Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 8.1 drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /
RPSudh, 1, 21.1 sarva ekīkṛtā eva sarvakāryakarāḥ sadā /
RPSudh, 1, 21.1 sarva ekīkṛtā eva sarvakāryakarāḥ sadā /
RPSudh, 1, 21.2 sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ //
RPSudh, 1, 21.2 sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ //
RPSudh, 1, 32.1 puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet /
RPSudh, 1, 43.2 amlauṣadhāni sarvāṇi sūtena saha mardayet //
RPSudh, 1, 86.1 bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /
RPSudh, 1, 94.2 samabhāgāni sarvāṇi dhmāpayetkhadirāgninā //
RPSudh, 1, 112.1 nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /
RPSudh, 1, 113.2 aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ //
RPSudh, 1, 118.2 sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //
RPSudh, 1, 119.0 anenaiva prakāreṇa sarvalohāni jārayet //
RPSudh, 1, 120.2 mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //
RPSudh, 1, 130.2 prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //
RPSudh, 1, 161.2 sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //
RPSudh, 1, 161.2 sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //
RPSudh, 1, 164.1 eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /
RPSudh, 1, 165.1 itthaṃ saṃsevite sūte sarvarogādvimucyate /
RPSudh, 1, 165.2 sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim //
RPSudh, 2, 22.1 sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ /
RPSudh, 2, 23.0 sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā //
RPSudh, 2, 23.0 sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā //
RPSudh, 2, 49.2 sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet //
RPSudh, 2, 64.2 sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam //
RPSudh, 2, 70.2 sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ //
RPSudh, 2, 103.1 samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /
RPSudh, 2, 107.1 sarvarogānnihatyāśu vayaḥ stambhayate dhruvam /
RPSudh, 3, 44.2 bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī //
RPSudh, 3, 45.1 kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati /
RPSudh, 3, 51.1 cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam /
RPSudh, 4, 5.2 taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //
RPSudh, 4, 23.3 tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param //
RPSudh, 4, 26.2 sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //
RPSudh, 4, 26.2 sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //
RPSudh, 4, 34.2 doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //
RPSudh, 4, 48.1 tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ /
RPSudh, 4, 55.2 pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //
RPSudh, 4, 66.2 kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ //
RPSudh, 4, 70.2 anena vidhinā kāryaṃ sarvalohasya sādhanam //
RPSudh, 4, 71.1 jāyate sarvarogānāṃ sevitaṃ palitāpaham /
RPSudh, 4, 73.2 sarvarogānnihantyeva nātra kāryā vicāraṇā //
RPSudh, 4, 83.1 svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet /
RPSudh, 4, 92.0 sarvarogān haratyāśu śaktidāyi guṇādhikam //
RPSudh, 4, 100.3 raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet //
RPSudh, 4, 101.1 jāyate sarvakāryeṣu rogocchedakaraṃ sadā /
RPSudh, 4, 113.2 śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /
RPSudh, 4, 117.1 pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /
RPSudh, 4, 117.1 pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /
RPSudh, 5, 4.2 kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā //
RPSudh, 5, 6.1 abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā /
RPSudh, 5, 25.2 sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //
RPSudh, 5, 27.1 sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /
RPSudh, 5, 35.1 saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param /
RPSudh, 5, 38.2 mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //
RPSudh, 5, 51.1 mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam /
RPSudh, 5, 53.1 anupānaprayogeṇa sarvarogānnihanti ca /
RPSudh, 5, 64.1 rasāyaneṣu sarveṣu pūrvagaṇyastu rogahā /
RPSudh, 5, 68.1 sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī /
RPSudh, 5, 76.2 nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam //
RPSudh, 5, 91.1 sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /
RPSudh, 5, 98.1 samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu /
RPSudh, 5, 101.0 anupānaviśeṣaṇaṃ sarvarogānnihanti ca //
RPSudh, 5, 103.2 guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //
RPSudh, 5, 106.0 kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //
RPSudh, 5, 108.2 girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit //
RPSudh, 5, 115.2 vallonmitaṃ vai seveta sarvarogagaṇāpaham //
RPSudh, 5, 120.1 sarvamehaharaścaiva pittaśleṣmavināśanaḥ /
RPSudh, 5, 129.2 viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam //
RPSudh, 5, 133.2 strīrogānhanti sarvāṃśca śvāsakāsapurogamān //
RPSudh, 6, 18.1 sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /
RPSudh, 6, 21.1 rasāyanavarā sarvā vātaśleṣmavināśinī /
RPSudh, 6, 29.1 bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /
RPSudh, 6, 37.2 evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //
RPSudh, 6, 51.2 tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //
RPSudh, 6, 69.1 sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ /
RPSudh, 6, 78.2 dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ //
RPSudh, 6, 79.1 sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate /
RPSudh, 6, 80.3 sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet //
RPSudh, 6, 91.1 sādhāraṇarasāḥ sarve bījapūrarasena vai /
RPSudh, 6, 92.0 biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //
RPSudh, 7, 2.1 sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /
RPSudh, 7, 10.2 dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //
RPSudh, 7, 11.2 khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //
RPSudh, 7, 20.1 sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram /
RPSudh, 7, 22.1 śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /
RPSudh, 7, 23.2 aṣṭau cetsyuḥ phālakā bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //
RPSudh, 7, 26.2 nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //
RPSudh, 7, 31.1 vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /
RPSudh, 7, 34.3 vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //
RPSudh, 7, 40.0 ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite //
RPSudh, 7, 46.2 ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //
RPSudh, 7, 52.2 sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //
RPSudh, 7, 53.0 ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //
RPSudh, 7, 55.1 kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /
RPSudh, 7, 59.2 arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //
RPSudh, 7, 61.2 sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //
RPSudh, 7, 67.1 sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /
RPSudh, 8, 13.2 nāśayeddhi taruṇajvarārikaḥ sarvadoṣaśamanaḥ sukhāvahaḥ //
RPSudh, 8, 17.2 dhūrtādbījaṃ kārayedvai triśaṇaṃ sarvebhyo vai dvaiguṇā hemadugdhā //
RPSudh, 8, 18.2 khādedārdraṃ cānupāne jvarārtaḥ sadyo hanyātsarvadoṣotthajūrtim //
RPSudh, 8, 25.0 tadvatkṛṣṇāmākṣikeṇaiva jūrtiṃ hanyādetatsarvadoṣotthitāṃ vai //
RPSudh, 8, 30.2 kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam /
RPSudh, 8, 31.2 kṛṣṇāyuktaṃ śuddhamākallakaṃ syāt sarvāṇyevaṃ cūrṇayedvai samāni //
RPSudh, 8, 32.2 khalve sarvaṃ marditaṃ caikayāmaṃ kāryā golī vallamātrā jalena //
RPSudh, 8, 33.0 bhakṣedrātrau pāyayettaṃḍulodaṃ hanyāt sarvān sarvadoṣātisārān //
RPSudh, 8, 33.0 bhakṣedrātrau pāyayettaṃḍulodaṃ hanyāt sarvān sarvadoṣātisārān //
RPSudh, 9, 39.2 sarvakāryakarā dehalohasiddhipradāyakāḥ //
RPSudh, 10, 13.2 bhūnāgamṛttikā tulyā sarvairebhirvimarditā /
RPSudh, 11, 11.1 yāmamardhamitaṃ śuddhā sarvakāryeṣu yojayet /
RPSudh, 11, 12.1 samabhāgāni sarvāṇi mardayennimbukai rasaiḥ /
RPSudh, 11, 52.2 vāpitā drāvite dravye sarvaṃ tāmraṃ tu saṃkṣipet //
RPSudh, 11, 62.2 paścācca śoṣayetsarvaṃ yantre ḍamaruke nyaset //
RPSudh, 11, 67.1 kācakūpyāṃ kṣipet sarvaṃ kūpīṃ vālukāyantrake /
RPSudh, 11, 82.2 sūtamātraṃ kṣārasattvaṃ sarvaṃ caikatra marditam //
RPSudh, 11, 86.2 vaṃgaṃ vallamitaṃ śuddhaṃ sarvamekatra gālayet //
RPSudh, 11, 96.1 sarvebhyastriguṇenātha sumbalena pramardayet /
RPSudh, 11, 116.1 kūpyāmāropayetsarvaṃ mukhaṃ tāmreṇa rundhayet /
RPSudh, 11, 120.2 tāmrapātre tu yallagnaṃ sarvaṃ sattvaṃ samāharet //
RPSudh, 11, 127.0 jāyate pravaraṃ tāraṃ sarvadoṣavivarjitam //
RPSudh, 11, 135.1 ahorātreṇa sarvāṇi navanītasamāni ca /
RPSudh, 11, 137.1 arbhakāḥ pātayetsarvāḥ madhyabhājanakopari /
RPSudh, 11, 137.2 badhyate mauktikaṃ śreṣṭhataraṃ sarvaguṇairyutam //
RPSudh, 12, 14.2 saṃcūrṇya sarvaṃ pṛthageva pālikaṃ kṣīreṇa pācyaṃ daśabhāgakena //
RPSudh, 13, 3.1 sarvāṇyevaṃ vicūrṇyātha nālikerodare kṣipet /
RPSudh, 13, 7.1 mūlaṃ tvak cābdhiśoṣasya sarvāṇyekatra mardayet /