Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 1.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
RArṇ, 1, 1.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
RArṇ, 1, 1.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
RArṇ, 1, 1.2 yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //
RArṇ, 1, 5.1 tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam /
RArṇ, 1, 6.1 sūcitā sarvatantreṣu yā punarna prakāśitā /
RArṇ, 1, 34.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
RArṇ, 1, 45.2 prayānti narakaṃ sarve chittvā sukṛtasaṃcayam //
RArṇ, 2, 40.2 sugupte suṣame sthāne sarvabādhāvivarjite //
RArṇ, 2, 61.1 svasvavarṇadharāḥ sarve 'pyaṣṭavidyeśvarāstathā /
RArṇ, 2, 75.1 aghoreṇa baliṃ dadyāt sarvavighnopaśāntaye /
RArṇ, 2, 76.2 sarvakarmākaraṃ devi vighnopadravanāśanam //
RArṇ, 2, 87.2 pāyasānnaṃ maheśāni sarvabhūtadayātmakam //
RArṇ, 2, 102.1 tato nirīkṣya taddīpaṃ sarvāstatra kumārikāḥ /
RArṇ, 3, 18.2 tāḥ sarvāḥ kiṃkarāstasya auṣadhaṃ peṣayanti tāḥ //
RArṇ, 3, 19.1 tāsāṃ sarvaṃ tu mantraikaṃ caturakṣarasaṃyutam /
RArṇ, 3, 29.2 anye ye yoginīmantrāḥ sarvānnārīśca jāpayet //
RArṇ, 4, 44.2 raktavargakṛtālepā sarvaśuddhiṣu śobhanā //
RArṇ, 4, 62.1 indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ /
RArṇ, 5, 43.1 sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ /
RArṇ, 5, 43.1 sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ /
RArṇ, 6, 73.1 kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi /
RArṇ, 6, 77.0 klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ //
RArṇ, 6, 99.2 aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ //
RArṇ, 6, 116.2 sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te //
RArṇ, 6, 116.2 sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te //
RArṇ, 6, 128.2 sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /
RArṇ, 7, 57.1 śvetadvīpe purā devi sarvaratnavibhūṣite /
RArṇ, 7, 57.2 sarvakāmamaye ramye tīre kṣīrapayonidheḥ //
RArṇ, 7, 63.3 nijagandhena tān sarvān harṣayaddevadānavān //
RArṇ, 7, 77.1 dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake /
RArṇ, 7, 117.3 niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //
RArṇ, 7, 142.1 pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet /
RArṇ, 8, 12.1 bhedayet sarvalohāni yacca kena na bhidyate /
RArṇ, 8, 34.2 mūṣālepena kurute sarvadvaṃdveṣu melanam //
RArṇ, 8, 35.2 guñjāṭaṅkaṇayogena sarvasattveṣu melanam //
RArṇ, 8, 36.2 milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ //
RArṇ, 8, 37.2 strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane //
RArṇ, 8, 40.1 rasoparasalohāni sarvāṇyekatra dhāmayet /
RArṇ, 8, 48.1 indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt /
RArṇ, 8, 70.2 vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam //
RArṇ, 8, 86.2 vyāpakatvena sarve ca samabhāgāstatheṣyate //
RArṇ, 9, 2.4 śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //
RArṇ, 9, 9.2 bhāvito niculakṣāraḥ sarvasattvāni jārayet //
RArṇ, 9, 11.1 sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /
RArṇ, 10, 40.1 tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet /
RArṇ, 11, 2.2 sarvapāpakṣaye jāte prāpyate rasajāraṇā /
RArṇ, 11, 8.1 gaganaṃ jārayedādau sarvasattvamataḥ param /
RArṇ, 11, 12.1 sarvasattvopakārāya bhagavan tvadanujñayā /
RArṇ, 11, 28.0 golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ //
RArṇ, 11, 73.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu /
RArṇ, 11, 81.2 anena kramayogena sarvasattvāni jārayet //
RArṇ, 11, 84.2 tato'pi sarvasattvāni drāvayet sūtagarbhataḥ //
RArṇ, 11, 103.2 ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet //
RArṇ, 11, 104.2 sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ //
RArṇ, 11, 109.1 sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /
RArṇ, 11, 128.1 sarvāṇi samabhāgāni śikhiśoṇitamātritam /
RArṇ, 11, 139.1 saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye /
RArṇ, 11, 144.1 sarvarogavinirmukto jīvedācandratārakam /
RArṇ, 11, 144.2 tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //
RArṇ, 11, 149.2 haṭhāgninā dhāmyamāno grasate sarvamādarāt //
RArṇ, 11, 151.1 jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /
RArṇ, 11, 154.1 sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ /
RArṇ, 11, 210.2 jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam //
RArṇ, 11, 217.3 dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ //
RArṇ, 12, 37.2 dinānte bandhamāyāti sarvalohāni rañjayet //
RArṇ, 12, 67.3 vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet //
RArṇ, 12, 68.1 jārayetsarvalohāni sattvānyapi ca pācayet /
RArṇ, 12, 72.0 tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī //
RArṇ, 12, 114.2 vedhayet sarvalohāni kāñcanāni bhavanti ca //
RArṇ, 12, 120.2 kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //
RArṇ, 12, 128.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
RArṇ, 12, 138.2 sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt //
RArṇ, 12, 142.0 raktacitrakasaṃyukto raso'pi sarvado bhavet //
RArṇ, 12, 149.2 sparśavedhe tu sā jñeyā sarvakāryārthasādhinī //
RArṇ, 12, 154.1 sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /
RArṇ, 12, 160.2 tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ //
RArṇ, 12, 161.2 lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet //
RArṇ, 12, 164.1 ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau /
RArṇ, 12, 166.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /
RArṇ, 12, 168.3 bandhanaṃ rasarājasya sarvasattvavaśaṃkaram //
RArṇ, 12, 172.2 raktacandanasaṃyuktaṃ sarvalohāni jārayet //
RArṇ, 12, 173.2 milanti sarvalohāni dravanti salilaṃ yathā //
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
RArṇ, 12, 211.2 yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt //
RArṇ, 12, 217.3 śatāṃśenaiva deveśi sarvalohāni vedhayet //
RArṇ, 12, 237.2 tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //
RArṇ, 12, 247.2 avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ //
RArṇ, 12, 249.0 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
RArṇ, 12, 254.1 paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām /
RArṇ, 12, 258.1 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
RArṇ, 12, 267.1 śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu /
RArṇ, 12, 291.3 ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet //
RArṇ, 12, 305.1 guṭikā sundarī nāma sarvāyudhanivāraṇī /
RArṇ, 12, 306.2 tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /
RArṇ, 12, 308.2 madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //
RArṇ, 12, 318.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
RArṇ, 12, 324.2 śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam //
RArṇ, 12, 344.1 tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /
RArṇ, 12, 345.2 vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt //
RArṇ, 12, 349.3 yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //
RArṇ, 12, 353.3 sarvarogavinirmukto jīvedvaktre vidhāraṇāt //
RArṇ, 12, 355.2 ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //
RArṇ, 12, 362.2 yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam //
RArṇ, 12, 366.2 vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
RArṇ, 13, 18.2 strīstanyena viliptaṃ ca sarvadvaṃdvāni melayet //
RArṇ, 13, 19.2 krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam //
RArṇ, 13, 27.2 vedhayet pūrvayogena bhakṣayet sarvayogataḥ /
RArṇ, 14, 23.0 śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //
RArṇ, 14, 35.1 sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ /
RArṇ, 14, 36.2 pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ //
RArṇ, 14, 40.2 caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ //
RArṇ, 14, 46.2 tadbhasmasūtakaṃ devi sarvaroganibarhaṇam //
RArṇ, 14, 65.2 sahasrāṃśena tenaiva sarvalohāni vedhayet //
RArṇ, 14, 102.2 dvau bhāgau drutasūtasya sarvam ekatra mardayet //
RArṇ, 14, 104.1 tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /
RArṇ, 14, 116.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
RArṇ, 14, 118.2 tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //
RArṇ, 14, 120.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
RArṇ, 14, 122.2 ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet //
RArṇ, 14, 130.3 ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet //
RArṇ, 14, 149.2 krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam //
RArṇ, 14, 149.2 krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam //
RArṇ, 14, 153.1 etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet /
RArṇ, 14, 167.1 ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi /
RArṇ, 15, 16.1 sparśanāt sarvalohāni rajataṃ ca kariṣyati /
RArṇ, 15, 18.2 śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet /
RArṇ, 15, 25.2 vedhayet sarvalohāni sparśamātreṇa pārvati //
RArṇ, 15, 28.1 vedhayet sarvalohāni sparśamātreṇa hematā /
RArṇ, 15, 29.2 sa rasaḥ sāritaścaiva sarvalohāni vidhyati //
RArṇ, 15, 38.4 bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ /
RArṇ, 15, 42.3 udayāruṇasaṃkāśaḥ sarvalohāni vedhayet //
RArṇ, 15, 49.1 sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /
RArṇ, 15, 50.2 vedhayet sarvalohāni sparśamātreṇa sundari //
RArṇ, 15, 61.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 80.2 sarvavyādhiharo devi palaike tasya bhakṣite //
RArṇ, 15, 112.2 paladvayaṃ kunaṭyāśca sarvamekatra mardayet /
RArṇ, 15, 115.2 paladvayaṃ kunaṭyāśca sarvamekatra mardayet /
RArṇ, 15, 116.2 sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye //
RArṇ, 15, 127.1 sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /
RArṇ, 15, 145.2 vedhayet sarvalohāni rañjitaḥ kramito rasaḥ //
RArṇ, 15, 158.2 dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt //
RArṇ, 15, 164.2 ete nigalagolābhyāṃ sarvabandhaphalodayāḥ //
RArṇ, 15, 206.1 udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ /
RArṇ, 16, 3.2 maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet //
RArṇ, 16, 27.2 vedhayet sarvalohāni bhārasaṃkhyāni pārvati //
RArṇ, 16, 30.1 mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet /
RArṇ, 16, 34.1 eṣa kāpāliko yogaḥ sarvalohāni rañjayet /
RArṇ, 16, 44.2 pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //
RArṇ, 16, 45.2 rañjayet sarvalohāni yāvat kuṅkumasaṃnibham //
RArṇ, 16, 48.2 rañjayet sarvalohāni tāraṃ hema viśeṣataḥ //
RArṇ, 16, 85.1 sevante candravadanāḥ sarvābharaṇabhūṣitāḥ /
RArṇ, 16, 88.1 vedhayet sarvalohāni chede dāhe na saṃśayaḥ /
RArṇ, 17, 39.0 sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet //
RArṇ, 17, 46.2 sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti //
RArṇ, 17, 149.2 jāyate hema kalyāṇaṃ sarvadoṣavivarjitam //
RArṇ, 17, 163.3 sarvadoṣavinirmuktaṃ jāyate hema śobhanam //
RArṇ, 18, 29.2 tat sarvaṃ kanakaṃ nityaṃ bhakṣite dvādaśe pale /
RArṇ, 18, 88.3 ekaikaṃ dvādaśāṃśāḥ syuḥ sarvamekatra kārayet //
RArṇ, 18, 94.0 sarvāstā bhakṣayet paścāt rudrāyuḥ sa bhavennaraḥ //
RArṇ, 18, 139.2 meḍhre dāho'gnimāndyaṃ ca jātaḥ sarvāṅgasaṃśayaḥ //
RArṇ, 18, 143.2 rasāyane sujīrṇe tu tena sarvaṃ vidhīyate //
RArṇ, 18, 146.1 sarvāhāreṇa divasairdviguṇaiḥ siddhimāpnuyāt /
RArṇ, 18, 167.2 sarvarogavinirmukto valīpalitavarjitaḥ //
RArṇ, 18, 169.2 tasya saṃsparśamātreṇa sarvalohāni kāñcanam //
RArṇ, 18, 175.1 sarvāṃstānekataḥ kṛtvā mūṣāmadhye sthitān dhamet /
RArṇ, 18, 177.2 sarvalokapriyo nityaṃ nārīṇāṃ subhagastathā //
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
RArṇ, 18, 181.2 guṭikā jāyate divyā vaktrasthā sarvasiddhidā //
RArṇ, 18, 182.3 vajrabaddhā tu guṭikā vaktrasthā sarvasiddhidā //
RArṇ, 18, 185.2 abhayaḥ sarvaśatrūṇāṃ vajrakāyo mahābalaḥ //
RArṇ, 18, 187.2 kathayetsarvajantūnāṃ na me siddhī rasāyane //
RArṇ, 18, 191.1 aśubhaiḥ karmabhiḥ sarvaiḥ sampradāyo na sidhyati /
RArṇ, 18, 197.2 etat sarvaṃ vimardyaṃ tu sūtakaṃ golakasya ca //
RArṇ, 18, 203.2 sarvarogavinirmukto valīpalitavarjitaḥ //
RArṇ, 18, 207.2 tasya saṃsparśamātreṇa sarvalohāni kāñcanam //
RArṇ, 18, 218.1 kalalaṃ ca bhavet sarvaṃ puraś cāpo vinikṣipet /