Parp., 143.2 sarvavaśyakarī caiva rase siddhiguṇapradā //
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
RājNigh, Śat., 84.2 pūrvoktanīlikādeśyā saguṇā sarvakarmasu //
RājNigh, Śat., 86.2 vraṇasaṃropaṇī caiva sarvadantaviṣārtijit //
RājNigh, Mūl., 211.1 vālukāni ca sarvāṇi durjarāṇi gurūṇi ca /
RājNigh, Śālm., 48.2 śvāsānilārocakasarvaśūlavicchardikharjūvraṇadoṣahāri //
RājNigh, Prabh, 64.2 sarvatvagdoṣaśamano viṣasparśavināśanaḥ //
RājNigh, Kar., 91.1 navamallikātiśaityā surabhiḥ sarvarogahṛt //
RājNigh, Kar., 99.1 sarvāsāṃ yūthikānāṃ tu rasavīryādisāmyatā /
RājNigh, Āmr, 20.1 rājāmrāḥ komalāḥ sarve kaṭvamlāḥ pittadāhadāḥ /
RājNigh, Āmr, 99.1 ārukāṇi ca sarvāṇi madhurāṇi himāni ca /
RājNigh, Āmr, 183.2 pakvaṃ śvāsavamiśramaklamaharaṃ hikkāpanodakṣamaṃ sarvaṃ grāhi rucipradaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Āmr, 223.1 sarvaprayoge vijayā ca rohiṇī kṣateṣu lepeṣu tu pūtanoditā /
RājNigh, Āmr, 224.1 syāc cetakī sarvarujāpahārikā netrāmayaghnīm abhayāṃ vadanti /
RājNigh, Āmr, 226.2 sukhaprayogasulabhā sarvavyādhiṣu śasyate //
RājNigh, Āmr, 243.1 pūgaṃ sammohakṛt sarvaṃ kaṣāyaṃ svādu recanam /
RājNigh, 12, 145.2 rasāyanaprayogāc ca sarvarogaharā matā /
RājNigh, 13, 39.2 rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ //
RājNigh, 13, 92.2 nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham //
RājNigh, 13, 102.2 viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam //
RājNigh, 13, 110.2 sarvasiddhikaro nīlo niruddho dehasiddhidaḥ //
RājNigh, 13, 142.1 dhanārthino janāḥ sarve ramante'sminnatīva yat /
RājNigh, 13, 174.1 vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam /
RājNigh, 13, 174.2 sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam //
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, 13, 208.1 vajrākāratayaiva prasahya haraṇāya sarvarogāṇām /
RājNigh, 13, 216.2 tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //
RājNigh, Pānīyādivarga, 24.1 sarasvatījalaṃ svādu pūtaṃ sarvarujāpaham /
RājNigh, Pānīyādivarga, 26.1 śatadror vipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam /
RājNigh, Pānīyādivarga, 28.2 sarvāmayaharaṃ saukhyaṃ balakāntipradaṃ laghu //
RājNigh, Pānīyādivarga, 39.1 sarvā gurvī prāṅmukhī vāhinī yā laghvī paścādvāhinī niścayena /
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //
RājNigh, Pānīyādivarga, 65.1 rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam /
RājNigh, Pānīyādivarga, 130.1 auddālakaṃ tu kuṣṭhādidoṣaghnaṃ sarvasiddhidam /
RājNigh, Pānīyādivarga, 151.1 sarveṣāṃ tṛṇavṛkṣāṇāṃ niryāsaṃ śītalaṃ guru /
RājNigh, Pānīyādivarga, 155.1 madyaṃ navaṃ sarvavikārahetuḥ sarvaṃ tu vātādikadoṣadāyi /
RājNigh, Pānīyādivarga, 155.1 madyaṃ navaṃ sarvavikārahetuḥ sarvaṃ tu vātādikadoṣadāyi /
RājNigh, Pānīyādivarga, 155.2 jīrṇaṃ tu sarvaṃ sakalāmayaghnaṃ balapradaṃ vṛṣyakaraṃ ca dīpanam //
RājNigh, Kṣīrādivarga, 12.2 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ //
RājNigh, Kṣīrādivarga, 20.1 kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi /
RājNigh, Kṣīrādivarga, 21.2 sarvāmayaharaṃ pathyaṃ cirasaṃsthaṃ tu doṣadam //
RājNigh, Kṣīrādivarga, 26.2 sarvāmayaghnaṃ balapuṣṭikāri vīryapradaṃ kṣīram atipraśastam //
RājNigh, Kṣīrādivarga, 32.2 puṣṇanti dhātavaḥ sarve balapuṣṭivivardhanam //
RājNigh, Kṣīrādivarga, 63.1 śītaṃ varṇabalāvahaṃ sumadhuraṃ vṛṣyaṃ ca saṃgrāhakaṃ vātaghnaṃ kaphahārakaṃ rucikaraṃ sarvāṅgaśūlāpaham /
RājNigh, Kṣīrādivarga, 63.2 kāsaghnaṃ śramanāśanaṃ sukhakaraṃ kāntipradaṃ puṣṭidaṃ cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham //
RājNigh, Kṣīrādivarga, 74.2 cakṣuṣyaṃ sarvarogaghnaṃ dīpanaṃ viṣanāśanam //
RājNigh, Kṣīrādivarga, 76.2 ahṛdyaṃ sarvarogāḍhyaṃ dadhijaṃ tadghṛtaṃ smṛtam //
RājNigh, Kṣīrādivarga, 86.1 nārīsarpistu cakṣuṣyaṃ pathyaṃ sarvāmayāpaham /
RājNigh, Kṣīrādivarga, 121.2 sarvavyādhiharaṃ pathyaṃ nānātvagdoṣanāśanam //
RājNigh, Śālyādivarga, 16.2 sarvāmayaharo rucyaḥ pittadāhānilāsrajit //
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
RājNigh, Śālyādivarga, 25.2 tridoṣaśamano rucyaḥ pathyaḥ sarvāmayāpanut //
RājNigh, Śālyādivarga, 79.2 raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri //
RājNigh, Śālyādivarga, 93.2 jvaradāhaharaḥ pathyo rucikṛtsarvadoṣahṛt //
RājNigh, Śālyādivarga, 153.0 pakvaṃ haritalūnaṃ ca dhānyaṃ sarvaguṇāvaham //
RājNigh, Māṃsādivarga, 4.1 sarvaṃ māṃsaṃ vātavidhvaṃsi vṛṣyaṃ balyaṃ rucyaṃ bṛṃhaṇaṃ tacca māṃsam /
RājNigh, Māṃsādivarga, 14.2 sthaleśayāstu te sarve māṃsaṃ sarvaguṇāvaham //
RājNigh, Māṃsādivarga, 14.2 sthaleśayāstu te sarve māṃsaṃ sarvaguṇāvaham //
RājNigh, Māṃsādivarga, 19.2 sarvasthānaviśeṣeṇa saṃkhyā ca gatir ucyate //
RājNigh, Māṃsādivarga, 59.2 vahnikṛt sarvaśūlaghnam uṣṇaṃ vātāmayāpaham //
RājNigh, Māṃsādivarga, 80.1 niḥśalkā ninditā matsyāḥ sarve śalkayutā hitāḥ /
RājNigh, Māṃsādivarga, 84.1 pakvaṃ māṃsaṃ hitaṃ sarvaṃ balavīryavivardhanam /
RājNigh, Māṃsādivarga, 85.2 pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā //
RājNigh, Manuṣyādivargaḥ, 71.1 kakundarau tu sarveṣāṃ syātāṃ jaghanakūpakau /
RājNigh, Siṃhādivarga, 132.1 anye ca plavagā ye ye te sarve kṣudrasārasāḥ /
RājNigh, Siṃhādivarga, 183.2 tatra tatra budhairjñeyaḥ sa sarvaḥ kīṭasaṃjñakaḥ //
RājNigh, Rogādivarga, 99.2 ekaḥ sarvasamāsena vyāse ṣaḍiti sapta te //
RājNigh, Sattvādivarga, 25.1 ete dvādaśataḥ sarve dviṣaṣṭiḥ samudāhṛtāḥ /
RājNigh, Sattvādivarga, 53.2 tridoṣaśamanī jyotsnā sarvavyādhikaraṃ tamaḥ //
RājNigh, Miśrakādivarga, 21.2 ekīkṛtamidaṃ sarvaṃ yakṣakardama iṣyate //
RājNigh, Miśrakādivarga, 24.2 sarvairekatra militaiḥ pañcakolakamucyate //
RājNigh, Miśrakādivarga, 25.2 sarvairekatra militaiḥ pañcavetasamucyate //
RājNigh, Miśrakādivarga, 27.2 sarvaistu militairetaiḥ syānmahāpañcamūlakam //
RājNigh, Miśrakādivarga, 63.1 sarvauṣadhisamāyuktāḥ śuṣkāścāmalakatvacaḥ /