Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 15.1, 3.0 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 24.2, 4.0 viṣamārambhamūlādyair jvara eko nigadyate ityādi auṣadhagrahaṇena ca sarvapathyāvarodhaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 31.2, 8.0 maitrīparo maitrīpradhānaḥ maitrī ca sarvaprāṇiṣvātmanīva buddhiḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 44.2, 2.0 sarvadā sarvasmin kāle nityage cāvasthike ca //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 28.0 avaikārikavikāreṇa sarvasminneva jagati prakṛtirūpe kāraṇatvaṃ brūte //
ĀVDīp zu Ca, Sū., 12, 8.5, 43.0 sarvatantrāṇāṃ sarvakarmaṇāṃ tantraśabdaḥ karmavacano'pyasti yaduktaṃ vastistantrāṇāṃ karmaṇāmityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 43.0 sarvatantrāṇāṃ sarvakarmaṇāṃ tantraśabdaḥ karmavacano'pyasti yaduktaṃ vastistantrāṇāṃ karmaṇāmityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 26.1, 7.0 sarveṣu ityādinā anubandhaḥ //
ĀVDīp zu Ca, Sū., 20, 26.1, 8.0 nānātmajāḥ sarve iti doṣāntarāsaṃpṛktadoṣajanyā uktāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 34.0 anurasasamanvita iti sarvānurasayukte yathā viṣe vacanaṃ hi uṣṇam anirdeśyarasam ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 10.2, 2.0 kiṃciditi āyurvedopayogidravyasvarūpaṃ na sarvam aprasaṅgadoṣād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 3.0 sarvadravyam iti kāryadravyam //
ĀVDīp zu Ca, Sū., 26, 11, 2.0 sarvakāryadravyāṇāṃ pāñcabhautikatve 'pi pṛthivyādyutkarṣeṇa pārthivatvādi jñeyam //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 27.2, 3.0 doṣavikalpajñānācca liṅgajñānaṃ yāvaddhi liṅgaṃ tat sarvaṃ doṣavikalpasambaddham //
ĀVDīp zu Ca, Sū., 26, 35.2, 15.0 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 41, 2.0 prāyeṇeti na sarve //
ĀVDīp zu Ca, Sū., 26, 43.4, 3.0 sarvarasapratyanīkabhūta iti yatra mātrātirikto lavaṇo bhavati tatra nānyo rasa upalakṣyate //
ĀVDīp zu Ca, Sū., 26, 44, 4.0 taccaikīkaraṇaṃ dvitryādibhiḥ sarvair jñeyam //
ĀVDīp zu Ca, Sū., 26, 44, 5.0 adhyātmalokasyeti sarvaprāṇijanasya //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 73.1, 6.0 etaccodāharaṇamātraṃ tena jīvanamedhyādidravyasya rasādyacintyaṃ sarvaṃ prabhāva iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 27.0 prāyaḥ sarvaṃ tiktam ityādistu grantho hārītīyaḥ iha kenāpi pramādāl likhitaḥ //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 18.0 kapitthabilvāmrāṇām avasthābhedena guṇakathanaṃ sarvāvasthāsu teṣāmupayojyatvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 35.0 upapāditapoṣaṇānāṃ dhātumalānāṃ prakṛtyanuvidhānam upasaṃharati te sarva ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 39.0 āśrayasyeti śarīrasya yathāvatpakvau sarvāśrayaṃ paścāddhamanībhiḥ prapadyete sarvaśarīram ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 39.0 āśrayasyeti śarīrasya yathāvatpakvau sarvāśrayaṃ paścāddhamanībhiḥ prapadyete sarvaśarīram ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Sū., 28, 35.2, 3.0 nanu yadi sukhārthā sarvaprāṇināṃ pravṛttistatkathaṃ ko 'pi amārge pravartata ityāha jñānetyādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Vim., 1, 3.3, 2.0 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 10.0 pravaramiti sarvarasam //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 1, 22.8, 4.0 sarvagrahaṃ vivṛṇoti tatretyādi //
ĀVDīp zu Ca, Vim., 1, 22.8, 5.0 sarvasyeti miśrīkṛtasyānnamāṃsasūpāder ekapiṇḍena mānam //
ĀVDīp zu Ca, Vim., 1, 22.8, 8.0 sarvagrahe pratyavayavamānaniyamo nāsti tena yena kenacid āhāreṇa pratyekamaniyatamānena sampūrṇāhāramātrāniyamanaṃ sarvagrahaḥ //
ĀVDīp zu Ca, Vim., 1, 22.8, 8.0 sarvagrahe pratyavayavamānaniyamo nāsti tena yena kenacid āhāreṇa pratyekamaniyatamānena sampūrṇāhāramātrāniyamanaṃ sarvagrahaḥ //
ĀVDīp zu Ca, Vim., 1, 22.8, 9.0 etadeva śabdavyutpattyā darśayati sarvasya hītyādi //
ĀVDīp zu Ca, Vim., 1, 25.6, 2.0 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati //
ĀVDīp zu Ca, Vim., 3, 35.2, 10.0 etaddaivakartṛkadṛṣṭaparābhavadarśanād daivaniyatameva sarvamāyur iti kecinmanyanta ityāha dṛṣṭvetyādi //
ĀVDīp zu Ca, Śār., 1, 15.2, 8.0 sarvā iti parapuruṣagatā api //
ĀVDīp zu Ca, Śār., 1, 15.2, 10.0 kṣetram avyaktavarjitaṃ sarvaṃ vakṣyamāṇam //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 21.0 vacanaṃ hi sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt //
ĀVDīp zu Ca, Śār., 1, 21.2, 26.0 buddhau hi sarvakaraṇavyāpārārpaṇaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 30.2, 3.0 sarvamevaitaditi kharatvādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 5.0 kathametatsarvaṃ sparśanendriyajñeyam ityāha sparśanetyādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 31.2, 4.0 etena yacchrotragrāhyaṃ tat sarvam ākāśaṃ śabdaśca yat sparśena gṛhyate tat sarvaṃ vāyuḥ sparśaścetyādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 31.2, 4.0 etena yacchrotragrāhyaṃ tat sarvam ākāśaṃ śabdaśca yat sparśena gṛhyate tat sarvaṃ vāyuḥ sparśaścetyādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 34.2, 6.0 idānīṃ sarvabāhyajñānasādhanamāha ātmetyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 45.2, 1.0 sarvaiḥ pramāṇairiti pratyakṣādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 1.0 atraiva sāmagrījanyatve sarvakāryāṇāmupapattimāha na hyeka ityādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 4.0 tataścātmā bhāvaṃ prati nirapekṣatvāt sarvebhyo bhāvebhyo'pyagre nityaṃ sadeva //
ĀVDīp zu Ca, Śār., 1, 67.1, 8.0 sampūrṇasarvāṅgo jāta iti ādisarge jātaḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 2.0 sarvāsu naragohastikīṭādiyoniṣu //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 6.0 aparamapi vaśitvagamakaṃ karmāha vaśī sarvaṃ nirasyatīti //
ĀVDīp zu Ca, Śār., 1, 78.2, 7.0 vaśī sannayaṃ mokṣārthaṃ pravṛttaḥ sarvārambhaṃ śubhāśubhaphalaṃ tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 1.0 sarvāḥ sarvagatatvācca vedanāḥ kiṃ na vetti saḥ ityasyottaramāha dehītyādi //
ĀVDīp zu Ca, Śār., 1, 79.2, 1.0 sarvāḥ sarvagatatvācca vedanāḥ kiṃ na vetti saḥ ityasyottaramāha dehītyādi //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 4.0 sarvāśrayasthā iti sarvaparaśarīragatāḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 4.0 sarvāśrayasthā iti sarvaparaśarīragatāḥ //
ĀVDīp zu Ca, Śār., 1, 81.2, 2.0 vibhutvaṃ sarvagataparimāṇayogitvam //
ĀVDīp zu Ca, Śār., 1, 81.2, 3.0 ata eveti uktasarvagatatvāt //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 10.0 sarvayonigatamapyātmānaṃ manasānubandhagatam ekayonāvavasthitaṃ vidyād iti yojyam //
ĀVDīp zu Ca, Śār., 1, 83.2, 4.0 sarveṣāmiti khādibhūtānām //
ĀVDīp zu Ca, Śār., 1, 83.2, 5.0 sarve bhāvā iti sarve bhūtadharmā darśanayogyāḥ //
ĀVDīp zu Ca, Śār., 1, 83.2, 5.0 sarve bhāvā iti sarve bhūtadharmā darśanayogyāḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 2.0 sarvadoṣaśabdena vātādayo rajastamasī ca gṛhyante //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 137.2, 1.0 kva caitā vedanāḥ sarvā ityādipraśnasyottaraṃ yoga ityādi //
ĀVDīp zu Ca, Śār., 1, 141.2, 7.0 smṛtiḥ sarvabhāvatattvasmaraṇam //
ĀVDīp zu Ca, Śār., 1, 141.2, 10.0 kiṃvā āveśaścetasa iti paracetasaḥ praveśaḥ jñānamiti sarvam atītānāgatādijñānaṃ śeṣaṃ pūrvavat //
ĀVDīp zu Ca, Śār., 1, 142.2, 3.0 sarvasaṃyogair iti sarvair ātmasaṃbandhibhiḥ śarīrabuddhyahaṅkārādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 142.2, 3.0 sarvasaṃyogair iti sarvair ātmasaṃbandhibhiḥ śarīrabuddhyahaṅkārādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 9.0 sarvametaditi karmaṇām asamārambhaḥ ityādyuktam //
ĀVDīp zu Ca, Śār., 1, 149.2, 9.0 jñānayogād iti tattvajñānayogāt upajātatattvajñāno hi tadbalādeva sarvaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 12.0 dṛṣṭaṃ pratyakṣopalakṣaṇaṃ śrutaṃ tvāgamapratītaṃ tena sarvapūrvānubhūtāvarodhaḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 1.0 idānīṃ saṃkṣepeṇa saṃsārahetumajñānaṃ tathā mokṣahetuṃ ca samyagjñānaṃ darśayannāha sarvamityādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 2.0 sarvaṃ kāraṇavaditi sarvam utpadyamānaṃ buddhyahaṅkāraśarīrādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 2.0 sarvaṃ kāraṇavaditi sarvam utpadyamānaṃ buddhyahaṅkāraśarīrādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 4.0 asvam iti sarvaṃ kāraṇavad evātmavyatiriktaṃ paramārthataḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 13.0 sarvam ativartata iti sarvaṃ buddhyādi tyajati //
ĀVDīp zu Ca, Śār., 1, 153.2, 13.0 sarvam ativartata iti sarvaṃ buddhyādi tyajati //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 155.3, 1.0 sarvavid ityādipraśnasyottaram ataḥ paramityādi //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 4.2, 2.0 kiṃciditi na sarvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 37.2, 4.0 sarvarogapraśamanīmiti saṃyogasaṃskārādinā //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
ĀVDīp zu Ca, Cik., 2, 3.4, 7.0 rasāyanaprayoge varjanīyaṃ grāmyāhārādi dūṣaṇatvena nirdiśannāha sarve ityādi //
ĀVDīp zu Ca, Cik., 2, 6.2, 4.0 sauvarṇādipātreṣu yathāpūrvaṃ varaguṇatvam anyathā samānaguṇatve sarveṣāṃ mṛtpātrasya sulabhatvenātidurlabhataraṃ sauvarṇapātraṃ nopadeśam arhati //
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
ĀVDīp zu Ca, Cik., 2, 16, 6.0 anye tu sarpirādīnāṃ sarveṣāmeva bhallātakena saṃskāraṃ vyākhyānayanti //
ĀVDīp zu Ca, Cik., 22, 7.2, 2.0 pittānilāv ityādiḥ sarvatṛṣṇāsamprāptigranthaḥ //
ĀVDīp zu Ca, Cik., 22, 10.2, 1.0 sarvatṛṣṇānāmupadravān āha mukhaśoṣetyādi //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Cik., 22, 16.2, 2.0 āhārarasāt sarvadhātupoṣako dhāturasa utpadyate sa ca raso dehapoṣako 'mbubhava iti āpya ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 18.2, 1.1 idānīṃ tṛṣṇānāmasādhyatālakṣaṇam āha sarvāstvityādi /
ĀVDīp zu Ca, Cik., 1, 4, 7, 7.0 sarvavācogatāni sarvavākyaviśeṣāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 7, 7.0 sarvavācogatāni sarvavākyaviśeṣāḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 5.2 atibālo hy asaṃpūrṇasarvadhātuḥ striyo vrajan /
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 7.0 nityam ityanena na rasāyanavat saṃprayogo vṛṣyasya kiṃtv āhāravat sarvadoṣayoga iti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 1.0 sarvavājīkaraṇebhyaḥ pradhānarūpaṃ vājīkaraṇamāha vājītyādi //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //